________________
बेय
बेय- पुम्बेद पुं० पुरुषवेदे पुरुषस्य खियं प्रत्यभिलाषे तद्विपाकवे कर्मणि च । प्रशा० २३ पद । यत्पुनः पुंसः श्लेष्मोदयादम्लाभिलाषावत् स्त्रियामभिलाषा भवति स पुंवेदः । बृ० १०२ प्रक० ।
पुंसंजल - पुंसंजलन - पुं० । पुरुषवेदे संज्वलनसंशेषु क्रोधा55दिषु कषायेषु पं० [सं० ३ द्वार पुंसफोइलग पुंस्कोकिलक पुं० पुमांयासी कोकिल पर पुष्टः पुंस्कोकिलः स्था० १० डा० कोकिल २०१६
श० ६ उ० ।
1
पुकल- पुष्कल त्रि० विस्ती ०१०२ प्र० । अनायेदेशविशेषे भ० श० ३३ उ० ।
,
( १६४ ) अभिधानराजेन्द्रः ।
पुकली - पुकली - स्त्री० । पुकला ऽऽख्यानार्यदेशजदास्याम्, भ० ६ श० ३३ उ० ।
पुका - व्याहार-स्त्री० । दुष्टे, ( खोटो-बूमाट- गुजराती ) “ पु. काम अलिअपोयसालावा । " पाइ० ना० २८० गाथा । पुकार पूत्कार - पुं०। पूदितिशब्दकरणे, "अप्पेश्या पुकारेति । " रा० । विशे० ।
पुक्खर - पुष्कर - न० । पद्मे, आव०५ श्र० । सूत्र० । पद्मवरे, अनु० । धर्मपुटके, जं० १ बक्ष० । रा० । श्र० म० । श्र जयमेरुसमीपे पुष्करिणीरूपे तीर्थभेदे तच देवकृतं मोशीचन्दनमय्या देवाधिदेषप्रतिमायाः कृते संग्रामा ये प्रस्थितस्य उदायनस्य प्रीष्माऽऽर्तसैन्यत्राणार्थ प्रभावचिकुर्विताऽऽप्यायितमासीदिति । चू०
१० उ० ।
पुक्खरकश्चिया पुष्करकर्मिका श्री० पद्मवीजको
मध्यभागे, स हि वृत्ता समोपरिभागा च । जं० १ वक्ष० । स्था० । औ० । पद्ममध्यगतायामुन्नतसमचित्रबिन्दु किन्याम्, प्रा० २ पत्र । " अहे पुक्खरकम्नियासंठाणसंठिया । प्रज्ञा० २ पत्र ।
"3
3
खरगय-पुष्करगत न० | दा विशेषविषयकविज्ञाने कलाभेदे, जं० २ वक्ष० । स० । पुक्खरदीव पुष्करदीप पु० पुष्कवरद्वीपे जम्बूद्वीपा ऽऽदिग जनया तृतीये, स्था० ३ ठा० ४ उ० । पुक्खरद्ध- पुष्करार्द्ध- न० । पुष्करवरद्वीपार्छे, सू० प्र०१६
पाहु० ।
पुकवरवरदीव पुष्करपरदीप- १० पुष्करवरोपसहितो द्वीप पुष्करवरद्वीपः । जम्बूद्वीपाऽऽदिगणनया तृतीये जी० संप्रति पुष्करवरद्वीपवक्तव्यतामाह
-
Jain Education International
-
कालोयं णं समुदं पुक्खरवरे णामं दीवे वक्त्रलयागारसंठायसंठिते सन्तो समता संपरि० तहेव० जाव समचकबालसंठाग्रसंहिते, नो विसमचकपालसंठागसंठिते, पुवस्वरवरेणं भते ! दीवे केवतियं चत्रालविक्खंभे से केवतियं परिक्खेमेगं पाते। गोयमा सोलस जोयणसहस्साई चकचाल
पुक्खरबरदीव
विवखभेग कोडी या सडती खलु सगसहस्सा अउपायउति भवे सहस्साई असयाचा परिरो पुक्खरवररस से गं परमवर एके य परासंदेशं दोराह वि
( कालोयं णं समुहमित्यादि) कालोदं, एमिति वाक्यालङ्कारे, समुद्रं पुष्करवरो नाम द्वीपो वृत्तो वलयाऽऽकार संस्थानसंस्थितः सर्वतः समन्तात् संपरिक्षिप्य तिष्ठति, ( पुषखरवरे दीये कि समयकालसंडिए इत्यादि) प्राम्यत् । विष्कम्भाss दिप्रतिपादनार्थमाह - ( पुषखरबरे गं भंते ! दीवे इत्यादि) प्रनसूत्रं सुगमम् । भगवानाह गौतम ! पोडश योजनशतसहस्राणि चक्रवालविष्कम्भेण एका योजनकोटी द्विनवतिः श तं सहस्राणि एकोननवतिः सहस्राणि श्रष्टौ शतानि चतुर्न यतानिपरिक्षेत (स समित्यादि) सरवरी
एका पद्मवेदिकया अयोजन जगत्युपरिभाविन्य ति गम्यतेः एकेन वनचरा सर्वतः समन्तात् संपरिक्षिप्तः, द्वयोरपि वर्षकः पूर्ववत् ।
अधुना द्वारवक्तव्यतामाह
खरवरस्य णं भंते! कति दारा पत्ता तं जहा बि जये, बेजयंते, जयंते, अपराजिते ।
( पुक्खरवरदीवस्त समित्यादि ) पुष्करवर द्वीपस्य भदन्त ! कति द्वाराणि शतानि । भगवानाह गौतम ! चत्यारि द्वाराणि प्रशतानि । तद्यथा-विजयं, वैजयन्तं, जयन्तम्, अपराजितम् ।
कहि णं भंते ! पोक्खरवरस्स दीवस्स विजये णामं दारे-. पलने हैं। गोयमा ! पुक्खरदीयपुरच्छिमापरेत पुक्खरोदं समुदं पुरच्छिमद्धस्स पचच्छि मेलं एत्थ से पुक्खरवरदीयस्स विजये णामं दारे पत्ते, तं चैव सव्वं, एवं चत्तारि वि दारा सीया सीयोदा णत्थि भाणियन्वा ।
(कदि से भंते इत्यादि) क भदन्त पुष्करपरद्वीपस्य विज नाम द्वारं शतम् । भगवानाह गौतम ! पुष्करवरी ईपर्यन्ते पुष्करोदस्य समुद्रस्य पश्चिमदिशि अत्र पुष्करवरद्वीपस्य विजयं नाम द्वारं प्रप्तं तथ जम्बूद्वीपजियार दविशेषेण नवरं राजधानी अन्यस्मिन् पुष्करर
या एवं वैजयन्ताऽऽविद्वारसूत्रास्यपि भाषनीपानि स न च राजधानी श्रन्यस्मिन् पुष्करवरद्वीपे । जी० ३ प्रति० ४ अधि० । ( पुष्करवरधाराणां परस्परमन्तरम् अंतर ' शदे प्रथमभागे ७३ पृष्ठे गतम् )
संप्रति नामनिमित्तप्रतिपादनार्थमाह
पदेसा दोयहं विपुट्टा जीवा दोसु वि भाणितम्या से 1 ? केसां भंते! एवं वृति पुक्खवरं २ गोयमा पुक्खरवरेणं देवे तत्थ तत्थ देसे देसे तहिं तहिं बह पउमरुक्खा पउमवणसंडा णिश्चं कुसुमिता जीवा चिट्ठति, परममहापडमरुस्सु तत्व परमपदरीया शामं दुबे देवा महिड्डिया जाय पतिभेोषमद्वितीया परिवर्तति से ते गोपमा ! एवं युवति पुक्खरबरदीचे० २जाब शिथे।
०
For Private & Personal Use Only
www.jainelibrary.org