________________
पच्चक्ख अभिधानराजेन्छः ।
पच्चक्ख संबन्धित्वमवगच्छन्ति कथं तद् भिन्नविषयेति । तत्सिा - नम्। पुरुषस्य चैतेतिशयेन शक्तिदेतवः । एताबखोपयुज्यतेमेव साधितम् । तद्व्यतिरेकेण दर्शनपरिणते विकलिपकाया इम्झियविषयभूतोऽर्थशब्देनानिप्रेतः, नार्थमात्र, तेन सन्निकर्षप्रश्रभावात् । यदपि रूपदर्शनाल्सिङ्गात्परोक्षार्थक्रियायोग्यताऽस्य- त्यासत्तेरिन्ज्यिस्य प्राप्तिः, तस्य च व्यवाहितार्थानुपलब्ध्या स. वसायानुमानमुदयमासादयति तद् व्यवहितमुपजनयतीति । त- द्भावः सूत्रकृता प्रतिपादितः, तत्सद्भाचे सिके पारिशेप्यातू दप्ययुक्तम् । फरजननयोग्यतायाः परोक्षत्वासिकेः प्रतितासमान तरसंयोगाऽऽदिकल्पना, परिशेषश्चन्जियण सा व्यस्य सरूपस्य वा निश्चितस्य लिङ्गत्वायोगादनुमानात्तनिश्चये ऽनय. योग एव,अयुतसिहत्वात् । गुणाऽऽदानां व्यसमबेवानां सस्थाप्रतिपादनात् । अध्यक्षतस्तनिश्चये च सिद्धं निर्णयाऽऽत्मक- युक्तसमवायो व्यस्सति अत्र समवायात, तत्समवेते. मध्यक्षम् । यइप्यनिश्चयाऽऽत्मकमध्यकमज्यासदशायां प्रवृत्ति- युक्तसमवेतसमवाय एतान्यस्यासंभवाप्राप्तेश्व प्रसार मुपरचयत् दृष्टं, तदप्यसंगतम् । शब्दोल्लेखशून्यस्यापि साव- स्वात् शब्दे समवाय एवाकाशस्य श्रोत्रत्वेन व्यवस्थापि. यवेकरूपा धिगतिस्वजावस्य सविकल्पकतया व्यवस्थाप.। तत्वात्, शब्दस्य च गुणाभावात्, गुणत्वेनाथाऽऽकाशलिङ्गस्याभात,तमन्तरेणाच्यासदशायामपि प्रवृत्तेः। यत्पुनः सर्वदाऽनुमा- दाकाशसमवायित्वं निश्चितमिति समवाय इत्युक्तं शब्दत्वे नात् प्रवृश्यम्पगमे लिङ्गग्रहणाजावतोऽध्यकणानवस्थादृषण.
समवेतसमवाय एव परिशयत् अक्कणस्य च विघातः कथ. अभ्यधायि, तद् युक्तमेव । यदपि पौर्वापर्य अप्रवृत्तमभ्यतं कथं
मतल्लकणं व्यवच्छिनत्तीत्यन्यव्यवच्छेदार्थमिनियार्थसन्निकर्षः तारप्लिकमहणे क्षममिति पूर्वपक्वस्तु स्थाप्य लोकाभिमानादेवा.
कारणमित्यभिधीयते । कारणत्वेऽप्यसंजविदोषाऽऽकारपरिध्यकं,मिनप्राव्यिवहारिकृत् च । तच्चतस्तु-स्वसंविग्नाजावान्न जिहर्षियाऽन्याननुयायि कारणवचन, न त्वन्याननुयायिकारणप्रत्यकानुमाननेद इत्युतरानिधानम्। तदप्यसंगतम,प्रत्यक्वानु. निवृत्तिरेवंभूतस्येनियार्थसन्निकर्षस्यैव कारणत्वाभिधानं, न. मानभेदस्यापारमार्थिकस्वे स्वसंवेदनमात्रस्याप्यपारमार्थिकत्वमा
त्वन्तःकरणेन्धियसंवन्धस्य तस्य व्यापकत्वात्। श्रव्यापकत्वं तु शक्तेः सर्वशून्यत्ताऽऽपत्तिरिति निर्विकल्पकत्वाऽऽदिव्यवहारो दू.
सुखाऽऽदिकानोत्पन्नावसंभवात् । अय संनिकर्षग्रहणमेवास्तुसं. रापास्त एव स्यातू । न च शून्यता चास्त्वित्यभिधानं युक्तिसंग.
ग्रहणं व्यर्थ न संशयाऽऽदिज्ञाननिवृत्यर्थत्वात् संशोपादानस्य । सम्.प्रमाणमन्तरेण तदन्युपगमस्याप्यघटमानत्वात् इत्युक्तस्वा.
तथाहि-सम्यग् निकर्षः संनिकर्षः । सम्यकत्वं तु तस्य यथोक्तनदेव सकलबाधकाः सविकल्पका, प्रमाणविषयत्वातू, सधि
विशेषणविशिफलजनकत्वेन नैतदतिचाराऽऽदिपदोपादानथैय. कल्पकमध्यकं सिरुमिति व्यवस्थितप्रमाणं स्वार्थनिर्म तस्वभाव
प्रसक्तेः तदर्थस्य संशब्दोपादानादेव लब्धत्वात् नाव्यभित्रा. कानमिति । अत्र च स्वस्य ग्रहणयोग्योऽर्थः स्वार्य इत्यस्यापि स.
रादिविशेषणोपादानमन्तरेण तत्सम्यक्त्वस्य ज्ञातुमशक्ते,त. मासस्थाश्रयणाद् व्यवहारिजनापेत्तयाऽस्य यथा यत्र ज्ञान- दर्थस्य संशीतिकरणस्यातीन्द्रियस्य सम्यक्त्वं चा सम्या स्थाविसंवादस्तस्य तथा तत्र प्रामारयमित्यनिहितं भवति । तेन कार्यद्वारेणैव निश्चीयत इति तत्फवविशेपणार्थमव्यभिचारा35. संशयाऽऽदेरपि धर्मिमात्रापक्षया न प्रामाण्यव्याहतिः । एतेन
दिपदोपादानं कारणं साधुस्वावगमनव्यापारः । नन्वेमपि संश"प्रत्यक्ष कल्पनाऽपोढमभ्रान्तम्।" इति प्रत्यकल कणं सांगता- दोपादानानर्थक्यम्, अव्यभिचाराऽऽदिपदोपादानात् । अथ तन्रिकल्पितमयुक्ततया व्यवस्थापितम् । (५)तत्राऽहुनैयायिका:-मा भूत् सौगतपरिकल्पितं निर्विकल्प
फलस्य विशेपितत्यान्न संग्रहणस्य सभिकर्षषटकप्रतिपादनार्थकमध्यकं प्रमाणम्, "इन्द्रियार्थसन्निकर्षीत्पन्नं ज्ञानमव्यपदेश्य
स्वादेतदेव मधिकरपदं ज्ञानोत्पादे समर्थकारणं. न संयुक्तसंयो. मव्यजिचारि व्यवसायाऽऽत्मकं प्रत्यक्षम् ।" इत्येतवकणक्षित
गादिकमिति संग्रहणालभ्यते । नन्वेवमपीन्द्रियग्रहणानर्थक्य तु पत्यकं प्रमाणम् । अस्यार्थः इन्द्रियं व्यत्वकरणत्वनियताधि
नानुमान व्यवहार्यत्वात्। तथा हि-अर्थसन्निकांदुत्पन्नमित्य. धानत्वातीन्द्रियत्वं सत्परोकोपत्रब्धिजनकत्वात् चतरादिमनः
निधीयमाने अनुमाने तिप्रसङ्गश्तीन्द्रियग्रहणम् । इन्द्रियविषये. पर्यतः,तस्याः परिच्छेद्य इन्द्रियार्थः 'पृथिव्यादिगुणा रूपाऽऽ.
ऽर्थ मंनिकायस्पद्यते ज्ञान तत्प्रत्यक्कमनुमानाऽऽदिभ्यो व्य. दयस्तदर्याः" इति तदर्थलकणत्वात् । तदर्थ इतिनकणनिर्देशः,
बच्चेदनेति। न चानुमानिकमिन्द्रियसंबन्धादिन्द्रियविषये समु. तदर्धत्वं शकणं,तदधत्वं पञ्चेन्द्रियार्थत्वं न तु तदर्या इत्येतावदे
त्पद्यत इति। तथाऽवर्यग्रहणमनर्थकमिति चेत् । न स्मृतिफलवास्तु तदर्थक्करणम् पृथिव्यादिगुणग्रहणं तु न कर्त्तव्यं, ननु तद.
सन्निकर्षनिवृत्यर्थत्वाद् । न ह्यात्मनः करणसंबन्धात् स्मृतिरुरथत्वेन सकणेन ये संगृहीतास्तेषां विभागा पृथिव्यादिगुणग्र.
जायत इति जनकस्यापि प्रत्यक्षत्व स्थादमत्यर्थग्रहणे,तश्चेन्धित हणम् । तथा चाट्योतकर:-प्रथिव्यादिग्रहणेन त्रिविधं द्रव्यमुप
यार्थग्रहणमनर्थसन्निकर्षजा स्मृतिः,प्रतीतेऽपि स्मर्यमाणत्वात्त. सब्धिनकणप्राप्त गृह्यते । गुण ग्रहणेन सदों गोऽस्मदाद्युपनब्धि
स्य च सदा सचाऽत्पत्तिग्रहण कारकत्थ ज्ञापनार्यम्, ज्ञानग्रहण नक्षणप्राप्त प्राश्रितत्वविशेषणत्वाभ्यामेवं पृथिव्यादिगुणग्रहणं
सुखाऽऽदिनिवृष्यर्थम । न च तुल्यकारणजन्यस्यात् ज्ञानसुखादीलकणविभागसूत्रोपलवणार्थम् । नन्वेवमपि रूपाऽदिग्रहणं व्य.
मामेकत्वमिति,निवृत्यर्थ ज्ञानग्रहणं न कार्यम् । तुल्यकारण ज. य, गुणग्रहणेन संगृहीतत्वान्न विशेषक्षणप्रतिपादनार्थत्वात् ।
न्यत्वस्यासिहत्वात्। वक्ष्यति च चतुर्थेऽध्याये-"एकयोनयश्च पा. तथा च प्रतिपादितम्-पृथिव्यादिगुणस्य सतश्चमाहत्यमेव य.
कजाः,"न च तेषामकत्वमिति व्यभिचारः,प्रत्यक्षविरोधा सुप्रति स्य तदप चतुग्राह्य,यत्तद्रूपमित्यभिधीयमाने घटाऽऽदातिप्रस- क एव। तथा हि-मालदादादिस्वभावाः सुखाऽऽदयोऽनुनयन्ते। तिम्तनिवृश्यर्थमवधारणम । तथापि रूपत्वेऽतिप्रसङ्गः,तनि- ग्राह्यतया च, ज्ञान स्वर्थावगमस्वभावं प्राहकतयाऽनु नूयत इति वृष्यर्थ पृथिव्यादिगुणग्रहणम् । एवं रसाऽऽदिवप्येकाऽऽदिव्य. झानसुखाद्यानेदोऽध्यकसिद्ध एव, विशिष्टाहपुकारण जन्यत्वातू चहारहेतुः संश्येत्यादि विशेषलकर्ष बैशेषिकमतासिस- सुखाऽऽ। सुखाऽदिजोत्पाद्यत्वाचन भिन्न तुजस्वमसिद्ध, ज्ञानवंत्र हटम । नन्वेव रूपादीनामपि विशेषगलवणं नवाच्यम, सुखाद्यौरतो बोधजनकस्य ज्ञापनार्थ ज्ञानग्रहणम,अव्यपदेशनत्रैव प्रसिरूत्वाभावप्रतिपत्तिज्ञापनार्थत्वात् रूपाऽऽदयो हिब- ग्रहणमप्यतिव्याप्तानवृष्यथेम, व्यपदंशः शम्दस्तेनेछियार्थसहुनिर्विषयत्वेन संप्रतिपत्रा शति पञ्चानामपि शकणाऽद्यभिधा- निकर्षण चोत्पादितमध्यकं शब्देऽनन्तभावात् स्यात् सन्नि
२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org