________________
पुरखरिणी अभिधानराजेन्द्रः।
पुक्खरोद नि,विशाान कन्दाः,मृणालानि पद्मजालानि, तथा वहनामुत्प- (पुक्खरोदे णमित्यादि ) पुष्करोदो भदन्त ! समुद्रः लकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापौण्डरीकशतप कियत्वक्रवालविष्कम्भेण कियत् परिक्षेपेण प्रज्ञप्तः ? असहस्रपत्राणां फुल्लानां विकस्वराणां केशरैः किंजल्कैः । भगवानाह-गौतम ! संख्ययानि योजनशतसहस्राउपचिता भृताः,विशपणव्यवस्थितया निपातः प्राकृतत्वात्। णि परिक्षेपण प्रज्ञप्तः । ( से णमित्यादि ) स पुष्करोदः तथा षट्पदैः भ्रमरैः परिभुज्यमाननि कमलानि उपलक्षण समुद्र एकया पद्मवरवेदिकया सामर्थ्यादष्टयोजनोन्यया मैतत् कुमुदाऽऽदीनि यासु ताः तथा,अच्छेन स्वरूपतः स्फटि- जगत्युपरि भाविन्या एकेन वनखण्डेन सर्वतः समन्तात् संपकवत् शुद्धननिर्मलनाऽगन्तुकमलरहितन सलिलेन पूर्णः त- रिक्षिप्तः । (पुक्खरोदस्स णं भंते ! इत्यादि) पुष्करोदस्य भ. था " पडिहत्था" अतिरोकता अतिप्रभूता इत्यर्थः । देशीश । दन्त ! समुद्रस्य कति द्वाराणि प्राप्तानि।भगवानाह-गौतम! ब्दोऽयं "पडिहत्थ सुठ्ठमायं, अइरेगइयं च जाण पाऊणं ।” चत्वारिद्वाराणि प्रज्ञप्तानि । तद्यथा विजयं,वैजयन्तं,जयन्तमप इति वचनात् । उदाहरणं चाऽत्र-"घणपडिहत्थं गयणं,सराई। राजितम् । क भदन्त ! पुष्करोदसमुद्रस्य विजथं नाम द्वारं प्रशनवसलिलसुट्ठुमाथाई। अहिरेइयं मह उण, चिंताए मणं तुहं प्तम्। भगवानाह-गौतम! पुष्करोदसमुद्रस्य पूर्वार्द्धपर्यन्ते अ. विरहे ॥१॥"इति । भ्रमन्तो मत्स्यकच्छपाः यत्र ताः"पडिहत्य" रुणवरद्वीपपूर्वार्द्धस्य पश्चिमदिशि अत्र पुष्करोदसमुद्रस्य थिभ्रमन्मत्स्यकच्छपाः अनेकैः शकुनिमिथुनकैः प्रविचरिता इ. जयं नाम द्वारं प्रज्ञप्तम् ,तच्च जम्बूद्वीपविजयद्वारवद्वक्तव्यं,नतस्ततो गमनेन सर्वतो व्याप्ताः, ततः पूर्वपदेन विशेषणसमा- बरं राजधानी अन्यस्मिन् पुष्करोदे समुद्र (कहि णमित्यादि) सः एता वाध्यादयः सरस्सर पङ्किपर्यवसानाः प्रत्येकं प्रत्यकम् क्व भदन्त ! पुष्करोदसमुद्रस्य वैजयन्तं नाम द्वारं प्रज्ञप्तम् । इति एकम् एकं प्रति प्रत्येकमत्राभिमुख्य प्रतिशब्दो,न वीप्सा- भगवानाह-गौतम पुष्करोदसमुद्रस्य दक्षिणपर्यन्ते अरुणवविवक्षायां पश्चात्प्रत्येकशदस्य द्विर्व वनमिति पद्मवरयेदिका- रप्रदक्षिणार्द्धस्योत्तरतोऽत्र पुष्करोदसमुद्रस्य वैजयन्तं नाम याः परिक्षिप्तःप्रत्येकं प्रत्येकं वनखण्डपरिक्षिप्ताश्च,अपिाढाथै द्वारं प्रशतं तदपि जम्बूदीपगतवैजयन्तद्वारबदविशेषेण वक्तवाढमेककः काश्चन वाग्यादय पासवमिव चन्द्रहासाऽऽदिपर. व्यं, नवरं राजधानी अन्यस्मिन् पुष्करोदे समुद्रे ( कहि ण मासवमिव उदकं यासां ताः तथा अप्येकिकाः वारुणस्यव मित्यादि) क्व भदन्त ! पुष्करोदसमुद्रस्य जयन्तं नाम द्वारवारुण समुद्रस्थय उदकं यासांता अय्येकिकाः क्षीरमिवाद- म्। भगवानाह--गौतम पुगकरोदसमुद्रस्य पश्चिमपर्यन्त अकं यासां ता अन्येकिकाः घृतमिवोदकं यासां ता अप्यकि- रुणवरद्वीपपश्चिमार्द्धस्थ पूर्वतोऽत्र पुष्करोदसमुद्रस्य जयन्तं काः क्षोद इब इक्षुरस इवोदकं यासा ता अव्यकि- नाम द्वारं प्रज्ञप्तं, तदपि जम्बूद्वीपगतजयन्तद्वारबत् , नवरं का अमृतरससमरसम् उदकं यासां ता अमृतरससम राजधानी अन्यस्मिन् पुष्करोदसमुद्रे , (कहि णमित्यादि) क रसरमोदका अप्यकिका उदकेन स्वाभाविकन प्रजा भवन्त ! पुष्करोदसमुद्रस्याऽपराजितं नाम द्वारं प्रज्ञतम ? भ. माः, ( पासाईया) इत्यादि प्रागवत् । जं० १ वक्षः । गवानाह-गौतम! पुष्करीदसमुद्रस्योत्तरपर्यन्त अरुणदीप. अनु। वृते वा जलाशयविशेष,भ०५ श०७ उ०। प्रव। स्योत्तरार्द्धस्य दक्षिणतोऽत्र पुष्करोदसमुद्रस्य अपराजित औ०। जं) । विपा०। (अञ्जनपर्वतगाः पुष्करिण्यः अंजन- नाम द्वारं प्रज्ञप्तम् । एतदपि जम्बूद्वीपगतापगजितद्वाग्वतकग' शब्दे प्रथमभागे ४८ पृष्ठे दर्शिताः) "पुस्खरिणी दीहि. व्यम्, नवरं राजधान्यस्मिन् पुष्करीदसमुद्र, (पुक्वरोदम्स श्रा सरसी।" पाइ) ना० १३० गाथा ।
णमित्यादि ) पुष्करोदस्य भदन्त. समुद्रस्य द्वारस्य परस्परपुक्खरिणीपलास पुष्करिणीपलाश-पुं०। पद्मिनीपत्रे, उत्त०
मेतत् कियत्या अवाधया अत्तरत्वाद्याचातरूपया प्रशतम् । ३२ अ०।
भगवानाह-गौतम! संख्येयानि योजनशतसहस्राणि द्वारस्य
परस्परमवाधया अनन्तरं प्रज्ञप्तम्।(एर सेत्यादि)प्रदेशजीवापपुक्वरोद-पुष्करोद-पुं० । पुष्करवरद्वीपस्य परितः समुद्रे,
पातसूत्रचतुपयं तथैव पूर्ववत् । तचैवम्-"पुक्वरीयस्म णं भंत! चं० प्र०१६ पाहु० । स्था० । सू० प्र० । अनु । स्था० । समुदस्स पएसा अरुणवरं दीवं पुट्ठा। हंतापुट्टा। तेणं भंते! सम्प्रति विष्कम्भादिप्रतिपादनार्थमाह
पुक्खरोदसमुद्दे अरुणवरदीवे ?। गोयमा ! पुक्खरोए णं समुद्दे पुक्खरवरे णं दीवे पुक्खरोदे णामं समुद्दे बट्टे वलयागा
नो अरुणवरे दीवे। अरुणवरस्सणं भंते ! दीवस्स परसा पु
क्खरोदे णं समुदं पुट्ठा। हंता पुट्ठा। तेणं भंते ! किं अरुणवरे दीय रसंठाणे०जाव संपरिक्खित्ता गं चिट्ठति । पुक्खरोदे णं भं
पुक्खरोए समुद्द? गोयमा अरुणवरे णं दावे नो खलु ते पुक्खते! समुद्दे केवतियं चक्कवालविक्कंभेणं केवतियं परिक्खेवे- रोए समुद्दे । पुखरोदे णं भंत!समुदे जीवा उद्दाइत्ता अरुणणं पामते ?। गोयमा ! संखेजाति जोयणसयसहस्साति वरे दीवे पव्वायति । गोयमा ! प्रत्येगइया पब्वायंति अत्थ चकवालविखंभेणं संखेजाई जोयणसयसहस्सातिं परि
गइया नो पब्वायति । अरुणवरे गंभंते! दीवे जीवा उद्दाइत्ता कखेवणं पम्पत्ते । पुक्खरोदस्स णं भंते ! समुदस्स कति
पुक्खरोदे समुहे पब्वायंति ? गोयमा ! अत्यगइया पव्वायंति
अत्थेगइया नो पब्वायति ।” अस्य व्याख्या प्राग्वत् । दारा पामत्ता ?। गोयमा ! चत्तारि दारा पामत्ता, तहेव सवं
संप्रति नामनिमित्तं पिपृच्छिपुराहपुक्खरोदसमुदपुरिच्छिमापरंते वरुणवरदीवपुरच्छिमद्धस्स से केणटेणं भंते ! एवं बुचति-पुकवरोदे समुद्दे २१ । पच्छिमेणं एत्थ णं पुक्खरोदस्स विजये नामं दारे गोयमा ! पुक्खरोदस्स णं समुदस्स उदगे अच्छे पिच्छे पामत्त । एवं सेसाण वि दारंतरम्मि संखेन्जाइं जोयणसय- जच्चे तणुए फलितनम्माभे पगतीए उदगरसेणं सिरिहरसिसहस्साई अबाधाए अंतरे पापत्ते, पदेसा जीवा य तहेव ॥ प्पभा य, तस्थ दो देवा पहिड्डिया. जाव पलितोवमट्टि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org