________________
(७९) अनिधानराजेन्डः।
पच्चरख
पञ्चक्ख
पेक्कयाsपिन नियतरूपता नावानाम् । उक्तं च भाष्यकृता-"सो. स्त्वर्थमन्तरेणानुद्भवन्तः कथं नार्थप्रभवाः ? । तदुक्तम-"नान्यऽयं प्रमाणार्थोऽपरिसंख्येय इति।" ततो व्यभिचाराभावान सुः।
थेदन्तयोत चेत ।" न । इदम्ताविकल्पानामपि वस्तुप्रतिजाखनिवृत्या ज्ञानपदोपादानमर्थवत् । न चैवमनर्थकमेवैतत्, धर्मप्र. सवासंभवात् । न हि शब्दसंसर्गयोग्यार्थप्रतिभासतो विकल्पा तिपादनार्थत्वादस्य । शानपदोपात्तो हि धर्मी इन्द्रियार्थसनिक- वस्तुनिश्चायकाः । अन्यथा शब्दप्रत्ययस्याध्यकप्रतीतितुल्यर्षजत्वाऽऽदिभिर्विशिष्यते, अन्यथा धर्मजावे काव्यभिचारा- ता नवेत् । उक्तं च-"शब्देनाव्यावृतावस्थ, बुद्धावप्रतिजासता।
दीन धमः तत्पदानि प्रतिपादयेयुः। न च विशेषणसामर्थ्यात् | अर्थस्य धाविव त-दनिर्देशस्थ वेदकम् ॥१॥" ति । तत्राथीधर्मिणः प्रतिलम्भ इति वक्तव्यम्,तथाऽभ्युपगमे प्रत्यक्ष प्रत्यक्क- कप्रभवरचं व्यवसायस्येति प्रत्यक्त्वमयुक्तम। मित्येव वक्तव्यं, शिष्यस्य सामर्थ्य लज्यत्वात यथोक्तविशेषण- अत्र नैयायिकोऽभिदधति-किमिदं विकल्पकत्वं परस्याभिविशिष्टं संशयज्ञानं जबति, व्यजिचारिप्रतियोगि भव्यभिचारि प्रेतम्-किं शाब्दसंसर्गयोग्यवस्तुप्रतिभासित्वम् । आहोस्विदनिकृत्वा तत्रैतत्प्रत्यकव्यवच्छेदकम् । न चास्येन्जियार्थसन्निकर्ष- न्यमानार्थग्राहित्वं, किं विशेषणविशिष्टार्थावनासित्वम् । उताजत्वं नास्ति, तद्भावितया तज्जन्यत्वस्य तत्र लिकः। अतस्तद्यव- 55कारान्तरानुषक्तवद्भासकत्वम, तत्र यद्याद्यः पक्कस्तदा व.
छेदार्थ व्यवसायाऽऽस्मकपदोपादानम-व्यवसीयतेऽनेनेति क्तव्यम्-किमिद शब्दससर्गयोग्यार्थप्रतिभासित्वं विकल्पित्वं व्यवसायो विशेष सुच्यते। विशेषजनितं च व्यवसायात्म- पारिभाषिकमुत वास्तवम?। यदि पारिभाषिकं तदा न युक्तम्, कम्, संशयानं तु सामान्यजनितत्वात् नैवम् । अथवा- परिभाषाया अन्यानवतारात् । अथ चास्तव,तदपि प्रमाणाभानिश्चयात्मक व्यवसायाम शान त्वनिश्चयात्मकम्, वात् भवतु चा तस्य तद्रूपत्वं, तथापि कथमनध्यकृत्वम् ।प्र. अत एव विपर्ययाभिन्नं, व्यवस्यतीति व्यवसायः, अन्यपदार्थ- थार्थसामोदनुतत्वात् तस्येत्युक्तं विकल्पानां च तदसंभवाव्यवच्छेदेनैकं पदार्थाऽऽलम्बनत्वमस्य, तधिपरीतस्तु संश. नाध्यक्ता । ननु नीलाऽदिशानवत् शब्दार्थप्रतिभासित्वेऽपि यः । ननु च विकल्परूपत्वात तव्यवसाया 55रमकस्येन्छि- कथं नार्थप्रभवत्यं, तेषां स्वलकणाजिरतिरिक्तशब्दार्थस्थाभावायार्थजत्वे कथमस्य प्रत्यक्षफलता न व्यवसायाऽश्मकस्या- न तत्प्रभवत्वं तेषामिति चेत, नन्वेवमसदग्राहित्वं कल्पनाप्यध्यकताअनुसारेण व्यवस्थापनीया, तेनानैकान्ताऽऽत्मक- प्रसक्तम्, तश्च सामान्याऽऽदेः सस्वप्रतिपादनानिरस्तजातिधिस्थावस्तुमोऽकीकृतत्वाद्, भवतस्त्वेकान्तवादिनस्तयक्तितः शिष्टस्यार्थस्य शब्दार्थत्वेन प्रतिपादनात् । तदवासिनो ज्ञानतव्यवस्थापनासंजवात्, कुतः पुनर्विकल्पस्यानर्थजत्वं, श. स्य कथमसदर्थविषयत्वेन कल्पनात्वं नवेत्। न चार्थाभावेऽपि दार्थप्रतिभासस्य नावत्वात् । न हि विकल्पोऽर्थसामापेक्तः विकल्पानामुत्पत्तेः नाथैजत्वम, अविकल्पस्याप्यर्थाभावेऽपि समुपजायते, निर्विकल्पकं त्वर्थसन्निधानापेक्षी, तत्सामर्थ्यभ. भावादनथजत्वप्रसके । अथ तदध्यक्ष प्रमाणमेव नान्युपगदूभूनत्वात्प्रत्यकं प्रमाणम् । तदुक्तम-यो शानप्रतिनासमन्व. म्यते, तर्हि विकल्पानामप्ययं न्यायः समानः, तेऽस्तिदर्थायव्यतिरेकावनुकारयतीत्यादि । अथ शब्दार्थभतिजासित्वेऽपि ऽध्यक्वप्रमाणतयाऽभ्युपगम्यन्ते । असदर्थत्वं च विकल्पाविककिमिति विकल्पानां नार्थजत्वं, रूपाऽऽदेरर्थस्य स्खलकणत्वेन
रुपयोर्वाधकप्रमाणाबसेयं,तच्च यत्र न प्रवर्तते तस्मात् कथमसव्यावृत्तरूपत्वात शब्दार्थानुपपत्तेबिकल्पप्रतिज्ञासस्याऽऽकार
दर्थता । पतेन द्वितीयो विकल्पः प्रतिबिहितः । अथ विशेषण. स्यानु (!) तद्यतिरिक्तस्यार्थत्वानुपपत्तेः । सदसदूपस्य नित्य- विशिष्टार्थवाहित्वं कल्पनात्वंतवाकिं तथाभूतार्थाभावात् तद्स्वानित्यत्वाभ्यां तस्य जनकत्वनिषेधात्, अननुगतस्य चार्थत्वात्
ग्राहिणो ज्ञानस्य विकल्पकत्वम् आहोस्विष्टिशेषणविशिष्टार्थना. स्वलकणस्य च सर्वतो व्यावृत्ततयाऽनुगतत्वासन्नवाद थजा हित्वेनैवेति वक्तव्यः। आयविकल्पे सिद्धसाध्यता असदर्थनाविकल्पा इतोऽध्यक्वार्थज्ञा न भवन्ति अवार्थसन्निपातवेलायां हिणः प्रत्यक्कप्रमाणत्वेनाभ्युपगमात् । न च द्वितीयपक्षादस्य प. प्रथमत एव तेषामनुभूतेः। यदि हि तदुद्भवास्ते स्युः, स्मृति- क्वान्तरत्वं द्वितीयपक्षस्य च प्रतिविधानं विहितमेव । अथ द्विमातरणानुजवत नत्पधेरन् । नचार्योपयोगेऽपि तामन्तरेण उत्पद्य- तीयः पक्कोऽभ्युपगम्यते,सोऽपि न युक्तः, नीलाऽऽविज्ञानस्यापि म्ते। तदुक्तम्-"अर्थोपयोगेऽपि पुनः, स्मार्स शब्दानुयोजनम् । श्र. अप्रत्यक्तत्वप्रसक्तेः । अथास्य न विशेषणविशिष्टार्थग्रहिता,भनु कधीयद्यपेकेत,सोऽथों व्यवहितो भवेत्॥१॥"यो हि यज्जनः स विशेषणविशिष्टाग्राहकत्वेनाध्यक्त्वस्य को विरोधः?,येन त. तापात एवेत्यविकल्पवत, न भवति च तदापातसमये विकल्प ग्राहिणोऽभ्यवसायस्थानध्यकता ?। अथ विशेषणविशिष्टार्थइति नार्थजपचं तेषां,स्मृतिव्यवहितत्वात्। न च अर्थस्य स्मृ- ग्राहित्वे विचारकत्वमभ्यतविरुरूम,अर्थसामोदनूतस्य वि. त्याऽन्यवधान, तस्यास्तस्सहकारित्वादिनि वाच्यम,यतोयदर्थ- चारकत्यायोगात्। असदेतत् विशेषणविशिष्टार्थावनासिनस्तस्य शानजनकत्वं तदा तजनने किमित्यसौ स्मृत्यपंक्षः । न च स्थाविकल्पवत विचारकत्वायोगात्,स्मरणाऽऽधनुसंबन्धात् सतया विज्ञानस्योत्पत्तिः, तन्नास्तिजनकः स पश्चादपि तेन स्या- मर्थस्य प्रमातुरविचारकत्वात्,कथं विशेषग्रहणादिसामग्रीप्रभदपायोपनेत्रधीः। अपि च-जात्यादिविशेषणविशिष्टार्थग्राहि- वस्य तस्याप्रत्यक्ताविशिप्रसामग्रीप्रभवस्यास्याप्रत्यकवे चकुविकल्पकानं न च जात्यादीनां सद्भावः, तत्वेऽपि तद्विशिष्टय. रूपानोकमनस्कारसापेकस्याविकल्पस्याप्रत्यकताप्रसक्तिः । हणं, बहुप्रयाससाध्यमध्यकं न भवति । उक्तं च
न च विशेषणाऽऽदिसामध्यनपेक्ववादस्य प्रत्यक्ता,प्रतिनियतस्य "विशेषणविशेष्यं च, संबन्धं लौकिकां स्थितिम् ।
सामध्यपेक्कस्य विशेषणविशिष्टार्थावभासिनोऽपि प्रत्यक्वताविरो. गृहीत्वा संकलय्यैतत्, तथा प्रत्येति नान्यथा ॥१॥ धात । अन्यथा-रूपज्ञानस्याऽऽनोकाऽऽद्यपेकस्याध्यक्तत्वे रसशासंकेतस्मरणोपाय, रएसंकल्पनाऽऽत्मकम् ।
नं सामन्यन्तरसापेक्वमनध्यकं स्यात्, बिभिन्नम्बजावसामग्रीपूर्वपरपरामर्श-शून्ये तश्चाक्षुषे कथम् ? ॥२॥” इति । सापेक्षत्वात् । न च विशेषणविशिष्टार्थग्रहणे विशेषणविशेषसं. अतोऽर्थसम्निधानाभावेऽपि नावान्नार्थप्रभवा विकल्पाः || बन्धलाकिकस्थितीनां परामर्शः, यतः-विशेषणविशेष्यतलं. अथ मा भूवन राज्यादिविकल्पा अर्थप्रभवाः दन्ताविकल्या | बन्धानां न स्वतन्त्राणां विशिष्धार्थग्रहणात् प्रागवभासः, अपितु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org