________________
(७६) अभिधानराजेन्डः।
पच्चक्रव
पच्चक्ख
देकतया तथा विशिष्टार्थस्मरणमनस्कारापामतिविशिष्टोद्धखा- भ्युपगमेनानन्तरातीतकणग्रहणझानजननप्रवृत्तं वा सकला
काम्तस्यकतया प्रतीयमानस्य बोधविशेषस्यैकरूपता युक्तिसङ्ग। तीतक्षणग्रहणमानजनने वा प्रवर्तते, अतीतत्वाविशेषात् । अथ तैब।सामग्रथन्तर्गतकारणाभंदेऽपि सामग्रीलकणस्य कारणस्या- यदेव तजझाने प्रतिभाति, जनन एव तस्य व्यापारः परिकजिन्नत्वात् । यदपि तटस्थ वागरूपताविशिष्टा वा अर्थमात्रा गृह्यते, प्यते,तदितरत्रापि समानम । न च विशेषणाऽऽदयस्तदाऽसत्रिचारूपतनापन्ना वा?,तत्पतष्यमध्यनभ्युपगमानिरस्तम,विशिष्ट- हिता पवैकान्ततो येन तान् प्रति प्रत्यक्तबुकिनिरात्रम्बने जशब्दवाच्यतया तु विशिष्टयोपशमसव्यपेक्वेन्छियजप्रतिपस्या- वेत् । निरन्वयकणक्यस्य निषिकत्वात् कथञ्चिदनुगतस्य च अर्थमात्रा गृह्यत एव, तहाच्यत्वं वाऽर्थमात्राणां कथञ्चि- प्रसाधितत्वात्। यदपि सुखाऽऽदिव्यतिरिक्तस्याक्प्रभवसंवेदना दनभिनूतो निजो धर्म इति प्रतिपादितं शब्दप्रामास्य व्यव- स्यार्थावभासकत्वं प्रतिपादितं, तदपि सिफसाधनमेव । यच्च स्थापयद्भिः केवलं तवाध्यताप्रतिपत्तिस्तासां मतिः श्रुतं वेत्यत्र सुखाऽऽदिवादिकल्पोऽपि नार्थसाक्षात्करणस्वभाव इत्यत्र यद्यवि. विचारः। स च यथास्थानं निरूपयिष्यते । अक्ष प्रभवानुरूपमि- शेषेण विकल्पमात्रं विधीयते तदा सिमाध्यता । अध दमिति प्रतिपत्तिरूपशब्दवाच्यताविशिष्टाऽर्थग्राहिययेका स्वसं. प्रकृतो विकल्पस्तदाऽसिकं, तमन्तरेणापरस्यार्थसाक्वात्कारिणोवेदनाऽध्यकतोऽनुभूत एव,अस्या अपलापे स्वसंवेदनामात्रस्या- ऽविकल्पस्यानावात् । यदपि यदि नाम पुरोवर्तिनमर्थ विकप्यपझापप्रलक्तेः शून्यतामात्रमेव स्यात् । न च शब्दगोचरोऽर्थ ल्पमतिरुद्योतयति । तथा क्रिया समर्थरूपा अपरिच्छेदान्न इन्द्रियविषयः, सामान्यविशेषाऽऽत्मनस्तस्याक्षप्रभवप्रतिपत्ती तत्र प्रवृत्तिमारचयितुं कमेति । तदप्ययुक्तम् । अर्थक्रियास. प्रतिनासनात् न च प्रतिज्ञासमानस्याविषयत्वम, अतिप्रसङ्गा. मर्थरूपस्य तस्या एवं परिच्छेदकत्वेन प्रवर्तकत्वादन्यथाप्रवृ. त् । तच्चन संविदितरमतीतोऽर्थः संविदन्तरप्रतीतस्य वि- तेरभावप्रसङ्गात् । तामन्तरेण कस्यचित् प्रत्ययस्य तद्रूप. शेषणम् । तदयुक्तमेव । विशिष्टशब्दवाच्यताविशेषणस्य रूप- योगादपि प्रतिपादनात् । अत एव यदि नयनप्रसरमनुस. स रूपमिदमित्येकप्रतीतिविषयत्वाभ्युपगमात् । अत एव रन्ती प्रथमा मतिन तवं प्रत्येति, पश्चादपि नैव प्रत्येप्यकेयं तदनुरक्ततेति विकल्पत्रये यद्दोपानिधानं, तदनभ्युपग- ति, स्मरणसहायस्याऽपि लोचनस्य विषयतयकत्वेन प्रति. मादेव निरस्तम् । यदपि यदि नाम: परिणद्धा यस्य सकक्षमा- परयजनकवादित्यादि सर्व प्रतिक्किप्तम, स्थिरस्थूगवभास्यक्षर्थस्य सवित्तदाऽर्थसर्वदमेव न भवेदिति दोषाभिधानम, तद. प्रनवसंवेदनाध्यक्तः प्रसिद्धः । तथापि तत्त्वस्याक्षप्रतिपत्तिवि. प्यनभ्युपगमानिरस्तम्। न हि शब्दानुविद्धार्थप्रतिपत्तिरेव स. षयत्वे संवेदनस्य स्वसंवेदनाध्यक्षविषयताऽपि न भवेत् । अवा. विकल्पिका, तथाऽभ्युपगमे सविकल्पप्रतिपत्तिरेव न भवेदि- धितप्रतिपत्तिविषयत्वाऽऽदिकं च सर्वमन्यत्रापि समानम् । अथ त्युक्तं प्राक् । अग्रहीतसंकेतस्य पुंसोऽर्यप्रतिपत्तिविकासपका,तथा स्वसंवेदनं वेदनाभावेन दृधमिति तत्तद्विषय, संवेदनं तु विपर्यच विकल्पयतो गोप्रतिपत्तिः गोशब्दोल्ले खधिकले त्यत्रापि प्रति- यान तद्विषयम् । ननु कणिकनिरंशैकपरमारवाकारसंवेदनाभा. विहितमेव । व्युत्क्रामेयदपि वागरूपता चेदित्यादिदोषाऽभिधा- वेतन दृष्टमुत तद्विपरीतसंबेदनाभावे । यद्याद्यः पक्का-स न नं, तच्च सिद्धसाध्यतया निरस्तम्। यच्च समानकालयोवां भा. युक्तः,सर्वदा तदनाव एव तस्य दृष्टेः। अथ द्वितीयस्तदा विपर्यय. वयोः विशेषणविशष्यभावमिन्छियप्रतिपत्तिरधिगति, भिन्न- सिद्धिः-यथा स्थिरस्थूराऽऽकारसंवेदनानावे अभवत् स्वसंवेदन कायोति पक्कद्वयेऽपि दोषाभिधानम् । तदप्यसङ्गतम् । यत्र तद्विषयं सिद्धयति स्थिरस्थरार्थानावे संवेदनं किं न तद्विषयं हि समानासमानकाल विशेषणविशिष्टोऽर्थः अबाधिताकारा. सिद्धयति, येन लोचनाविषयत्वं तत्वस्य भवेद । यथा पूर्वदि. कजप्रतिपत्ती प्रतिभाति, सा तदग्राहिकाऽज्युपगम्यते नान्ये- ग्देशादर्शनाद्नामग्रहणेऽपीदानींतनदर्शनेन स्वग्राह्यस्य तद्विवे. ति कुतोऽतिप्रसङ्गदोषावकाशः, यथा च स्तम्मा 55कारो- का प्रतीयते, तथाऽनेन तस्य तत्संपृशता किमिति नावगम्यत पकपरमाणुग्रहणप्रवृत्तं संवेदन भिन्नदेश परमापबन्तरम- इतिन युक्तम्,पूवेदशेनाद्यपतीतो तड्पताऽऽदिकं तस्य न प्रत्ये. घभासयति, अन्यथा प्रतिभाऽतिविरतिप्रसङ्गात् । तथाहि- तुं शक्यमित्यानिधानम् । यदि प्राप्याप्रतीतावपि रश्यदर्शविशेषग्रहणप्रवृत्तं विशेष्यावलासि तदभ्युपगन्तव्यम, अन्यथा
नेन स्वग्राह्यस्य तदेकत्वं प्रतीयते,अन्यथा तस्याविसंवादकत्वाविशेषणविशेषार्यावभासाजावो भवेदियुक्तं प्राक् । न च विशे
योगात प्रमाण्यं न स्यात, किमित्यर्थक्रियादर्शने तत्समर्थरूपा षणविशष्यभाबस्यानवस्थानाद् न समानकालयोरपि नयोः
प्रतिपत्तियेन प्रकृतिविकल्पात्प्रवृत्तिनं भवेत् । यदपि स्मर्यमाणसद्भावप्रतिपत्तिः, अनेकधर्मकाऽऽकान्तस्य वस्तुनो विशि- स्यार्थस्य सत्तासिकेस्तवृत्तिस्मृत्यनन्तरभाविनोऽध्यक्षस्य स.
सामग्नीप्रनवप्रतिपच्या प्रतिनियतधर्मविशितया ग्रहणात्। त्यतेत्यादीतरेतराश्रयत्वं प्रेरितं,तत् स्वसंवेदनेऽपि समानम्। तथा न च गदग्दर्शने अशेषधर्माध्यासितवस्तुस्वरूपप्रतिभासः हि-संवेदस्य सत्यत्वे तत्स्वसंवेदनस्य सत्यवेदिता, तस्याश्च कस्यचित् कचित् कयाचित्प्रतिपस्या, यथा तयोपशमग्रह- तत्सत्येति कथं नेतरेतराश्रयस्वमः,यथा च शिनिश्चयाद्विशद. णात् । न च तत्प्रतिपत्त्याऽगृह्यमाणु स्याऽऽत्यतिकस्ततो भेदः,
तनोरनुमितिरविशदावभासा पृथगवसीयते,न तथा प्रकृतविक. असत्वं चाऽऽदेरविनीलप्रतिपस्याऽप्रतीयमानस्य तथास्वप्रश. ल्पात प्रथमविकल्पिका मतिः कदाचिदप्यनुनुयत इति। तत्सा क्तरित्युक्तावात्। यदपि पुरोवर्तिनि रूपे प्रवृत्तमक्षं यद्यतीते
स्यमेव । निरंशकणिकैकपरमाराववभासस्थासत्वप्रतिपादनात् । विशेषणाऽऽदौ प्रतिपत्तिनुपजनयति,अतिविरतिमुपगतासु यदा
यदपि न चाऽपि लिङ्गतः पश्चादिन्जियस्य प्रवर्तनमित्यादि प्र. परम्पगस्वपि प्रतिपत्तिभुषजनयेत । नमध्ययुक्ताभिधानम् । यतो
त्यार्थगिरयोपन्यस्तं तत्सर्वमयुक्ततया स्थितम । यदपि जात्यायदेव हकमती परिस्फुटं प्रतिभाति तंत्रेवाकं प्रतिपत्तिमुप- देरजाबात्तद्विशिष्टाऽप्रतिपत्तिः सविकल्पिका संजवतीति।त. रचयतीति व्यवस्थाप्यते, अन्यथैकम्तम्जपरिणत्यापकपरमा- दपि प्रतिकितत्वान्न पुनः प्रतिसमाधानमहति । यच्च फन या. गुग्रहणकानजननप्रवृत्तमकं तत्परपरमाणुग्रहणानजननवत् | ग्यता परोक्षति नाध्यकप्रतिपसिनश्चयात्मिका प्रवर्तत इति । सकल पदार्थ वाहिज्ञानजननेऽपि प्रवर्तते, भेदाविशेषादू,जबदः । तदपि प्रतिविहितमेव । यच्च दर्शनपरिणत्यनवगतफल'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org