________________
पगरगासम आभिधानराजेन्छः
पग्गहिया नित्यत्वं साध्यते, तर्हि नित्यतासिद्धिरप्यस्तु, अन्यतरानुपलब्धे. चकचिकायमानत्वे, विशेदीप्तौ, रा०। औ०। "प्रयसीकुसुमस्तत्रापि सनावात्। तथाहि-नित्यः शब्दोऽनित्यधर्मानुपलब्धे. पगासा, "क्रोधे, "न य उक्कोसपगासमाहणे।" सूत्र. १ श्रु. रिति । अयं चाऽनुपपन्नो, यतो यदि नित्यधर्मानुपलाधनिश्चिता १भ.२०। तदा कथमतो नानित्यत्वसिद्धिः?,अथानिश्चिता, तर्हि संदिग्धा
| पगासग-प्रकाशक-त्रि० । प्रकाशयतीति प्रकाशकम् । ज्ञाने, सिहतव दोषः। अथ योग्यायोग्यविशेषणमपास्य नित्यधर्माणमनुपलब्धिमात्र निश्चितमेव, तत्तहि व्यभिचार्येव । प्रतिवा.
प्रा० म०१ अ० १ खाम । अवबोधके,पो०१६ विव० । चन्द्रादिनश्चाऽसौ नित्यधर्मानुगन्नब्धिः स्वरूपासिव नित्यधमोपलब्धः
कोऽदिके प्रकाशकृवस्तुनि, विशे०। प्राचा० । तत्रास्य सिकेः। एवमनित्यधर्मानपलब्धिरपि परीकीया। इति पगासण-प्रकाशन-न० । प्रकटने, प्रव०६ द्वार । सूत्र०। सिकं त्रय एव हेत्वाजासाः। (५७ सूत्र दी०) रत्ना०६ परि०।।
आच०। (प्रकरणसमस्य विषयः प्रणगंतवाय' शब्द प्रथमभागे पगासदीव-प्रकाशदीप-पुं० । प्रकाशाय दीपः प्रकाशदीपः। ४३३ पृष्ठे द्रष्टव्यः )
श्रादित्यचजमण्यादौ, प्राचा०१ श्रु० ६ ० ३ उ०। पगरणमुत्त प्रकरणसूत्र-ना स्वसमय एबाउपनिर्णयप्रसिच्या पगासिय-प्रकाशित-त्रि० । प्रकटिते, संथा० । सम्यमाधिजूते,
दुभावके सूत्रभेदे, वृ० १ उ० । ('सुन' शब्दे इदं व्याख्यास्यते) सूत्र. १ श्रु० १४ अ०। पगरणीवएम-प्रकरणोपदेश-पुं० । कारणोपदेशे, प्रा० ०
पगिकिय-प्रगृह्य-श्रव्य० । नक्षिप्येत्यर्थे, आचा०१ श्रु० ५ अ. १०। ( अस्यकार्यिकानि कारणोवएस' शब्दे तृतीय नागे
६०। विधायेत्ययें, ज०३ श. १० । औ० । धृत्वेत्यर्थे, ४६६ पृष्ठे गतानि)
ज.९शः ३११०। पगरिय-प्रगलित-त्रि० । गलत्कुष्ठे, पिं० ।
पगिट्ट-प्रकृष्ट-त्रि० । प्रधाने, पं० सं०१द्वार । पगझंत-प्रगन्नत-त्रिका निःभ्यन्दमाने, नं०। विपा० । प्रश्नः। पगिट्टभावज्जिय-प्रकृष्ट नावाणित-त्रि० । शुभनाबार्जिते, पं० "पगलंतलायणंसु जलदिछो।" महा०५१०।
सू० ए सूत्र । पगलिय-गगलित-त्रि०। करिते, ज्ञा० १ ० १ ०। नि० पगीय-प्रगीयत्-त्रि० । गातुमारब्धवति, रा०। चू० । प्रश्न।
पगुण-प्रगुण-त्रि० । अकुटिले, सूत्र०१ श्रु०१ १०२ उ० । प्रा. पगाढ-प्रगाह-त्रि० । प्रकर्षवत्ति, भ० ५ श.६ उ०। प्रश्नः। चा० । अव्यभिचारिणि, सूत्र. ११० १०४ उ० । ध० । प्रकर्षेण व्यवस्थिते, सूत्र० १ श्रु०१३ श्र प्रकर्षवृनौ, न श. ३१ उ.। ज्ञाo। स्था०।"पगाढा चंडा दुहा तिब्वा दुरहि.
पगे-प्रगे-अव्यय । वाचल। प्रगीयतेऽत्र प्र-गै-कः । प्रतिप्रातःका. यासा" इति एकार्थाः। विपा० १०१०। प्रगाढा प्रकणसे, प्राचा०१ श्रु०५ १०४०। ममंप्रदेशव्यापितयाऽतीव समवगाढा (बेदना )। जी०३ प्रति० | पग्गह-प्रग्रह-पु।प्रगृह्यते उपादीयते प्रादेयवचनत्वाद्यास प्र. १अधि०२४०।
प्रदः । ग्राह्यवाक्ये नायके, स च लौकिको,सोकोत्तरश्चति । तत्र पगाम-काम-न० । अत्यर्थे, ज्ञा०१ श्रु० अ०। सूत्रः। उत्क- लौकिको राजयुवराजमहत्तरामात्यकुमाररूपो, सोकोत्तरश्चाटे, माव०४ अ० । अत्यन्ते, " रसा पगामं न निसेवियचा।"
चार्योपाध्यायप्रवर्तकस्थविरगणावच्छेदकरूप इति । स्था०१ उत्त०३२ अ।
ग.। ('गण' शब्दे चतुर्थभागे १६६६ पृष्ठे व्याख्यातः) प्र.
कर्षण गृह्णातीति प्रश्नहः । उपधौ, ओघका रश्मी, शा. १ ध्रु. पगामभोयण-प्रकामनोजन-न०। द्वात्रिंशदादिकवलेन्यः परेण
२ । उपा०। परतो भुजानस्य भोज़ने, पिंक। पगामसज्जा-प्रकामशट्या-स्त्री० । 'शोछ' स्वप्ने । अस्य क्यप्र.
पग्गहिय-प्रगृहीत-त्रि० । प्रकर्षेणान्युपगते, प्राणु३ वर्ग १ त्ययान्तस्य " कृत्यल्युटो बहुलम्" ॥ ३३॥ ११३॥ इति
० । आदरप्रतिपन्नत्वात् । स्था० ४ छा० ३ उ० । प्रकर्षण गृही.
ते, बहुमानप्रकर्षाद् गृहीते, ज्ञा० १ श्रु० २ . । भोजनार्थमु. वचनात् शयनं शय्या प्रकामं चातुर्याम शयनं शेरतेऽस्यामि
स्पादित, स्था० ६ ठा० । मूत्र•। ति वा शय्या संस्तारकाऽदिलक्षणा, प्रकामा उत्कटा शय्या प्रकामशरया । संस्तारोत्तरपट्टकादतिरिक्तायां प्रावरणमधिकृत्य ।
पग्गहियतरय-प्रगृहीततरक-न । प्रकर्षण गृहीतं प्रगृहीततरं, कल्पत्रयातिरिक्तायां वा शरयायाम्. श्राव०४०11०।(प्र- तदेव प्रगृहीततरकम । प्रकर्षणातिशायिस्वेन गृहीते, प्राचा०१ कामशय्याऽतिचारप्रतिक्रमग 'पमिक्कमण' शब्द)
श्रु.२०२७० प्रगृहीततगं शय्यां यैवं काचिद्विषयसमा. पगार-प्रकार-प। दे, प्रा० ० १ ० । विशे०। स्था। दिका वसतिः सम्पन्ना तामेवम् । प्राचा०१ श्रु०२ अ०२ उ01 "भेद ति वा पगारो त्ति वा एगट्ठा।" श्रा. चू०१०। आ-पागहियताझियंद-प्रगृहीततानवन्त-त्रि०। प्रगृहीतं तालवृन्तं द्यर्थे, सूत्र०१७०१३ अ । विधाने, श्राव.४ अ०
ये प्रति तस्मिन, न श०३३ उ० । औ०। पगास-प्रकाश- प्रभायाम्, ऑ० । झा० । अनु. । प्रावि.पगडिया-प्रग्रहीता-स्त्री० भोज़नवेझायां दातुमच्युत्थितेन करा. र्भावे, विशे। दिनरात्रिविभागनिबन्धने तरणिप्रभारूपेऽथै, वि- दिना प्रगृहीतं यद्भोजनजातं,भोक्ता वा स्वहस्ताऽऽदिना तद् गू. शे० । नेत्रवत्राऽऽदिविकाशे, अनु०। प्रतिभायाम्, प्रशा० नाति इति षष्ठयां विमेषणायाम्, आव०४ अपाचाग ("प. २ पद प्रकटे, नि० चू० १००। प्रसिद्धौ, सूत्र. १श्रु०६अ। मेसणा' शब्दे सूत्रम् ) भोजनसमये भोक्तुमुपविष्टाय परिवेष्टितुं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org