________________
(७५) पच्चक्ख अभिधानराजेन्द्रः।
पञ्चक्ख कातू, हस्तो हि कवनप्रकप एव व्याप्रियते, न परिच्छेद क्रिया- तत्र सूत्रम् "परोक्खं दुविहं पत्तंतं जहा-श्राभिनियोहियना. याम्, इन्जियमिवाऽऽहारक्रियानुनवेऽपि येन व्यवधानं भवेत,
णं सुयनाणं।" इत्यादि । तत्राऽऽभिनिबोधिकमवग्रहाऽऽदिरूपम्, ततो देवदत्तः साकाङ्गोक्तति व्यवव्हियते । इह तु वस्तूनामुपन.
अवग्रहाऽऽदयश्च श्रोत्रेन्द्रियाऽऽद्याश्रितास्तत्र वर्णिताः,तद्यदि श्रीविधरुनीत्या चारादीन्द्रियसादगुण्यावगमानुसारेणोपजाय
त्राऽऽदीजियाऽऽश्रितं ज्ञानं परमार्थतः प्रत्यकं,तत्कथम्?, अयनते । ततो व्यवधानान्न साक्षाऽपलम्भक प्रात्मेति । नन्विदं स
हाऽऽदयः परोक्कत्वेनाग्रेऽभिहिताः, तस्मादुत्तरोन्याश्रितधमप्युत्सूत्रप्ररूपणं, सूत्रे ह्यनन्तरमेवेन्धियाऽऽश्रितं ज्ञानं प्रत्य- ज्ञानस्य परोक्कत्वेनाभिधानादवसीयते प्रागिछियाऽऽश्रितं ज्ञानं कमुपदेश्यते । नं० प्रा०म० । स्था । विशे०।
संव्यवहारतः प्रत्यकमुक्तं, न परमार्थतः । श्राहच भाष्यकृत(३) तयादि-इन्धियनाइन्जियप्रत्यक्षम्
"पगतेण परोक्खं, लिगियमोहाश्यं च परुमक्खं । इंदियमणो. से किं तं पच्चक्खं । पच्चक्खं दुविहं पमत्तं । तं जहा
भवं जं, तं संबहारपच्चक्त्रं ॥९॥” इति । प्रा०म० १ ०१
खएक विशे० । अनु।०। श्रा०चनि . चू०। "दुबिहे इंदियपच्चक्खं, नोदियपच्चक्खं च । से किं तं इंदि
पच्चक्खनाणे पामते। तं जहा-केवलणाणे चेव, नोकेवलनाणे यपच्चक्खं । इंदियपच्चक्खं पंचविहं पातं । तं जहा- चेव।" स्था०२०। सोइंदियपच्चक्खं, चक्खिदयपच्चक्खं, घाणिदियपच्च-(४)बौछादिभिः सह प्रत्यकविषयकशास्त्रार्थः-यदपि सन्निहि क्खं, जिग्निदियपच्चक्खं, फासिंदियपच्चक्खं । से तं ई- तमर्थमबतरत्यध्यक्ष,नामाऽऽदिकं च विशेषणमसनिहितमिति, दियपच्चक्खं । से किं तं नोइंदियपच्चक्खं । नो
न तद्योजनामवतरीतुं कममिति,तस्वेऽपि यदि सन्निहितमध्यक्कम
वतरेत पदमम्लपरिष्वक्तमञ्जनाऽऽदिकं सन्निहितं किं नावतरेत्, इंदियपच्चक्खं तिविहं पमत्तं । तं जहा-ओहिनाण
अथ यत् प्रतिनासयोग्य वस्तु तदेवावतरेत् । न च स्तम्नाऽऽदिकं पञ्चक्खं, मणपजवनाणपञ्चक्खं. केवलनाणपञ्चक्खं ।। व्यवहितमपि योग्यमित्येतदेव कुतः?,स्तम्नाऽऽदेः प्रतिभासनात प्रत्यकं विविध प्रक्षप्तम् । तद्यथा--इन्जियप्रत्यक्त, नोइन्द्रियप्र. तद्योग्यता व्यवस्थाप्यते,तर्हि तत्प्रतिभासनं कुतो व्यवस्थाप्यम स्यकं च । (नं०) ह च हिविधमपि ऽव्यभावरूपमिन्द्रियं गृ. स्वयं वेदनादिति चेन्न तत्प्रतिभासः संवेद्यते । तसत्र योग्यमिह्यते, एकतरस्याप्यनावे इन्जियप्रत्यक्षत्वानुपपतः । तत्रेन्ष्यि- तर स्वयोग्यवस्था या तत्सन्निधानासन्निधाने क्वोपयोगिनी । एवं स्य प्रत्यक्कमिन्छियप्रत्यक, नोइन्जियप्रत्यक्षं यत् इन्छियप्रत्य- यद्यसनिहितस्यापि नामाऽऽदि विशेषणं तस्यापि मताप्रतिजासः कं न भवति । नौशब्दः सर्वनिषेधवाची । तेन मनसोऽपि कथ. को विरोधः?,अध्यक्षत्वेन विरोधे वा चिरातीतभविष्यदर्थराशेश्चिदिन्छियत्वाच्युपगमासदाश्रितं ज्ञान प्रत्यक्तं न भवतीति सि. रसन्निहितस्य बुद्धसंवेदनप्रतिनासनादध्यक्षताविरोधस्तस्याखम्। (से किं तमित्यादि ) अथ कि तदिन्द्रियप्रत्यक्कम ?। इ. पि भवेत् । अथ विशदत्वात् तज्ज्ञानस्य नाध्यकताविरोधः, न्द्रिय प्रत्यक्ष पञ्चविधं प्राप्तम् । तद्यथा-श्रोत्रन्द्रिय प्रत्यक्वमित्या- तद्विशेषणविशिष्टार्थावभासिन्यप्यध्यक्वज्ञाने समानम् । एते. दि । तत्र श्रोत्रेनियस्य प्रत्यकं श्रोत्रेन्ष्यिप्रत्यक, श्रोभियं नोपाधीनामुपाधिमतः पूर्वकालत्वे उपाधिमग्राहिणा झा. निमित्तीकृत्य यदुत्पन्नं ज्ञानं तत् श्रोत्रेजियप्रत्यक्वमिति भावः । नेनासन्निहितत्वेनाप्रदणात व तद्विशेषणविशिष्टार्थप्राहिएयध्यएवं शेषेष्वपि भावनीयम्। एतच्च व्यवहारत उच्यते, न परमा- कमतिर्विदा संजवतीति प्रत्युक्तम् । बुझज्ञानेऽप्यानेतन्या येन यंत इत्यनन्तरमेव प्रागुक्तम् । श्राह-स्पर्शनरसनघ्राणी- वैशद्याभावतोऽनध्यक्षताऽऽपत्तेः। न चासन्निहितस्यापि वि. निजयाणीति क्रमः । अयमेव च समीचीनः, पूर्व पूर्वनाम एवो. शेषणस्याध्यक्के प्रतिभासे कस्याप्यसान्निहितस्य प्रशक्तिः, त्तरोत्तरलानसंभवात्। ततः किमर्थमुत्क्रमोपन्यासः कृतः। उच्य. यतो यस्यैवासन्निहितस्यापि प्रतिभासः संविद्यते तदेव तत्र ते-"अस्ति पूर्वानुपूर्वी, अस्ति पत्रानुपूर्वी।" इति न्यायप्रदर्शना- प्रतिनातीत्यभ्युपगन्तव्यम् । अन्यथा अनन्तरातीतार्थक्षणसा. र्थः। भपिच-शेषन्छियापेक्तया श्रोत्रेन्द्रियं पटु। ततः श्रीनेन्द्रिय
ध्यकप्रतिभासे विस्तरातीतस्याप्यतीतया प्रतिजा शक्तिरित्या स्य यत्प्रत्यकंतच्छेषेन्द्रियप्रत्यक्कापेक्षया स्पष्टम् । संवेदनस्पष्टं सं. नाघता तउजन्मपरम्पराप्रतिभासस्य वा । तदसङ्गतमान धेकवेदनं चोपवर्यमानं विनेयः सुखेनाऽवबुध्यते,ततःसुखप्रतिपत्त. स्प व्यवहितस्य प्रति ताहगध्यकं जवेत, यश्च वाचो व्या. ये श्रोत्रेद्रियाऽऽदिक्रम उक्तः। (से कि तं नोइंदियपक्ख इत्यादि) पितयाऽपदार्थात्मतया च नार्थदेशे तनिधिरिति तदर्शनेन अथाकिं तत् नोइन्छियप्रत्यक्षम?। नोइन्जियप्रत्यकं त्रिविध प्रक्षप्त- सा प्रतिभातीति तत्सिद्धमेव साधितम् । यश्च व्यवदितायास्तु मा तद्यथा-अवधिज्ञानप्रत्यक्षमित्यादि । नं० सत्यमेतद् वैशेषि- थाप्रतिज्ञासे निखिलातीतार्थपरम्परप्रतिभासिनामिति । तदकाऽदिसम्मतम्,किंतु इदं लोकव्यवहारमपेक्ष्योक्तं, न परमा सङ्गतम् । नोकस्य व्यवहितस्य प्रतिमासे अतीतक्षणवत् स. थतः। तथाहि-यदिन्द्रियाश्रितमपरव्यवधानरहितं ज्ञानमुदयते, । कलस्य व्यवहितस्य चिरातीतकणस्येव प्रतिभासः संभवीतल्लोके प्रत्यक्षमिति व्यवस्थितम,अपरधूमाऽऽदिलिङ्गनिरपेक्षत. त्युक्तत्वात् । यश्च समनन्तरप्रत्यया च बोधरूपत्वे च घागरू. या सावादिन्द्रियमधिकृत्य प्रवर्तनात् । यत्पुनरिन्जियव्यापारे. पताऽपि वाचकस्मृतिसन्निहितोदया भविष्यतीति । तालमेव । ऽप्यपरंधूमादिकमपेक्ष्याम्न्यादिविषयं ज्ञानमुदयते,तल्लो के प. यश्च हेतुविषयजेदादेकस्मृतिप्रभवसंवेदनस्मरणयोदप्रसक्ति. रोक्षम् । तत्र सावादिन्न्यिव्यापारासम्भवात् । यत्पुनरात्मन इ. रिति । तदसङ्गतमेव । चतरूपालोके मनस्कारप्रभवस्य यथा जिपमप्यनपेक्ष्य साकापजायते, तत्परमार्थतः प्रत्यकंतचाव- रूपज्ञानस्य हेतुभेदेऽप्येकसामग्रीप्रनवत्वादभेदस्तथा विशिष्टस्यादिकं त्रिप्रकारं, ततः संव्यवहारमधिकृत्येन्द्रियाश्रितं ज्ञान शब्दस्मरणमनस्कारसचिवसामग्रीप्रभवम्य रूपमित्युद्धखवतो प्रत्यक्कमुक्तं,न परमार्थतः। अथ कथमेतदवसीयते-संव्यवहार- विशदस्यकतया प्रतीयमानस्य किमिति नेदो नवेत् ? । यथा हि मधिकृत्येन्धियाऽऽश्रितं ज्ञानं प्रत्यकमुक्तं,न परमार्थतः? उच्यते-त. चकुषो रूपग्रहणं प्रति नियमो बोधाच्चिद्रूपता पालोकाद्विशवात्तरपत्रार्थपर्यालोचनात्। तथाहि-प्रत्यक्तभेदाभिधानानन्तरं । दतोत्पाघनेकधर्माऽऽक्रान्तस्य रूपज्ञानस्यकरूपतया प्रतिभाना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org