________________
पुक्खरवरदीव अन्निधानराजेन्द्रः।
पुक्खरिणी नक्वत्ताणं तु भवे, सोलाणि दुवे सहस्राणि ॥२॥ श्री दीहियाओ गुंजालियाश्रो सरानो सरपंतीनो सरसरअइयालसयसहस्सा, बावीसं चेव तह सहस्साई। पंतीश्रो विलपंतीओ अच्छाप्रो सराहाश्रो रययामयकलाओ दाय सयपुश्वरद्ध. तारागणकोडिकोडीणं ॥३॥" समतीराओ बयरामयपासाओ तवाणिज्जतलाओ सुवमइह सर्ववतारापरिमाणचिन्तायां काटीकोट्य, कोट्य एव द्र- सुब्भरययवालुयाओ वेरुलियमणिफालियपडलपञ्चोपडामो प्रव्याः। तथा पूर्वसूरिव्याख्यातादपरै उच्छ्याङ्गलप्रमाणमनु
सुउया महोत्ताराश्री णाणामणितित्थसुबद्धाश्री चाउकोणा. मृत्य कोटी कोटीरव समर्थयन्ते । उक्तं च-"कोडाकोडीसत्तं- श्रो अणुपुब्बसुजायवप्पगंभीरसीयलजलाश्री संछन्नपत्तभितरं तु मन्नति कर थोवतया । अन्ने उस्सहंगुल-माणं काऊ- समुणालाश्री बहुउप्पलकुमुयणलिणसुभगसोगंधियपुंडरीयरण ताराणं ॥१॥" इति । जी० ३ प्रति० । सू०प्र० स्थान महापुंडरीयसयपत्तसहस्तपत्तफुल्लकेसरोवचियाश्रो छप्पयपुष्कराईद्वीप भरतक्षेत्रवत् कालः। स्था० ३ ठा० १ उ० । परिभुजमाणकमलाओ अच्छविमलसलिलपुरमाओ परिह" जम्बूदीवे पुक्खरवरदीवपुरच्छिमद्धे पञ्चच्छिमद्धे तो त्थभमतमच्छकच्छभयणेगसउणिमिथुणियविपरिया पत्तेयं निधा-मागहे, वरदामे, पभासे।" स्था० ३ ठा० १ उ०।। पत्तयं पउमवरवेड्यापरिक्खित्ताश्रो पत्तेयं पत्तेयं व. पुष्करवरद्वीपार्द्धपश्चिमाः तिस्रोऽन्तनधः ऊर्मिमालिनी, फे- णसंडपरिक्षित्ताश्री अप्पेगइयानो पासवोदगाओ अप्पेनमालिनी, गम्भीरमालिनी । स्था० ३ ठा०४ उ०।
गइयाश्रो वारुणोदगाओ अप्पेगइयायो घोदात्री अप्पेगः पुक्खरखरदीवड्ड--पुष्करवरद्वीपार्द्ध-न० । पुष्कराणि पदानि तै- इयात्री खोदोदगाओ अप्पेगइयाश्रो श्रमयरसरसोदगानी वरः पुष्करबरः, स चासो द्वीपश्च पुष्करबरद्वीपस्तृतीयो
अप्पेगइयाओ उदगरसेणं परमत्तानो पासादीयाो । ४ । हीपस्तस्यार्द्धः । मानुपोत्तरादचलादर्वाग्भागवर्तिपुष्करवर
अत्र व्याख्या-(तस्सेत्यादि) प्राग्वत्, बढ्यः क्षुद्राः अखातद्वीपखण्डे, ध०२ अधि० । द्वी० । स्था० । ल । नं० । अनु०॥
सरस्येता एव लव्यः क्षुल्लिका वाप्यश्चतुरस्राऽऽकाराः पुष्कसू० प्र० । आव०।
रियो वृत्ताऽऽकाराः दीधिका सारण्यः ता एव वक्रा गुञ्जा
लिका बहाने केवलानि पुष्पावकीर्णकानि सरांसि, सूत्रे स्त्रीपुक्खरवरदीवद्धपुरच्छिमद्धणं मंदरस्स पबयस्स उत्तर
त्वं प्राकृत्वात् , बहूनि सरांसि एकपङ्क्तया व्यवस्थितानि दाहिणेणं दो वामा परमता बहुसमतुल्ला. जाव भरहे
सर पनि ता वृद्धया सरपतयः। तथा येषु सरस्सु पक्रया चव एरवए चेव० जाव दो कुराओ पामत्ताया-दक्कुरा व्यवस्थितेषु एकस्मात्सरसोऽन्यत् तस्मादन्यत्रयं संचारकचेव, उत्तरकुरा चेत्र । तत्थ णं दो महतिमहालया महादुमा पाटकेनोदकं संचरति, सा सरःसरःपतिस्ता बड्यः सरः पामता । तं जहा कूडसामली चेव,पउमरुक्खे चेव । देवा
सरापलयः बिलानीव विलानि कूपास्तेषां पङ्क्तयो बिल
पक्रयः। एताश्च सर्या अपि कथंभूता इत्याह-अच्छाः स्फगुरुले चेव, वेणुदेवे पउमे चेव० जाव छविहं पि कालं
टिक बद्धहिमनिर्मलप्रदेशाः, श्लदगाः श्लदणपुद्गलनिष्पादिपच्चणुब्भवमाणा विहरति । पुक्खरवरदीवद्धपञ्चत्थिमद्धेर्ण
तबहिःप्रदेशाः रजतमयं रूप्यमयं कृलं यासां ताः, तथा मंदरस्स पव्ययस्स उत्तरदाहिणेणं दो वासा पलत्ता । तं समं न गर्ता सद्भावतो विषमं तीरं तीरवर्ति जलापूरितं जहा-तहेव णाणतं कूडसामली चव, महापउमरुक्खे चेव,
स्थानं यासांता समतीराः, तथा वज्रमयाः पाषाणाः यासां
तास्तया, तथा तपनीयं हेभविशेषस्तन्मयं तलं यासां तादेवा गरुले चेव वेणुदेवे,पुंडरीए चेव । पुक्खवरदीवड्डेणं दो
स्तथा। तथा (सुवम सुम्भरययवालुपात्रो इति) सुवर्म पीभरहाई दो एरवयाई०जाव दो मंदरा दो मंदरचूलिकाओ। तद्देम शुभ्रं रूप्यविशेषः रजतं प्रतीतं तन्मयो वालुका यासु पुक्खरवरस्स णं दीवस्स वेइया दो गाउयाई उड्ढे उच्चत्त- ताः सुवर्सशुभ्ररजतवालुकाः । तथा (वेरुलियमणिफलिणं परमत्ता. सव्वसि पि णं दीवसमुदाणं वइयाओं दो
हपडल पञ्चोयडाश्री इति) वैडूर्यमणिमयानि स्फाटिकपटल
मयानि स्फाटिकरलसंबन्धिपटलमयानि प्रत्यन्ततटानि गाउयाई उडू उच्चत्तेणं पामत्ताओ।
तटसमीपवर्त्यभ्युन्नतप्रदेशा यासां तास्तथा । तथाव्याख्या सुकरा । स्था० २ ठा० ३ उ ।।
सुखेनावतारो जलमध्ये प्रवेशनं यासु ताः स्ववतापुक्खरसंवट्टग-पुष्करसंवर्तक-पुं० । स्वनामख्याते महामेधे, रास्तथा सुखनोत्तारो जलाद् बहिर्विनिर्गमनं यासु ताः अनु० । ( अस्य वक्तव्यता ‘परमाणु' शब्देऽस्मिन्नेव भागे सुखोत्तराः। ततः पूर्वपदेन विशेषणसमासः। तथा नाना५४० पृष्ठे गता)
मणिभिः सुबद्धानि तीर्थानि यास तास्तथा । अथ बहुव्रीहापुक्खरावत्त-पुष्करावर्त-पुं० । जम्बूद्वीपप्रमाणे स्वनामख्याते वपिनान्तस्य परनिपातो भार्यादिदर्शनात्, प्राकृतशैलीवमहामेधे , नं० । विशे।
शाद्वा (चाउकोणाश्रो इति) चत्वारः कोणा यासां ताः तथा पुक्खरिणी-पुष्करिणी-स्त्री० । पुष्कराणि विद्यन्ते यत्र सा
दीर्घत्वं च "अतः समृदयादी वा"॥राया इति सूत्रेण प्रा
कृतलक्षणवशात्। एतच्च विशेषणं वापीकूपांश्च प्रति द्रष्टव्यम्। पुष्करिणी, रा०। जी० । वृत्ताकारायां चाप्याम. जी०३
तेषामेव चतुकोणत्वसंभवात् न शेगणां आनुपूव्र्येण क्रमेण प्रति०४ अधि० । व्यः। प्रशा० । नि० चू०। पुष्करवति, शा०
नीचैः नीचस्तरभावरूपेण सुष्ठु अतिशयेन यो जातो वप्रः १७.१०। कर्दमप्रचुरजले, स्था० ४ ठा०३ उ०। सूत्रः।
केदारो जलस्थानं तत्र गम्भीरमलब्धस्ताचं शीतलं जलं यासु अं०। पुष्करिणीवर्णकः
ताः-श्रानुपूर्व्यसुजातवप्रगम्भीरशीनलजलास्तथा । तथा संअथ पुष्करिणीसूत्रं यथा-" नत्थ गं वणसंडस्स तत्थ तत्थ छन्नानि जलनान्तरितानि पत्रविशमृणालानि यासु ताःतथा। देसे तहि तहि बहुई प्रोखुट्टा खुड़ियायो वाधीनो पुस्तरिणी- इह विशमृणालसाहवर्यात् पत्राणि पद्मिनीपत्राणि द्रष्टव्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org