________________
(50) पञ्चक्ख अन्निधानराजेन्डः।
पच्चक्ख चक्षुरादिव्यापारे स्वतन्त्रनीलग्रहणवत् विशेषणविशिष्टार्थग्रहणं | यदपि विशेषणं विशेष्यं च इत्यादिदूषणमभिदितम्। तथा सङ्केसकृदेव, केवलं तत्र त्रयमिति प्रतिनासो विशिष्टार्थग्रहणस्याऽ. तस्मरणोपायमित्यादि च । तदपि प्रागेव निरस्तम्। यदपिकिन'. न्यथासंभवात् कथ्यते । न च यथाऽवस्थितबस्तुग्रहणं कल्पना- ध्यक्षयोरेकविषत्वे प्रतिभासभेदो न स्यात, दृश्यते च। तदुक्तम्ऽतीताऽऽदिग्रहणवत् । न च जात्यादित्रयस्याभिन्नभेदोऽध्यवसा- "शब्देनाव्यापृताक्षस्य।"इत्यादि । तदप्यसङ्गतम् शब्दाक्षप्रभव. यः,दएकशब्दयोभिन्नयोरभेदाध्यवसायो वा, कल्पनाद्वयस्थाप्य- प्रतिभेदस्य प्रसाधितत्वात् । शब्दजप्रतिपत्तौ शब्दावच्छेदेन वासंभवात् । तथाहि न जात्यादित्रयस्य वस्तुनोऽव्यतिरेकादसवा. व्यस्य कैश्चित प्रतिमासोपगमात् करणनेदादेकविषयत्वे प्रति. वानेदाभेदाध्यवसायो, द्वयोरप्यनुपपत्तेः। न हि जातेरनेदेऽस. नासभेदस्य च कैश्चिदन्युपगमात् नैकान्तेन तयोजिन्नविषयता वे वा तव्यवस्चिन्ने वस्तुग्रहणसंभवः,असतो जिन्नस्य वाम तन्न व्यवसायात्मककिञ्चिदस्ति अरूपत्वात् ,अनक्वार्थव्यवसा. दकत्वानुपपत्तेः। न च तत्प्रतिभासेऽपि प्रतिभासविषयस्य द्वि. यस्य ज्ञानरूपत्वात् ज्ञानग्रहणं न कार्यमिति चेत् । न । धर्मिदेशार्थ चन्द्राऽऽदेरर्थप्रमाणबाधितत्वात् प्रतिभासोऽप्रमाणं, यतो न द्वि. ज्ञानपदोपादानस्य दर्शितत्वाच्यत्,वसायामकग्रहणं तु धर्मनिचनमाऽऽदेरिव जास्यादेः किश्चिद्वाधकं वृत्तिविकाऽऽदेस्तद्वाध. देशार्थमिति न पुनरुक्तम् । ननु फलस्वरूपसामन्या विशेषत्वेनाकस्य निषेधात्। तन्न जात्यादित्रयस्याभिन्नस्याभेदप्रतिमासक. संभवान्नेदं लवणम् । तथाहि प्रत्यक्षफलविशेषणत्वे इन्छियायी रूपना, नापि दएकशब्दयौरभेदाध्यबसायः। यदि तत्राप्रतिपत्ति- सम्निकर्षजत्वाऽऽदिषु ज्ञानप्रत्यक्षशब्दयोः सामानाधिकरपयानुस्तदैकप्रतिभावच्छेदकावच्यभाषन ग्रहणं न भवेत,किं ताहि पपत्तिः । फलप्रमाणविधायकत्वेन शान हि फलं प्रत्यकं तत्सा. तदोदयावच्छेदकमवच्छेयं वा,अर्धान्तरापेक्वत्वात्तयोः। तथाहि- धकतमत्वात्प्रमाणमिति कथं तयोःसामानाधिकरण्यम्। न चैवं. दएकस्य दगिकार प्रति व्यवच्छेदकत्वेन प्रतिभालो, नैकत्वेना नुतं फलं, यतस्तत्प्रत्यक्ष यत इत्यस्याश्रुतत्वात् सत्र कलविशेष. एवं वाचकस्य पाच्यप्रतिपत्तौ द्रष्टव्यम् । वाचकाचिन्नवा- णपक्षः,अधैतहोषविपरिजिहीर्षया स्वरूपविशेषणपक्कासमाश्रीय च्यप्रतिनासपगमवादिनामेतन्मतम् । येषां तु नरस्थ एव वा. ते,सोऽयुक्ता पतविशेषणविशिष्टस्य प्रत्यक्वनिर्णयस्याऽऽकारकचका वापप्रतिपत्ती वाचकत्वेन प्रतिभातीति मतं.तेषामनेदा- स्य प्रत्यक्षत्वप्रसक्तः। न चाकारकस्यासाधकनमवात् प्रत्यक्त्वं ध्यवसायो दुरापास्त एव । अपि च-एवंवादिना तिरस्कृतस्वा- युक्तम्। अथ कारकत्वविशेषणमुपादीयते तथाऽपि संस्कारजन के कारस्याऽऽकारान्तरानुषक्तस्यार्थस्य ग्रहणं कल्पेतेति चतुर्थपक्क ऽतिप्रसङ्गः। अयैवविशिष्टमुपलब्धिसाधनं यत्तत्प्रत्यक्षम । नन्वे. एवाभ्युपगतोजयेत्। न चायमभ्युपगमः सौगतानां युका,स्वसि- वमप्य श्रुतपरिकल्पनाप्रसक्तिः। सामान्य वकणानुवादद्वारेण वि. कान्तविकल्पकमेतद्विज्ञानं भ्रान्तमध्यक्षाऽऽभासमभ्रान्तपदव्यत्र- शेषलवणाचधानान्ना श्रुतकल्पनेति चेन्नैवमपि द्वितीयालङ्गदर्शने च्यं सौगतलमये प्रसिकम् । तथाहि त्रान्तिसंहतिसंज्ञान- विनाभावस्मृतिजनके गोत्ववदर्थदर्शने च संकेतम्म्रतिजनकऽति. मनुमानानुमानिक, स्माताभित्राषिकं चेति प्रत्यक्कानसतिमिर- प्रसङ्गः, तन्निवृत्त्यर्थमपिलब्धिजनकत्वाध्याहार विपर्ययज्ञानमित्यत्र स्मातान्तिलाषिकं चेतीति शब्दपरिमापिताद्विकल्पव- जनकेऽतिप्रसङ्गः। विपर्ययज्ञानं हि सारूप्यज्ञानापजायते यथो
त्पृथक समिमित्यतो विकल्पस्येवंजातीयकस्य प्रत्यक्षाभा- क्तविशेषणविशेषितात् तस्य चार्थोपलब्धित्वमिन्छिया धसन्निसत्यं प्रतिपादितं, कल्पनात्वे वाऽस्यानान्तपदोपादान तद्धघ- कर्षजत्वप्रतिपादनान सूत्रकारस्याभीष्टमेव । अथ तव्यावृत्तये वच्छेदार्थ प्रत्यकत्रकणेन युक्तियुक्तं स्यात् । तन्नचतुर्थपकाभ्यु!. अव्यभिचारिविशिष्टोपलब्धिजनकत्वाध्याहारः,तथा संशयझा. गमोऽपि न्यायोपपन्न इति नार्थसामर्थ्यानुनूतत्वादप्रत्यक्कतावि. नजनके प्रत्यक्त्वप्रसाक्तिः। अथ तन्निवृत्तय व्यवसायाऽऽत्मकार्यो कल्पानाम् । यश्चार्थोऽपीत्यादि दृषणमक्षजस्वे तेषां प्रतिपादित. पलब्धिजनकत्वाध्याहारस्तथाऽप्यनुमानेऽतिप्रसङ्गः यस्मात्या. म् । तदप्यसङ्गतम्, यतोऽर्धा निर्विकल्पोदूघाटकसामन्यन्तर्भूता. प्रतिपादिताशेषविशेषणाध्यासितविशिष्टोपलब्धिजनकं च प. चक्षुरादयः सहकारिणोऽन्योन्यसत्यपेका अपि सा विकल्पोपा- रामर्शज्ञानमध्ययनाऽऽदिभिरभ्युपगम्यते शति तस्यानुमितिफल. दनेनैव परस्परतो व्यवधीयते,तजननस्वजावत्वात तेषाम् । तथा जमकस्याध्यक्ताप्रसक्तिः। अधेन्ध्यिार्थसंन्निकर्षजोपलब्धिजसविकल्पकोत्पाद का अपिन चाम्त्यावस्था प्राप्तं निर्विकल्पोत्पादक नकस्यत्यध्याहारः,तथाऽप्युभयझानजनकस्य प्रत्यक्ताप्रमक्तिः। चक्षुगदिकमन्यनिरपेक्कमेव स्वकार्यनिवृत्तिकम,अन्यसनिधिस्तु यस्मादिन्द्रियजस्वरूपज्ञानात् केनचिद् देवदनोऽयमितिशब्द उ. तत्र हेतुनिबन्धनोपालम्भविषय इति वक्तव्यम्, न च किश्चिदेक चारित इन्जियशब्दव्यापारादेवदत्तोऽयमिति संकेत ग्रहण समये जनकमित्यादिविरोधप्रसक्तेश्चक्षुरादिवन्न स्मृत्यर्थस्यावधानम् । ज्ञानमुत्पद्यते यथोक्तविशेषणविशिष्टमिति तजनकस्य स्वरूपन च क्षणिकत्वस्मृतिकाने अर्थस्यातीतत्वात् तया तस्य व्यवधान ज्ञानस्य प्रत्यकताप्रसक्ति, तनिवृत्यर्यमव्यपदेश्यपदाध्याहार. कणिकत्वस्यास्मान् प्रत्यसिकत्वात् म्फटिकसूत्रे निराकरिष्यमा ति चेत, तद्य श्रुतस्य द्वितीयसूत्रस्य कल्पनाप्रसक्तिः । सत्यामपि णत्वात् । यदव्यर्थस्य स्मृतिसापेकत्वे दूषणमभ्यधाथि-"यः प्राग सूत्रकलपनायामव्याप्न्यतिव्याप्स्योरनिवृत्तिः, तुलासुवर्णाऽऽदीजनक इत्यादि" तदप्यसङ्गतम्। उपयोगविशेषस्यासिद्धत्वात्।त. नामबोधरूपाणामप्रत्यकत्वप्राप्तः सन्निकन्डियाऽदोनों चीन चाहिनावानां द्विविधा शक्तिः-प्रतिनियतकाजनने एका स्वरूप- च सन्निकर्षस्य प्रामाण्य सूत्रकृता नेष्ट, सन्निकर्षविशेषासदग्रशक्तिः। द्वितीया सहकारिस्वभावा तत्र प्राक् स्मरणात् स्वरूपशु- इणमिति वचनात ग्रहपा हेतोन प्रामाण्यम् । न च कर्म कर्तृरूप. क्तिः केवलान कार्य जनयति, यदातु समासादितसहकारिश
ना तस्येति कर्मक विश्नकणस्य ज्ञानजनकत्वारकथं न तस्य प्राक्तिः स्वरूपशक्तिवति तथा कार्यमावि वयत्येव । न च स्वरू- मारयम । एवमिन्द्रियाणामपि प्रमाणत्वं सूत्रकृतोऽनिमतम,"इपशक्तेः सहकारिशक्त्या व्यतिरिक्तोऽव्यतिरिक्तो वा कश्चिदुप- न्द्रियाणि अतीन्ड्रियाणि स्वविषय ग्रहणलवणम्" ति बचनात्। कारः क्रियते, किं तु संभूय तात्यामेकं कार्य निष्पाद्यते। तथा च प्रमाण सहकारित्वास प्रमाणत्वम्, अन्यस्येन्षियात् प्रा. हि अन्त्यावस्थाप्राप्त कणवत सहकर्तृत्वमेव सर्वत्र सहकाराथों, गुपग्राहकस्यौपग्राहिणोऽनावात,जावेऽपय ज्ञानरूपत्वात्तस्य न प्र. नत्वतिशयाऽऽधानमिति कणभङ्गभङ्ग विस्तरेण प्रतिपादयिष्यते।। भाणता भवीदत्यतिव्याप्तिः तदवस्यैव । प्रदीपाऽऽदीनां वा साना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org