________________
पच्चक्ख
अनुमानादिभ्यो यमाणपरोक्षप्रकारे ज्योतिरेकेण यद्विशेषाणां निषवसंस्थानाऽऽयका प्रतिमासा नस्य तत् स्पष्टत्वमिति ॥ ३ ॥ रत्ना० २ परि० ।
(२)
वैशेषिकादः ननु अि
पीकं करणं स्मृतं ततो म्हणामिश्रियाणां या सा सा प्रत्यक्का, अक्कमिन्द्रियं प्रति वर्त्तते प्रत्यक्षमिति व्युत्पतेः । तथा च सति सकललोके प्रसिद्धं साकादिन्द्रियाश्रितं घटादिज्ञानं प्रत्यमिति सिद्धम् । तदेतदयुक्तम, द्रियाणानुपपत्वाद संगयात्। तथा चात्र प्रयोग पर चेतनं तवं यथा घरोऽवेतनानि न चायमसियो
,
मामाथि निवृत्युपकरणरूपाणि
प
करणे च फलमये, यथा चानयोः पुत्रसमयता तथा च दयते । पुन्नमयं च सर्वमचेतनं, पुद्गलानां च काठिन्याबोधरूपतया चैतन्यं प्रति धत्यायोगात धर्मानुरूपे हिसा पि धर्मी, यथा काविन्यं प्रति पृथिवी, यदि पुनरनुरूपत्वाभावेऽपि धर्मधर्मिभावो भवेत्ततः काठिन्यजनयोरपि स भवेत् न च भवति तस्मादचेतनः पुनः ठकं च
(७४) अभिधान राजेन्द्रः ।
,
ब
"विसपरिव विषयसायाणि भूषाणि जगत्पसिखाणि ॥ १ ॥ तामाहमे घर मे श्रतुरुवतानावे, कानिजमाण किं न नवे ॥ ॥ २ ॥” इति । नापि संदिग्धानैकान्तिकता हेतोः शङ्कनीया, अचेतनस्थोपलम्भकत्वशक्त्यायोगात् । उपलम्भकत्वं हि चेतनाया धर्म्मः ततः समाजमिति प्रत्यक्षवाधितेषं प्रतिका साक्कादिन्द्रियाणामुपलम्भकत्वेन प्रतीतेः । तथाहि चक्कू रूपं गृह्यनुपलभ्यते, शब्दं कर्णी, नासिका गन्धमित्यादि । तदेतमोहाचान्तःकरणात तथा हि-मशरीरे द्रियैः सहान्योऽन्यानुवेधेन व्यवस्थितः, ततोऽयमात्माऽमूनि केन्द्रियाणि इति विधेमतो बाहिि
? 1
रुवं पश्यन्नपि समीचीनमसमीचीनं वा राजा निजदोषारिकवचन एच प्रत्येति न खाज्ञानात्माऽपिचक्षुरादिनोपदर्शितं बाह्यमर्थं चकुरा समीचीनमसमीचीनं वा बेनिन साक्षात् तथाहि दिले हो दिसंशय भवति चिरादाद्गुष्यमेव प्रतीत्य निश्चयं विदधाति यथा न मे वकुस्तिमिरोपच्युतं नौयानाश्रुभ्रमणाऽऽद्यापादितविभ्रमं वा ततोऽयमर्थः समीचीन इति । त तो यथा राज्ञो नाऽयं मम राजा दौवारिकोऽसत्यालापी कदा नाप्यस्य उपभिचारापनदिनीवारिकस्य सानु एयमवगम्य परराज की पुरुष समीचीनताधारपरमा तापरोक्षं तद्वात्मनोऽपि सुरारिसाधारण वस्तुयाथात्म्यावधारणं वस्तुतः परोकम् । नन्विदमिबिखाद्गुण्यावधारणतो वस्तुपाचात्पावधारणमनस्याभदशामापनस्योपलभ्यते, नाच्या सदशामुपगतस्य, अभ्यासदशामापन्नो ह्यभ्यासप्रकर्षसामर्थ्यादिन्द्रिय साद्गुण्यमनपेक्ष्यैव स्वादयते ततस्तस्येन्द्रियाचितं ज्ञानं क
माशांकुशावता लम्नकानीन्द्रियाणीति मन्यन्ते, परमार्थतः पुनरुपलब्धा तत्रा
वसीयते इति चेत्-मे पत्रधार्थानुस्मरणात्। तथाहि कोऽपि पूर्वे चकुषा विवक्षितम र्थं गृहीतवान् ततः कालान्तरे दैवविनियोगतश्च कुषोपगमेऽपि स तमर्थमनुस्मरति । तत्र यदि चकुरेव प्रष्टास्यात्ततश्चक्षुषोऽभावे तदुपलब्धार्थानुस्मरणं न भवेत् । न ह्यात्मना सोऽर्थोऽनुभूतः, किंतु समात्नापे नानुभूतेऽर्थेऽन्यस्य स्मरणं मा प्रापदिति प्रसङ्गः । अपि च-मा नृच्चकुपोपगमस्तथापि यदि चतुरेव द्रष्टा ततः स्मरणमात्मनो न प्रवेत्, अन्येनानुभूतेऽर्थे अन्यस्य स्मरणायोगात् भवति च स्मरणमात्मनः, चकुः स्मर्तृत्वेनाप्रतीतेरनभ्युपगमाच्च, तस्मादात्मैवोपलब्धा नेन्द्रियमिति । तथा चात्र प्रयोगः- यो येषूपरतेपिपलच्चानयां स्मरनि स तत्रोपलग्धा यथा वा
भवति । तदप्ययुक्तम् । अभ्यासदशामापन्नस्यापि साक्कादनघ घोषस्यापीन्द्रिरेणाधबोधप्रवृत्तरश्यमिसि कचात् केवलप्रयासका एवंऊटवावधारयति, पूर्वावधृतं च कटित्येव निश्चिनोति । ततः कालसम्पत्तयते इत्थं वश्यमा यज्ञानमचद्यदेहापूर्वमा विचारणारा, विचारको सातवस्तुतः यचैरविचारावेवयवज्ञानस्य सम्यग्ज्ञानत्वायोगात् वस्तुमिवा
1
पानामर्थानामनुमतो देवोऽनुस्मरति च इम्पे)ि सभ्यश्विचारितो वा यज्ञ ज्ञानं समीचीनं भवति, ततोऽभ्यास
शाऽऽपन्नेऽप|न्द्रिय सद्गुण्यावधारणमव सेयम् । यदपित्रोक्तम्"न खलु देवदत्तो हस्तेन जुज्जानो हस्तव्यापारव्यवहितत्वात् न साक्षाद्भोकेति व्यपदेष्टुं शक्यमिति । तदध्ययुक्तम् । दृष्टान्तदाप्रान्तिकार्थवैषम्याद । भोक्ता हि भक्तिक्रिया नवनागी भएयते, मुजिक्रियाऽनुजत्रश्च देवदत्तस्य न इस्तेन विधीयते, किंतु सा
--
Jain Education International
-
योपधानर्थान्येन्द्रियोपगमेऽध्यात्माः छह स्मरणमनुभवपूर्वकतया व्याप्तः व्याप्यव्यापक मावश्चानयोः प्रत्यक्षेणैव प्रतिपद्मः सयादयोऽन
दप्रतीतेर्वि
विषये यदि स्मरणं भवेन्तो मनुष
पश्चक्रख
बापे स्मरणं नवेदित्यतिप्रसङ्ग तस्माद्यापगमे तपलब्धार्थानुस्मरणादात्मन्वेति स्थितम् । उक्तं च
"केसि चि इंदियाई, अक्साई तब सकिपञ्चकखं । तो ताई जमचे यणाएँ जाणंति न घडो व्व ॥ १ ॥ नवलद्धा तच्छाया, तन्विगमे तदुवसद्धसरणाश्रो । परमेषितदुपसरिया या २४*
1
अ] शब्द उपमार्थ अपरे पुनराहून वयमिन्द्रियाणामुप प्रतिज्ञान किं मया प्रय संते ज्ञानमात्मनि तत्रव्यवहितत्वादात्म साझापलग्ध इति
द्राणामुपप्रतिकरण
तथा व्यवधायकत्वायोगात
देवद
सध्या पारव्यवहितस्वरसाका भोकेति व्यपदेशम् तत दसमीचीनम्, सम्यग् वस्तुतत्वापरिज्ञानात् । इह हि यदात्माच कुरादिकमपेक्ष्य बाह्यमर्थमवबुध्यते तदाऽऽवश्यं चकुरादेः सा दूगुण्याद्यपेक्ष्यते । तथाहि यदा सद्गुणं चक्रुस्तदा वाह्यमर्थ स्पष्टं यथावस्थितं चोपलभते यदा तु तिमिराणमीयामचि सादिको मदेशीयस्वाऽऽद्यापादितविभ्रमं तदा विपरी संशयितं वा ततोऽवश्यमात्मा अर्थोपलब्धौ पराधीनः, तथा त्र सति यथा राजा निजी पारि
For Private & Personal Use Only
-
www.jainelibrary.org