________________
पुक्खरवरदीव अभिधानराजेन्डः।
पुक्खरवरदीव (से केण?णमित्यादि) अथ केनार्थेन भदन्त एवमुच्यते पुष्क- करवरं द्वीपं द्विधा सर्वासु दिनु विदिसु च विभजमानी रवरद्वीपः पुष्करवरद्वीप इति ?। भगवानाह-गौतम पुष्करव. विभजमानस्तिष्ठति, केनोलखन द्विधा विभजमानस्तिष्ठतीरद्वीपे तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवः त्यत आह । तद्यथा-अभ्यन्तरपुष्कराई च, बाह्यपुष्कराई पद्मवृक्षाः पमानि अतिविशालतया वृक्षा इव पद्मवृक्षाः पन्ना- च । चशब्दो समुच्चय । किमुक्तं भयति ?-मानुपांत्तरपर्वताखण्डाः, पनवनानि, खण्डवनयोर्विशषः प्राग्वत् । (निश्चं दर्वाक् यत् पुष्करार्द्ध तत् अभ्यन्तरपुष्कगद्धे नत् पुनस्तकुसुमिया इत्यादि ) विशेषणजातं प्रग्वत् । तथा पूर्वा. स्मान्मानुषोत्तरात् पर्वतान् परतः पुष्कराई तत् बाह्यपुढे उत्तरकुरुषु यः पनवृक्षः पश्चिमार्द्ध उत्तरकुरुषु यो एकरार्द्धमिति । महापद्यवृक्षस्तयोरत्र पुष्करवरद्वीपे यथाक्रमं पद्मपु
अम्भितरपुक्रवरद्धणं भंते! केवतियं चक्कवालणकएडरीको देवी महर्द्धिको यावत् पल्योपस्थितिको यथाक्रम पूर्वार्धापरार्द्धाधिपती परिवसतः। तथा चोक्तम्
वतियं परिक्वेवण पामत्ता गोयमा ! अहजायणमहस्मा "पउमे य महापउमे, रुक्खा उत्तरकुरुसु जंबुसमा । एएसु ति चक्कवालविखंभणं कोडी वायालीसा तीस दोगहवसंति सुरा, पउमे तह पुंडरीए य ॥१॥ " पनं च पुष्क- वि सया अगुणपामा पुक्खरमद्धपरिरओ उ, एवं से म. रमिति पुष्करवरोपलक्षितो द्वीपः पुष्करवरद्वीपः।" से
गुस्सस्स णं खेत्तस्स। एएणं” इत्याद्युपसंहारवाक्यम् ।
( अम्भितरपुक्वरद्धणमित्यादि ) प्रश्नसूत्रं सुगमम् । संप्रति चन्द्राऽऽदित्यपरिमाणमाह
भगवानाह गौतम ! अष्टौ योजनशतसहस्राणि चक्रवापुक्खरवरणं भंते ! दीवे केवइया चंदा पभासेंसु वा, के- लविष्कम्भण एका योजनकोटी द्वाचत्वारिंशत् शतमहवइया पभासंति वा,केवइया पभासिस्संति वा,एवं पुच्छा स्राणि त्रिंशत् सहस्राणि द्वे योजनशते एकोनपश्चांश कि " चोयालं चंदमयं, चउयालं चेव मूरियाण सयं ।
चिदिशपाधिके परिक्षण प्राप्तः । पुक्खरवरम्मि दीवे, चरंति एते पभासेंता॥१॥ से केण?ण भंते ! एवं बुच्चति-अम्भितरपुक्खरद्धं चत्तारि सहस्साई, वत्तीसं होंति चेव णक्खत्ता।
अभितरपुक्ग्वरद्ध गायमा ! अभितरपुक्खरद्धणं माणुसुछच्च सया पावत्तर-महग्गहा वारस सहस्सा ।। २॥ |
त्तरेणं पब्बतेणं सव्वतो समंता संपरिक्खित्ते । से केणढणं?। छापउइ सयसहस्सा, चत्तालीसं भवे सहस्साई ।
गोयमा ! अभितरपुक्खरं अत्तरं च णं जाव णिच्चे ।। चत्तारिसया पुक्खरवर, तारागणकोडिकोडीणं ॥३॥"
( से केण?णमित्यादि ) अथ केनार्थेन भदन्त ! ए.
वमुच्यते-अभ्यन्तरपुरकरार्द्धमभ्यन्तरपुष्करार्द्धमिति । भगसोभंसु वा, सांभंति वा, सोभिस्संति वा ।
वानाह-गौतम ! यसरपुष्करार्द्ध मानुपोत्तरेण पर्वतेन (पुक्खरचरेत्यादि) पाठसिद्ध, नवरम् नक्षत्राऽऽदिपरिमाणम- सर्वतः समन्ताद संप रजिप्तम् । ततो मानुषोत्तरपर्वताभ्यः विशेत्यादि संख्यानि नक्षत्राऽऽदीनि चतुश्चत्वारिंशेन शतेन | न्तरे वर्तनादभ्यन्तरपुकारार्द्धम् । तथा चाऽऽह--(से एएण. गुणयिन्या स्वयं परिभावनीयम् । उक्तं चैयरूपं परिमाण- मित्यादि) गतम् ।। मन्यत्रापि।
अभितरपुक्खरद्धणं भंते ! केवतिया चंदा पभा" चोयालं चंदसयं, चोयालं चेव सूरियाण सयं ।
सेंसु वा, पभासंति वा, पभासिस्संति वा सा एवं पुच्छा. पुक्खरवरम्मि दीवे, चरंति एए पगासंति॥१॥ चत्तारि सहस्साई, छत्तीसं चेव होति नक्खत्ता।
जाव तारागणकोडिकोडीओ ? । गोयमा! छच्च सया वावत्तर, महागहा वारस सहस्सा ॥२॥
" वावतरं च चंदा, वायत्तरिमेव दिणयरा दित्ता । छन्न उइसयसहस्सा, चोयालीसंभव सहस्साई ।
पुक्खरवरदीवड्डे, चरंति एते पभासेंता ।।१।। चत्वारि वा सयाई, तारागणकोडीकोडीणं ॥३॥” इति । तिमि सता छत्तीसा. छच्च सहस्सा महग्गहाणं तु । संप्रति मनुप्यक्षत्रसीमाकारिमानुषोत्तर
णक्खत्ताणं तु भवे, सोलाई दुवे सहस्साई ॥ २ ॥ पर्वतवक्तव्यतामाह
अडयालसयसहस्सा, बावीसं खलु भवे सहस्साई । पुक्खरवरदीवस्स णं बहुमझदेसभाए एत्थ णं माणु
दो य सयपुक्खरद्धे, तारागणकोडिकोडीणं ॥३॥" मुत्तरनामं पव्वत्त पामते वट्ट वलयागारसंठाणसंठित जे
सोभेसु वा, सोभंति वा, सोभिस्संति वा । व पुक्खग्वर दीवं दुहा विभयमाण विभयमाणे चिट्ठति |
(अभितरपुक्खरद्धे णं भंते ! कह चंदा पभासिसु इत्यादि) अभितर पुक्खरवरद्धं च वाहिरपुक्खरवरद्धं च । चन्द्राऽऽदिपरिमाणसूत्रं पाठसिद्धं, नवरं नक्षत्राऽऽदिपरिमा( पुक्खरवरदीवस्स णमित्यादि ) पुष्करवरस्य , ण- णमष्टाविंशत्यादीनि नक्षत्राणि द्वासप्तत्या गुणयित्वा परिभामिति वाक्यालंकार द्वीपस्य बहुमध्यदेशभागे मानुषी.
वनीयम् । उक्तं चैवं रूपं परिमाणमन्यत्राऽऽपिका पर्वतः प्राप्तः, स च वृत्तो वृत्तं च मध्यपूरर्ण- "वावतरं च चंदा. बाबत्तरिमेव दियरा दित्ता। मपि भवति । यथा-कीमुदी शशाङ्कमण्डलं ततस्तप- पुक्खरवरदीवडे. चरंति एए पगासंता ॥१॥ ताब्यवच्छेदार्थमाड्-अलयाऽऽकार संस्थानसंस्थितो यः पु.! तिमि सया छतीसा, च सहस्सा महागहाणं तु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org