________________
विसेस
(६६३) पुंडरीय
अभिधानराजेन्नः। रूक्षः, तथा संसारतीरभूनो मोक्षस्तदर्थी तथा चर्यत इति च. येनोपायेन गृहीतकमलः सन् तां पुष्करिणीमुल्लङ्घयदविपन्न रणं मूलगुणाः , क्रियत इति करणम्-उत्तरगुणास्तेषां पारं इति । तदुलनोपाय दर्शयितुमाह-(विजा वेत्यादि ) वितीरं पर्यन्तगमनं तद्वेत्तीति करणचरण पारविदिति । इतिशब्दः द्या वा काचित्प्रज्ञप्त्यादिका देवता कर्म वाऽथवा-श्रकाशगपरिसमाप्तौ, ब्रवीमीति तीर्थकरवचनादार्यः सुधर्मस्वामी मनलब्धिर्वा कस्यचिद्भवेत्तेनासावविपन्नो गृहीतपौण्डरीका जम्बूस्वामिनमुद्दिश्य एवं भणति-यथाऽहं न स्वमनीषि- सन्नुलपयेत्तां पुष्करिणीम् एष च जिनैरुपायः समाख्यातः इ. कया व्रवीमीति ।
ति । सर्वोपसंहारार्थमाह -(सुद्धप्पे इत्यादि ) शुद्धप्रयोगविसाम्प्रतं समस्ताध्ययनोपात्तदृष्टान्तदान्तिक
द्यासिद्धा जिनस्यैव विज्ञानरूपा विद्या नान्यस्य कस्यचिद्ययोस्तात्पर्यार्थ गाथाभिर्नियुक्ति
था विद्यया तीर्थकरदर्शितया भव्यजनपौण्डरीकाः सिद्धि कृद्दर्शयितुमाह
मुपगच्छन्तीति । गतोऽनुगमः । साम्प्रतं नयास्ते च पूर्ववद् उवमा य पुंडरीए, तस्सव य उवचरण निज्जुत्ती।।
द्रष्टव्या इति । समाप्तं पौण्डरीकाऽऽख्यं द्वितीयधुतस्कन्धे प्र
थमाध्ययनमिति । सूत्र २७०१ अ) । "प्रभुभणितपुण्डअधिगारो पुण भणिो , जिणोवदेसेण सिद्धि त्ति ।१५८।। रीका-ऽध्ययनरत्सरी हि यत्राऽभूत् । दशपूर्विपुण्डरीका, सुरमणुयतिरियनिरो-वंगे मणुया पहू चरितम्मि । स जयत्यष्टापदगिरीशः ॥ १ ॥” ती० १७ कल्प । अवि य महाज गनेय-त्ति चक्कादिम्मि अधिगारो॥१५॥
शयुञ्जये, ती० १ कल्प । भ० । व्याने, स्था० २ ठा० ३ उ० ।
"देवधीपुण्डरीकाऽऽख्य-भूभृच्छिखरशेखरम्। अलङ्करिष्णुः अवि य हुभारियकम्मा, नियमा उक्कस्स निरयठितिगामी।
प्रासाद, श्रीनाभेयः थियेऽस्तु सः ॥२॥" ती०१कल्प । श्रा.) ते वि हु जिणोवदेसेण, तेणेव भवेण सिझंति ।१६०। क० । श्रादिदेवगणधरे, शा. १श्रु०५ अ०।स। क्षीरवरही. जलमालकद्दमालं, बहुविहवल्लिगहणं च पुक्खरणिं ।। पाधिपती, जी०३ प्रति०४ अधि० पुष्कलावर्तविजये पुराउजंघाहि व बाहाहि व, नावाहि व तं दुरवगाहं ॥१६१॥
रीकिण्यां नगर्या महापनदत्तोराजाभवत्,तस्य पद्मावती ग. पउमं उल्लंघेत्तुं, ओयरमाणस्स होइ वावत्ती।
ज्ञी बभूव, तस्याः कुक्षिसम्भूतौ पुण्डरीक-कण्डरीकनामानी
पुत्रौ जाती, पितर्युपरते पुण्डरीको राजा बातः, कण्डरीका कि नत्थि से उवाओ, जेणुल्लंघेज्ज अविवन्नो ? ॥१६२।।
युवराज इति । उत्त० । ज्ञा० श्राव । प्रा० क०। प्रा० विजा व देवकम्म, अहवा आगासिया विउवणया । म० प्रा० चू०। (तयोः 'कण्डरीक' शब्दे तृतीयभाग पउमं उल्लंघेत्तुं, न एस इणमो जिणुक्खाओ ॥ १६३ ॥
१७२ पृष्ठे वृत्तान्तमभाषिषम् ) महाकुष्ठभेदे, प्रश्न ५ संव० सुद्धप्पोगविजा, सिद्धा उ जिणस्स जाणणा विज्जा ।
द्वार । स्था० । भवियजणपोंडरीया, उ जाए सिद्धिगतिमुवेति ॥१६४॥ पु
पुंडरीयगुम्म पुण्डरीकगुल्म-न। अष्टमदेवलोकविमाने, स०
१८ सम०। ( उवमा इत्यादि ) इहोपमा दृष्टान्तः पौण्डरीकेण श्वेतशतपत्रण, कृतस्तस्पेहाभ्यर्हितत्वात् , तस्यैव चोपचयेन स
पुंडरीयणयण-पुण्डरीकनयन-वि० । पुण्डरीकं सितपनं त. वयवनिष्पत्तिर्यावद्विशिष्टोपायनोद्धरणम , दार्शन्तिका- इन्नयने येषां ते । कमलाक्षे , पुं० । प्रश्न ४ आश्र द्वार । धिकारस्तु पुनरत्र भणितः अभिहितश्चकवादेर्भव्यस्य
पुंडरीयणाय-पुण्डरीकज्ञात-न० । पुष्कलावतीविजयमध्यगपुजिनोपदेशेन सिद्धिरिति, तस्यैव पूज्यमानत्यादिति । पूज्य
एडरीकिणीनगरीराजपुण्डरीकवक्तव्यताप्रतिबद्ध एकोनविंश त्वमेव दर्शयितुमाह-(सुरमणुए इत्यादि) सुराऽऽदिषु चतुर्ग
शाताध्ययने, शा०११०१ श्रा('कंडरीक' शब्दे तृतीयतिकेषु जन्तुषु मध्ये मनुजाश्चरित्रस्य सर्वसंवररूपस्य प्रभवः-शक्ता वर्तन्ते,न शेषाः सुराऽऽदयः,तेष्वपि मनुजेषु महा
भागे १७२ पृष्ठे कथोक्का) जननेतारश्चक्रवादयो वर्तन्ते, तेषु प्रबोधितेषु प्रधानानु- पुंडरीयदह-पुण्डरीकहद-पुं० । जम्बूद्वीपे महादविशेषे, गामित्वात् इतरजनः सुप्रतिबोध एव भवतीत्यतोत्र चक्र- स्था० ६ ठा० । "पुंडरीयदहे दस जोयणसयाई आयामेणं प. वादिना पौण्डरीककरपेनाधिकार इति । पुनरप्यन्यथा मत्ते।" पुण्डरीकहदो लक्ष्मीदेवीनिवासः शिखरी वर्षधरोपमनुजप्राधान्य दर्शयितुमाह-(अवि य हु इत्यादि) गुरुकर्माणो. रिवर्तीति । स० १००० सम० । स्था० । “ दो पुंडरीयद्दहा दो अप मनुजा प्रासंकलितनरकाऽऽयुवोऽपि नरकगमनयोग्या पुंडरीयहहवासिणीश्री लच्छीश्री देवीओ।” स्था०२ ठा० अपि तेऽप्येवंभूतात् जिनोपदेशात्तेनैव भवेन समस्तकर्मक्षयात् ।
स्तकमक्षात् ! ३ उ०। सिद्धिगामिनो भवन्तीति । तदेवं दृष्टान्तदाान्तिकयोस्ता
| पुंडरीया-पुण्डरीका-स्त्री० । उत्तररुचकवास्तव्यायामुत्तरदित्पर्यार्थ प्रदर्श्य दृशान्तभूतपौण्डरीकाऽधारायाः पुष्करिण्या दुरवगाहित्वं सूत्राऽऽलापकोपात्तं नियुक्तिकद्दर्शयितुमाह-(ज
। कुमार्याम् , जं०५ वक्षः। श्रा० म०। लमालेत्यादि ) जलमालामत्यर्थप्रचुरजलां, तथा कर्दममाला- डे-देशी-वजेत्यर्थे, दे) ना०६ वर्ग ५२ गाथा। म् अप्रतिष्ठिततलतया प्रभूततरपङ्कां तथा बहुविधवल्लिगहनां च पुष्करिणी जङ्घाभ्यां वा बाहुभ्यां वा नावा वा दुस्त
पंढो-देशी-गर्ते, दे० ना०६ वर्ग ५२ गाथा। रां पुष्करिणी,दृऐति क्रियाध्याहारः। किं चान्यत्-(पउमं इ.
पुंपून-देशी-संगमे, द० ना०६ वर्ग ५२ गाथा। त्याद) । तन्मध्ये पद्मवरपौण्डरीकं गृहीत्वा समुत्तरतो वश्यं व्यापत्तिः प्राणानां भवेत् किं तत्र कश्चिदुपायः स नास्ति?, विसेस-विशेष-पुं० । पुरुषविशेषे, द्वा०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org