________________
पचकख
वृत्यर्थमव्यपदेश्य पदोपादनम्, नन्विन्द्रियविषयशब्दस्य सामान्यविषयत्वेन व्यपारासंभवादिन्द्रियस्य च स्वलक्षणविषयवामनयोरेवमेतन योनिम्मवित्वस्वकृतिज्ञातयस्तु पदार्थइत्यत्र निषेत्स्यमानत्वात्तद्भावभावित्वाच्चोजय जनत्वं ज्ञानस्यावगतमे तथाहि व्यापारे सत्वयं मौरितिविशिष्टकाले ज्ञानमुपजायमानमुपलभ्य एव सद्भावना कार्यकारणभावो व्यवस्थापिक नोजयज ज्ञानम् । न चान्तःकरणानधिष्ठितत्वदोषः, चक्षुषस्ते नाधिष्ठानात् शब्दस्य च प्रदीपवत् कारणत्वात् न च ग्राह्यस्त्रकाले शब्दस्य करणत्वमयुक्तम्. श्रोत्रस्यैव तदा करणभावात्, शब्दस्य तु तदा ग्राह्यत्वमेव गृहीतस्य चोत्तरकालमन्तःकरासहायस्यार्थप्रतिपती व्यापार इति भवत्यु जयजं गौरिति ज्ञानम् । न चास्य प्रमाणान्तरत्वं युक्तम्, चनयवि लक्षणात् शाब्दे श्रव्यपदेश्य विशेषणस्याभावात्प्रत्यके व सा. दृश्यशब्दस्वात् । न च शब्देनैव यज्जन्यते न शब्दमिति शाब्द लक णे नियमोऽपि शब्देन यज्जनितं शब्दमस्ति च प्रकारान्तरे एनद्रूप. मिति कथं न शाब्दम् । न चैतदत्रास्ति न चाप्रमाणव्यभिचारित्वान गर्म
-त्र
Jain Education International
(७८) अभिधानराजडः |
मध्येन भवति शब्देनापि जन्यत्वान्नाप्युपमानं परिशेष्यनामन युक्तम्
देणा
पिजनितत्वात् न शब्दस्यात्र प्राधान्यात् । प्राधान्यं च तस्य प्र तापसी न च व्याम्यते तथा च प्रत्यादिभाष्यकृत-पाद के नाम शब्द इति नम्व मिन्द्रियं तस्य स्वप्रतिन्यमात्
शब्देनैव व्यपदेशः व्यपदेशक मैताऽऽपन्नशाननिवृत्यर्थमव्यपदे इमिति विशेषणमिति के
स
3
निक प्रजातस्य ज्ञानस्य शब्देनानभिधीयमानस्य प्रत्यक्षत्वयुक्तम् एतत्प्रदीपेन्द्र सुबऽऽदीनामभिधीयमानत्वेऽपि प्रत्यायानिवृते नमस्यामिश्रीमान करणयपादतिः शक्तिनिमित्तत्वात्कारकशब्दस्य । न ह्यनिधीयमानार्थोऽन्यत्र त देवाति न चार्थ न्यायो नैयायिपगतः प्रमेयाचा प्रामादित्य प्रतिपादयिष्यमाणत्वात् फ शेषनीयमानस्य स्वकारणकम स्वनिवृत्यर्थमेवम् शास्त मनेन विशेषणेन कृत्य तथादि भूपे शब्देन वा जातं ज्ञानमिति सर्वथा लक्षण युक्तिमदेव विशेषणं वाऽतिस्यात्यादिदोषनिय उपाय न परपत्र्युदासार्थम् इन्द्रियार्थसन्निकर्षादुपजातं शब्देन या जनितं व्यजिचारि ज्ञानं न प्रत्यक्षव्यवच्छेदकमित्यव्यनिद्रा मरीचिप्रदानस्य
भाषाविश्येनावयते ममताबसपते मरीचिदेशं प्रति पूर्वानुकविषये येत् न मरीचिदेशे भ्रात
तत इति चेद्य एवाचान्तः स उदकस्मरणादुदकदेश एव प्रव नेते, अयं तु भ्रान्त इत्ययुक्तमेतत्, प्रान्तिनिमित्तानावादिन्द्रिय
2
सिद्धेन स्मृति इदं तु कथमुदानस्याभ्यनं मरीचयोऽप्रतिभासमाना
कति
,
पच्चक्ख
उक्तमेतत्तेषु सत्सु जावादस्य । ननु यद्येतदनुदके उदकप्रतिभासभवत्यन्यत्र किमिति न भवेत्, न भवत्यन्यस्योदकेन सारूप्यान भावात् तस्मादकसरूपा मरीचय एव देशका लाऽऽदि सव्यपेक उदकज्ञानं जनयन्ति । तथाहि सामान्योपक्रमं विशेषपर्यवसान मिदमुदकमित्येकं ज्ञानं तस्य सामात्यवाबर्थः स्मृत्युपस्थापितवि शेषापेको जनकस्तिरस्कृतस्याऽऽकारस्यागृहीताऽऽकारान्तरस्य सामान्यविशिष्टस्य वस्तुनो विषयजनकत्वे तथाविधस्येन्द्रि येन संबन्धोपसेका शब्दसहायेन्द्रियार्थसन्निकर्षजत्वेन नाव्यभिचारिपदव्यवच्छेद्यस्वम्, अव्यपदेश्यपदेनैव निरस्तत्वान्न प्रथमाङ्गसन्निपातजस्य शब्दस्मरणनिमित्तस्येन्द्रियार्थसन्निकर्षप्रभवस्याशब्दजन्यस्याधनियारिपदायुमत्युपगमनीयं थोदकशब्दस्मृतेरयोगात्मा यो स्मृ तिरिति न्यायात् नचाउद शब्दस्य दृष्टिः किं सम्बिधीत वाता देशे करिव्यस्य नियम तरायमाणय स्तुमः सामाम्यविशिष्टस्य दर्शनान्तरं तत्सहचरितोद कस्बा नुरुमरणं, तस्मात्सामान्यवश्वाध्यारोपितोदक ग्रहणम्, तत उदकशब्दा नुस्मृतिस्ततोऽप्यनुस्मृती उपयुकखदायादिकउदकमिति ज्ञानमतो न पूर्वमुदकस्मृतेर्निमित्तं तदिन्द्रियार्थसत्रिवेनाभिचारि पापद्यमिति केचित् संप्रतिपाः। अपरे तु स्मर्यमाणशब्दसहायेन्द्रियार्थसन्निकर्षज मध्यव्यभिचारिपदापोह्यमेव मरीचिषूदकमिति शब्दो लेखवत् ज्ञानं मन्यम्ले अप्पपश्यद्ययं तु यत्र प्रथमत पनि कृष्टार्थ संकेतानभिशस्य श्रूयमाणात् शब्दात्पनसोऽयमिति ज्ञानमुत्पद्यते तत्र शब्दस्यैव तदवगत प्राधान्यात्, इन्द्रियार्थ सस्तु विद्यमानस्यापि गतावप्राधान्यात्तदेव देश, न पुनरयगत समयमा सचि न्द्रियार्थसन्निकर्षप्रजवः, तंत्र तत्सन्निकर्षस्यैव प्राधान्याद्वाचक स्य च तद्विपर्ययात् । ननु सामग्र्यां कस्य व्यभिचारः कर्तुः, कर स्य कर्मणो वा ? । तत्र स्वाकारसंवरणेनाकारान्तरेण ज्ञानजनगाव कर्मध्यनिवारण, कर्तृकरण पोस्तु तथाविधक सहकारि स्वादाविति मन्यन्ते भवत्यं व्यभिचारों वेि मध्यभिचारपदोपादानमर्थवानिन्द्रियार्थसन्निकर्षदेि चिसिन हि रूपयेद्रियार्थसनिक जनवि स्माद्यदेतस्मिंस्तदित्युत्पद्यते तयभिचारि ज्ञानं तद्व्यवच्छेदेन त स्मिंस्तदिति ज्ञानमव्यभिचारिपद संग्राह्यम् । नन्वेवमपि ज्ञानपदमनर्थकमव्यभिचारिपदादेव ज्ञानसिके, व्यभिचारित्वं हि ज्ञानस्मैव तद्व्यवच्छेदार्थमव्यभिचारित्वमपि तस्यैवेति शानपदमनकम, इन्द्रियार्थसन्निकर्षोत्पन्नस्याज्ञानरूपस्यापि सुखस्य व्यनिचारासन्निवृत्यर्थे ज्ञानपदमर्थवत् किं पुनः सुखं व्यभिचारि यत्परयोषिति । ननु कस्तस्य व्यभिचारो ज्ञानस्य के इति वाच्य म्
[तस्तितिभावान् ज्ञानस्येऽपि सद्यभिचार्यसुखसाधने पराङ्गना सुखस्य भावात् समानयभिचारिख निवृत्यर्थ ज्ञानपदमर्थवदेतच केचिद् दूषयन्ति । न हि तापादिस्वभावत्वं पराङ्गनायां सुखमुत्पद्यते, अपि स्वाहा स्वरूपं, यथा एव सनायां सुखसाधनत्वादेव या शक्ति देतुत्वात् तस्याभाविनि काले दुःखसाधनत्वम् । न न यस्यैकश दुःखजन
त्वं सर्वदा तद्रूपत्वमेव । अन्यथा पावकस्य निदाघसमये दुः खजनकत्वात् शिशिरेऽपि तज्जनकत्वमेव स्यात् । एवं देशाऽऽद्य
For Private & Personal Use Only
www.jainelibrary.org