________________
पुच्छणा अग्निधानराजेन्डः।
पुच्छणा पुच्छिज्जा पंजलिउडो॥१॥"ध०३ अधि० । ध० २० ।। प्रासाढी आसाढपोसिमाए, इदं लाडेस सायणपोझिमाए कालिकश्रुतस्य ३ पृच्छाभ्यः परं पृच्छति । (३३ गाथा भवति इंदमहो,श्रासोयपुस्लिमाए कत्तियपुसिमाए चेव सुगि'कालियसुय' शब्दे तृतीयभागे ४६६ पृष्ठे गता) अपुणरुतं म्हात्रो, चेत्तपुस्मिमाए एते अंतदिवसा गहिश्रा आदिती पुण जावतियो कहिश्रो पुच्छति सा एगा पुच्छा। एत्य चउभंगो। जत्थ वि स राजतो दिवसातो महामहो पवत्तति, ततो एकणिसेज्जा एका पुच्छा पच्छा सुद्धो, एक्का णिसेज्जा. अ. दिवसातो प्रारम्भ जाव अंतदिवसो ताव सज्झातो ण णेगाो पुच्छाओ, पत्थ तिरहं सुत्तरहं वा परेण चउल- कायब्वो,एसि चेव पुलिमाणं अणंतरं जे बहुलपडिवया चहुगा, अणेगा णिसिज्जा एगा पुच्छा विसुद्धो, अणेगा णि- उरो ते वि वजेयवा।। सिजा अणेगा पुच्छा, तिरहं सत्तरहं वा परेण पुच्छंतस्स
पडिसिद्धकाले करेंतस्स इमे दोसाचउलहुगा।
अम्मतरपमादजुत्तं, छलेज पडिणी जये तं तु । अहवा तिमि सिलोगो,ततिसुणवकालिए तरेतिगा सत्त।
अट्ठोदहि होती पुण, लभेज जयणोपजुत्तम्मि ॥ ३१ ॥ जत्थ य एग य समती, जावतियं वावि उग्गिएहे ॥३४॥ ___सरागसंजतो सरागत्तणतो इंदियविसयादिभ्रमयरे पमातिहि सिलोगेहिं एगपुच्छाहि शव सिलोगा भवंति । एवं दजुत्तो हवेज, विसेसतो महामहेसु तं पमायजुर्स पडिणीयकालियसुयस्स एगतरं दिट्टे वाए सत्तसु पुच्छासु एगवी- देवया अप्पिट्ठिया खित्तादिछलणं करंज, जयणाजुत्तं पुण सं सिलोगा भवंति । अहवा-जत्थ एगत्तं समापयति थो-। साहुं जो अप्पिट्टितो देवो अटोदधीउ ऊणाड्ढ ति सो ण वं बहुं वा सा एगा पुच्छा । अहवा-जत्तियं पायरिएण सक्कति छलेउं अट्ठसागरोवमट्टितोतो पुण जयणाजुत्तं पि छतर उच्चारितं घेत्तुं सा एगा पुच्छा।
लेति, अस्थि सेसा मिच्छं तं पिपुववेरसंबंधसरणतो कोति वितिया पगाढ सागा-रियादि कालगत असति वोच्छेदे । छलज । चोदगाऽहा-" वारसविहम्मि वि तवे, सम्भितरवा. एतेहि कारणेहिं, तिएह समएहं तहवरेण ॥ ३५ ॥
हिरे कुसलपिढे । ण वि अस्थि, ण वि य होही, सज्झाय.
समो तवो कम्मं ॥१॥" किम्महेसु संझासु वा पडिसिझकंठ्या पूर्ववत् । कम्हा दिट्ठिवाए सत्त पुच्छानी ? । अतो |
ति। प्राचार्याऽऽहभातिनयवादसुहुमयाए, गणिभंगसुहुमे णिमित्ते य ।
कामंसू उपभोगो, तवोवहाणं अणुत्तरं भणितं । मंथस्स य बाहुल्ला, सत्त कया दिहिवादम्मि॥ ३६॥ |
पडिसेहितम्मि काले, तहा वि खलु कम्मबंधाय ॥४०॥ णेगमाऽऽदि सत्त गया एकेको तेसु तिविधो, तहिं सभेदा
दिटुं महेस सज्झायम्म पडिसहकरणं पाडिवएस कि जाव दब्वपरूवणा दिहिवाए कजति सा णयवादसुहुमया
पडिसिझर ?। उच्यते-- भमति, तह परिकम्मेसु गणियसुहुमया, तहा परिमाणमा- बिइयदिवसेसु छम्म, पाडिवएमुं वि छणा पसजंति । दीसु वस्मगंधरसफासेसु एगगुणकालगादिपजवभंगसुहुमता, - मेहेवाउलतणतो, असारिताणं च संमाणो ॥ ४१ ।। तहा अटुंगमादि णिमित्तं बहुवित्थरत्तणतो दिट्ठियायगंथस्स | छमस्स उवसाहियं जं मजपाणादिगं तं सवं गोवभुतं य बहु अत्तणतो सत्त पुच्छाओ कंठाओ।
तं पडिवयासुं उब जति अतो पडिवयासु वि छम्मो असूत्रम्
गुसज्जति, अमं च मेहदिणेसु वाउलत्तणतो जे य मित्ताऽदि जे भिक्खु चउसु महामहेसु सज्झायं करेइ, करंतं वा
सारिता ते पडिवयासु संभारिति त्ति छलो ण बद्दति, साइजइ । तं जहा-इंदमहे १ खंदमहे २ जखमहे ३ भूत
तेसु वि ते चेव दोसा, तम्हा तेसु वि लो करेजा। महे ४॥ ११॥
वितियागाढे सागा-रियादि कालगत असति वोच्छेदे । रंधणपथणखाणपाणनृत्यदेवगेयप्रमोदे च महता महा महा
एतेहि कारणेहि, जयणाए कप्पती काउं॥४२॥ तेसु जो सज्झायं करेइ तस्स चउलहुं ।
कएठ्या पूर्ववत् । सूत्रम्
सूत्रम्जे भिक्खू चउसु महापाडिवएसु संज्झायं करेइ,करंतं वा जे भिक्खू चाउकालं सज्झायं ण करेइण करतं वा सासाइजइ ।। तं जहा-मुगिम्हिया पाडिवए १, आसाढा पा
इजइ ॥ १३ ॥ जे भिक्खू पोरिसिं सज्झायं उवइणावेइ, डिवए २,आसोयपाडिवए ३ कत्तियपाडिवए ४ ॥ १॥
उवाणावंतं वा साइजइ ॥ १४ ॥ तेसिं चेव महामहाणं ।
कालियसुत्तस्स चउ सज्झायकाला, ते य चतुपोरिसिणिचउसुं चउ पाडिवए, तहेव तेर्सि महामहासु च।
प्फमा, ते उवातिणावेति त्ति, जो तेसु सज्झायं न करेह त. जे कुजा सज्झायं, सो पावति प्राणमादाणि ॥ ३७॥
स्स चउलहुं, प्राणादिणो य दोसा ।
गाहाजे चउरो पाडिवयदिवसा पतेस पि करेंतस्स चउलहुं। च- अंतों अहोरत्तस्स उ, चउरो सज्झाय पोरिसीओ व । उसु गाहा कंठ्या। के पुण ते महामहा उच्यन्तेआसाढी इंदमहो, कत्तियसु गिम्हरो य बोधव्या।
जे भिक्खू उवायणाती,सो पावति आणमादीणि ॥४३॥
अहोरत्तस्स अंतो अभंतरे, सेसं कंठं नि०० १६ उ० । एते महामहा खलु, एतेर्सि जाव पाडिवया ॥ ३८॥ । (४४ गाथा-'कालियसुय' शचे तृतीयभागे ५० पृष्ठे गता)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org