________________
पुक्खरोद
मन्निधानराजेन्द्रः। तीया परिवसंति, से तेणटेणं० जाब णिच्चे । पुक्खरोदे णं
विजए पमत्ते । गोअमा! णीलवंतस्स दाहिणणं सीआए भंते ! समुद्दे केवतिया चंदा पभासेंसु वा, पभासंति वा, उत्तरेणं पंकावईए पुरच्छिमेणं एकसेलस्स वक्खारपब्वपभासिस्संति वा । गोयमा! संखेजा चंदा पभासेंसु वा, यस्स पञ्चच्छिमेणं एत्थ णं पुक्खले णामं विजए परमत्ते, पभासंति वा,पभासिस्संति वा जाव तारागणकोडिकोडी- जहा-कच्छविजए तहा भाणियवं. जाव पुक्खले अ भो सोभिंसु वा, सोभति वा, सोभिस्संति वा।
इत्थ देवे पलिअोवमट्टि परिवार से एएगाटेणं । (से केण्टेणमित्यादि) अथ केनार्थेन भदन्त ! एव मुच्यते- (कहि णमित्यादि ) सर्व स्पष्ट जना पकालावतः सप्तपुष्करोदः समुद्रः पुष्करोदः समुद्र इति। भगवानाह-गौतम! मो विजयः, स एव चक्रवर्तिविजतव्यत्वन चक्रवर्तिीवजय पुष्करोदस्य,णमिति पूर्ववत्,समुद्रस्य उदकमच्छम् अनाविलं इत्युच्यते । जं० ४ वक्षः। पथ्यं न रोगहेतुजात्यं न विजातिमत् तनु लघुपरिमाणं स्फ- पुक्खलि-पुष्कलिन्-पुं० । शवश्रमणापासके,स्था०६ ठा। टिकवाऽऽभं स्फटिकरलच्छायं प्रकृत्या उदकरसं प्रज्ञप्तम । (वृत्तम् ‘संख' शब्दे वक्ष्यामि )। श्रीधरश्रीप्रभो चात्र पुष्करोदे समुद्रे द्वौ देवौ महर्द्धि
पुग्गल-पुद्गल-पुं० । पूरणगलनधर्माणः पुद्गलाः। दश०१०। को यावत्पल्योपमस्थितिको परिवसतः, ततस्ताभ्यां सप
समस्तपुद्गलास्तिकायं गतेषु परमाणुषु, प्रव० २५६ द्वार । रिवाराभ्यां गगनमिव चन्द्राऽऽदित्याभ्यां ग्रहनक्षत्राऽऽदि.
पुद्गलास्तिकाये च । उत्त० २८ अ० । अमांसे, “बहुअट्टियं परिवारोपंताभ्यां तदुदकमवभासते इति पुष्करमिव उदकं
अणिमिसं बहुकंटयं ।" दश०५ अ. १ उ० । यस्यासी पुष्करोदः । तथा चाऽऽह-( से एएणटेणमित्यादि) उपसंहारवाक्यम् । (पुक्खरोए णं भंते! समुहे कइ चंदा पभा
पुग्गललहुया-पुद्गललघुता-स्त्री० । शरीरपुद्गलानां जाड्या
पगमे, व्य०१ उ०।जिंसु वा इत्यादि ) पाठसिद्धम् । सर्वत्र संख्येयतया निर्व
पुग्गलवग्गणा-पुदलवर्गणा-स्त्रीपुद्गलसमुदायविशेपे.क. चनभावात् । जी०३ प्रति०।
प्र. १ प्रक० । ( "वग्गणा" शब्द चैषा उपपादयिष्यते) पुक्खल-पुष्कल-त्रि० । सम्पूर्णे, ध० २ अधिः । श्राव।
पुग्गलविवागिणी-पुदगलविपाकिनी-स्त्री० । पुद्गल पुशरीरसूत्र० । प्रचुरे, सूत्र. २ थु. १ श्राव० । समधिके,
तया परिणतेषु परमाणुषु विपाक उदयो यासां ताः पुद्गलश्रा० चू० ५ ० । औषधिनामनगरीप्रतिबद्धविजयक्षेत्रयुगले, 'दो पुक्खला"। स्था० २ ठा० ३ उ० ।
विपाकिन्यः । शरीरपुद्गलेवंवाऽऽत्मीयां शक्तिदर्शिकासु कर्म
प्रकृतिषु, कर्भ०५ कर्भ० । (ताश्च 'कम्म' शब्द तृतीयभागे पुक्खलसंवघ्य-पुष्कलसंवर्तक-पुं० । स्वनामख्याते महामेघे, २६७ पृष्ठ दर्शिताः।) स्था०४ ठा०४ उ० । ति०।
पुच्छ-प्रच्छ-धा० । शीप्सायाम् , “प्रच्छः पुच्छः" |८४६७॥ पुक्खलाबई-पुष्कलावती-स्त्री० । जम्बूद्वीपे मन्दरस्य पूर्व |
इति प्रच्छधातोः पुच्छाऽऽदेशः। पुच्छह । पृच्छति।प्रा०४पाद । सीताया महानद्या उत्तरे (स्था० ८ ठा० ) "दो पुक्ख- पुच्छण-प्रच्छन-न । पृच्छायाम् , प्रोक्षणे च । निलेपीकरण, लावई ।" तयोः, स्था०२ ठा०३ उ०। उत्त । दर्श०। श्रा० नि०चू०४ उला (उच्चारप्रश्रवणं कृत्वा गुदं यो भिक्षुर्न प्रोग्छते म० । कल्प० । पुण्डरीकिणीनगरीप्रतिबद्ध विजयक्षत्रयुगले,
तस्य प्रायश्चित्तं 'थंडिल' शब्दे चतुर्थभागे २३८० पृष्ठे उक्तम् ) " दो पुक्खलावई" स्था० २ ठा० ३ उ० । शा० । कहि णं भंते ! महाविदेहे वासे पुक्खलावई णामं चक्क
पुच्छणकप्प-प्रच्छनकल्प-पुं० 1 पृच्छासामाचार्याम् , पं०भा०
पुच्छणकप्पो अहुणा, जाई पुच्छेज संकियादितु । वहिविजए परमत्ते ?। गोअमा! णीलवंतस्स दक्खिणेणं सी
ताहि भन्मति इणमो, अहक्कम आणुपुबीए । पाए उत्तरेणं उत्तरिल्लस्स सीआमुहवणस्स पच्चच्छिमेणं
पदमक्खरमुद्देसं, संधी सुत्तत्थ तदुभयं चेव । एगसेलस्स पुरच्छिमेणं एत्थ णं महाविदेहे वासे पुक्ख
घोसनिकाइतईहितसु-विमम्गितहेतुसम्भावं ।। लावई णामं विजए पामत्ते, उत्तरदाहिणायए एवं जहा पदमादी जा घोसा, वुत्तत्था होति एते सव्वे वि । कच्छविजयस्स० जाव पुक्खलावई अ इत्थ देवे परिवसइ, हिणियम्मिणिकाएउं, पुच्छति तु णिकाईयं ।। एएणटेणं ॥
पुन्बावरेण ईहित, एयमए एव होति ण व होति । पुरुकलावतः पुष्कलावती चक्रवर्तिविजयोऽपि योध्यः ।। हेतूहि कारणेहिं, तेसुवि मग्गिय एव तु मए त्ति ॥ जं०४ वक्षः।
सम्भावो अत्थो खलु. संदिद्धाई तु पुच्छते ताई। पुक्खलावईकूड-पुष्कलावतीकूट-न । महाविदेहे वर्षे एक
एयाई चिय कमसो, परियट्टे चेव अणुपेहे ॥ शैलपर्वतस्य चतुर्थकूटे. जं० ४ वक्षः।
पं. भा० १ कल्प । पं० चू०। पुक्खलावत्तकूड-पुष्कलावतकूट-न । महाविदेहवर्षगैकश
पुच्छणा-प्रच्छना-स्त्री० । विशोधितस्य सूत्रस्प मा भूदविस्मलपर्वतस्य तृतीये कूटे. जं०४ वत०।
रसमिति गुरोः प्रश्नरूपे स्वाध्यायभेदे.प्रव०६वार । श्रा०। पुक्खलावत्तविजय-पुष्कलावत्तविजय-पुं० । महाविदेहमध्य
दश०। स्था०। उत्ता अनुराधा गुरुसन्निधाविति प्रच्छभसप्तमचक्रवर्तिविजये, जं.।
नाविधिस्त्वेवमशरीराऽऽदिवार्ता प्रश्ने, नि। "पासणगो न कहिणं भते : महाविदेहे वासे पुक्खलावते णामं पछिजा, ऐव सिजागो कयाइ वि । आगमुकडी संतो,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org