________________
पगाहिया
अभिधानराजेन्दः।
पन्चक्ख
परिवेषकेण स्थाल्यादेरुदवृत्य वटुका दिना उरिकप्तं परेण च
प्रवृत्तिनिमित्तस्य स्पष्टत्वस्य तत्रापि भावेन तच्छन्दवाच्यतोपन गृहीतं प्रवजिताय दापितम् । यद्वा-भोक्त्रा स्वयं भोक्तुं स्वक- पतेः । व्युत्पत्तिनिमित्तमात्रतया ह्यत्राक्तिशब्दः शब्दयते, करेण यद् गृहीतमशनाऽऽदि तद् गृह्णतो भिक्कायाम् ध०३ अधिक।
थमन्यथाऽकशब्दोपादानेऽप्यनिन्छियप्रत्यकस्य तच्छन्दवापांगम्ब-पायम-श्रव्य० । "प्रायसः प्रान प्राश्व-प्राइम्ब-प. च्यता चतुरस्रा स्यात् ? । अथ कथमेवं प्रत्यक्षः प्रेक्कावणः, गिम्बाः" |||४१४॥ इति प्रायसः पग्गिम्बाऽऽदेशः ।
प्रत्यक्ता पक्षपक्षाक्षीति स्त्रीपुंसभावः ?, अस्याव्ययीनावस्य सदा " पग्गिम्बाइ मणोरहा, उक्करु दाउ करे।" प्रा०४ पाद । नपुंसकत्वात् । नैत्र, प्रत्यकमस्यास्तीति अर्शश्रादित्वनादन्त. पघंसण-प्रघर्षण-न: पुन: पुनघर्षणे, " एक दिणं आघसणं, स्वात्तभावसिद्धेः । अत्रोच्यते एवमपि प्रत्यको बोधः, प्र. दिणे दिणे पघंसणं ।" निचू०३ उ०।
त्यका बुकिरित्यत्र पोस्नं स्त्रैणं च न प्राप्नोति, न ह्यत्र मत्वजे निक्खू णिग्गये दंते अमउत्थियस्म गारस्थियस्स वा
यार्थों घटते, प्रत्यकस्वरूपस्यैव बेदनस्य बोधबुद्धिशब्दा.
भ्यामाभिधानात् । रत्ना०२परि०ा विशे० सूत्र। साताज्ज्ञाआघसेउन वा, पघंसेज्ज वा, आघसावंतं वा पघंसावंत वा
ने, प्राचा० १ श्रु० १ ० ५ उ० । 'अशूछ' व्याप्ती, अश्नुते, शा. साइज्ज ।।
नाऽऽत्मना सर्वानान् व्याप्नोतीत्यक्षः । अथवा-प्र जोजने । गन्धजन्येण ईषत्पुनः पुनर्वा घर्षयेत्। नि०चू०१७ उ० आचा अनाति सर्वान् यथायोगं नुक्ते पालयति चेति अको जीवः । पचंग-प्रचएम-त्रि० । प्रकोपनशीले, व्य०८ उ.।
उत्जयनाप्यौणाऽऽदिकः सक्प्रत्ययः । तमकं जीवं प्रति साक्कादू पचत्तर-देशी-चाटौ, सुन्दरे, दे. ना.६ वर्ग २१ गाथा ।
वर्तते यत्तत्प्रत्यकम । “ अत्यादयः कान्ताऽऽद्यर्थे द्वितीयया
(वा०)" ति समासः। अनु० । इन्डियमनोनिरपेके आत्मनः पचलिय-प्रचलित-त्रि०। कम्पिते, कल्पा "पचलिप्रवरकमग.
सावात्प्रवृत्तिमति ज्ञानजेद, नं। अनात्यश्नुते व्याप्नोति अर्थातुडिअकेऊरमउमकुंमत त्ति ।" तत्र प्रचलितानि भगवद्दर्शनेन नित्यक आत्मा,तं प्रति यद्वर्त्तते ज्ञानं तत्प्रत्यक्ष निश्चयतोऽवधिअधिकसंभ्रमवच्चात् कम्पितानि (बरकमग त्ति) वराणि कट. मनःपर्यायकेवलानि अकाणि चेन्जियाणि प्रति यत्तत्प्रत्यक्कम्, कानि कङ्कणानि श्रुटिताश्च बाहुरककाः (बहिरखा इति लोके) व्यवहारतस्तथ चक्षुरादिप्रजवमिति । लकणमिदमस्य-"अपरोकेयूराणि चाङ्गदानि (वाजूबन्ध इति लोके )(मनड त्ति) मुकुटं, कतयाऽर्थस्य, ग्राहक शानमीदृशम् । प्रत्यक्कामतर यं, परो. कुरामले च प्रसिके, एतानि प्रचलितानि यस्य स तथा । कल्प
तं ग्रहणे तथा ॥१॥" स्था०४1०३ उ017 जीवस्या१ अधि०१ कण।
साक्षात्कारित्वेन वर्तमाने ज्ञाने, अनु। पचानेपाण-प्रचालयत-त्रि० । प्रकर्षण चालयति, भ० १७
(१) तत्र प्रत्यकस्य लक्षणमाहडा० १०॥
जीवो अक्खो अत्य-व्वावण नोयणगुणमिओ जेण । पचोइय-प्रचोदित-त्रि०। प्रेरिते, "अबले होइ गवं पचोप।"
तं पइ वट्टइ नाणं, जं पच्चक्खं तयं निविहं ॥ नए ॥ सूत्र० १ १०२ अ०३ उ०।। पञ्च-प्रत्यय-jo1"त्योऽचैत्ये" ।।२।१३ ॥ इति त्यस्य
अकस्तावज्जीव उच्यते। केन हेतुना ?, इत्याह-(अत्यवाकचः । प्रा० २ पाद । सर्वजनप्रतीती, प्रश्न०४ सम्ब० द्वार।
वणेत्यादि) अर्थव्यापननोजनगुणान्वितो येन, तेनाक्षो जीवः।
इदमुक्तं भवति-प्रशूल् व्याप्ती । अश्नुते ज्ञानाऽमना सर्वार्थापञ्चइय-प्रात्ययिक-पुं० । प्रत्ययादिन्छियानिन्छियलक्षणानिमि
न व्याप्नोतीत्याणाऽऽदिकनिपातनादको जीवः । अथवा-प्रशू साजातः प्रात्ययिकः । व्यवसायभेदे, स्था० ३ ठा० ३ ० ।
नोजने । अइनाति समस्तत्रिनुवनान्तर्वर्तिनो देवलोकसमृपचंगिरा-प्रत्य गिरा-स्त्री०। देवीभेदे, वाच । अन्यत्र लग
ज्यादीनान् पालयति भुले वेति निपातनादको जीवः, अ. नीयस्य दोषस्यात्मनि लगने, “पश्चंगिरसोगमुद्दाहो।" अ. भातेजनार्थत्वाद्धजेश्व पालनाभ्यवहारार्थत्वादितिभावः । थामा साधुर्भातः सन् निहते अपनपति, न कथयतीत्यर्थः। इत्येवमर्थव्यापनभोजनगुणयुक्तत्वेन जीवस्यावत्वं सिमंजव१.१ उ० । नि० चू०।
ति । तमकं जीवं प्रति साकादगतमिन्छियनिरपेकं वर्तते यद पचंत-प्रत्यन्त-त्रि० । सीमासन्धिवर्तिनि, व्य०१ उ० । “पश्चं. झानं तत्प्रत्यकम् । तश्चावधिमनःपर्यायकेवलज्ञानदास्त्रिविधंता मिलक्खु बोहिया।" प्रत्यन्तदेशवासिनो म्लेच्गः । वृ० त्रिप्रकारम, तस्यैव साक्षादर्थपरिच्छेदकत्वेन जीवं प्रति सावा१ उ. सीमाप्रान्तस्थं नगरं प्रत्यम्तनगरम । प्राव. ४०। द्वत्तमानस्वादिति गाथार्थः ॥८६॥ विशे० । ०। प्रा. च। पच्चंतय-प्रत्यम्तक-पुं० । नीचके, आव० ४ ०।
दर्श० । सूत्र० । आ० म. । (अवधिज्ञानस्वरूपम् 'प्रो
हिपाण' शब्दे तृतीयत्नागे १५६ पृष्ठे गतम् ) ( मन.. पच्चंतर-प्रत्यन्तर-न। चतुर्थदेवलोकस्थे विमानभेदे, स.
पर्यायज्ञानस्वरूप 'मण पजवणाण'शब्दे वक्ष्यते) (केवल५ सम।
ज्ञानविस्तरः केवलणाण' शब्दे तृतीयत्नागे ६४२ पृष्ठे गतः) पच्चंतराय-अत्यन्तराज-पुं० । सीमाराजे, " अमुगो पश्चंतरायः |
प्रत्यक्ष लक्षयन्तिउब्वेहो अहम ज तारिसा पुरिसा।" प्रा० म०१ अ०१खएमा
स्पष्टं प्रत्यक्षम् ॥ २॥ पच्चक्ख-प्रत्यक-न0। अक्वमिन्द्रिय प्रतिगतम्-इन्द्रियाधीनतया
प्रबनतरज्ञानाऽऽवरणवीयान्तराययोःक्षयोपशमात कयादा स्प. यत्पद्यते तत्प्रत्यक्षमिति तत्पुरुषः। ननु-अक्तिशब्दादपि प्रति.
टताविशिष्टं वैशद्याऽऽस्पदीभूतं यत् तत् प्रत्यक्ष प्रत्येयम ॥२॥ पूर्वात-"प्रतिपरसमनुभ्योऽदणः। (ग)" इत्यव्ययीभावसमा. सान्ते टचि प्रत्यकमिति सिध्यति, तत्किन ककीबवान्सः?, न
स्पष्टत्वमेव स्पष्टयन्ति। चैव स्पार्शनादिप्रत्यकं नैतचन्दवाच्यं स्यादिति वाच्यं, त. अनुमानाऽऽद्याधिक्येन विशेषप्रकाशनं स्पष्टत्वम् ॥३॥
१६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org