________________
पच्चक्ख
अभिधानराजेन्द्रः ।
पञ्चक्ख
स्मकत्वेऽपि प्रमाणत्वं प्रसिद्ध लोके, तथा सुवर्णाऽऽदेः प्रमेया च भवतोऽनिष्टः । यच्च धूमाऽऽदिभावे विषयाधिगतेरनावात् तुला प्रामाण्यवदिति प्रामाण्य प्रतिपादितं सूत्रकृता।सूत्रस्य वा. तद्भावे च भावादित्युक्तम् । तदसंगतम् । यतो नैव सदज्ञानसथ:-यथा सुवार्माऽऽदि परिच्छिद्यते तदा तुला प्रमाणं,प्रमाणं चा. द्भावे काचित् तज्जन्यविषया विषयाधिगतिः, धूमाऽऽदिसद्भाव ऽनुमानमागपूर्वकं दशपसाऽऽदिज्ञानस्यानिन्छियार्थसन्निकर्षपूर्व- तु तस्याः सजावोऽनन्तरमुपलज्यत एव । अतो धमाऽयेष साकत्वात,तदभावश्च वस्त्राऽऽदिव्यवहितेऽपि भावात्। तथा प्रमेयं च धकतमम,अभिमानस्तु ज्ञानानन्तरमुपजायमानो धमाऽऽदिमावेयदा सुवर्माऽऽदिना तुलाऽन्तरमितेनानुमीयते, तदा सुवर्माऽऽदि. ऽप्यनुपजायमानो ज्ञानस्य न साधकतमत्वं प्रकाशयति,अपि त्व.
व्यं प्रत्यकं प्रमाणमिन्छियार्थसनिकर्षजज्ञानजनकत्वात् । इन्द्रि- ाधिगमस्वरूपताम् । तथा हि-प्राधिगताबर्थोऽधिगत इत्यभिम. यार्थसन्निकर्षजं च पञ्चपरेखाऽऽदिज्ञानं तद्भाविनावित्वाऽऽदि. ताप्रभवति। ननु धूमाऽदिजावतो विषयाधिगतस्याजिमानस्यानेन नेन्द्रियादिसहकारि तत्सुवर्णाऽऽदि पञ्चपलरेखाऽऽदिज्ञानमु- प्रकारेण भावान्न तदभावान तद्गती साधकतमत्वं ज्ञानस्येति त्पादयत् प्रत्यक्षं प्रमाणं सुवर्णवदिन्धियार्थजज्ञानमुत्पादयन्तः निर्मये अध्यक्तताप्रसक्तिप्रेरणा तदवस्थैव । किं च-सुप्तावस्थोत्त. सर्व एव भावाःप्रत्यक्षप्रमाणतामाबिभ्रति स्मृतिसंशयविपर्यया- रकाझं घटाऽऽदिज्ञानोत्पत्तौ यद्यबोधरूपं तज्जनकं प्रमाणं नेष्यते, टीनां चेन्जियार्थसन्निकर्षेण सह व्यापार विशिष्टफलजनक. तदा प्रागपरज्ञानस्याभावात कस्य तत्फलं भवेत् । घटत्वसामा. स्वेन प्रत्यकोपयते । तथाहि-संशयविपर्यययोरपि बाह्ये विषये न्यज्ञानस्य घटज्ञानं कजमिति चेत् । ननु घटत्वज्ञाने किं प्रमाणस्वासम्बने स्वावच्छेदकत्वेनेन्द्रियार्थसन्निकर्षेण सह व्यापा म?,तदेवेति चेदकस्य प्रमाणफत्रताप्रसक्तिरभ्युपगम्यत पवेति । रादात्मप्रत्यकवादिनां चाऽऽत्मनो विशेषणत्वेन विशिष्टप्रती- पत्र विशेष्यकाने ऽपि तत्प्रसङ्गात् । न च विशेष्यज्ञानोत्पत्तौ वि. तिजनकत्वेन प्रत्यकत्वात्न न च तयोः सुत्रोपात्तविशेषणयो- মথ্যস্থানে সমাসলমান নর-নামমবার স্থান স্বग्यतासंदिग्धविपर्ययस्वभावत्वादतिव्याप्तिरपि यदेन्द्रियार्थसन्नि- तव्यमिडियार्थसन्निकर्षानन्तरं घटत्वाऽऽदिसामान्यज्ञानस्य दका लिगादनुमितमिद्रियं प्रतिपद्यते, तदा सकलसूत्रोपा- शनासत्र सन्निकर्षस्य प्रमाणत्वप्रसक्तेः,अज्ञानत्वान्नेति चेन्न, बिसविशेषयोगात् सन्निकर्षलक्षणलिङ्गाऽऽअम्बनस्य ज्ञानस्य तथा- शेषणानं विशेष्यज्ञानोत्पत्तौ प्रामाण्यं,तथा सन्निकर्षस्याऽपि विधफलजनकस्य प्रत्यकताप्रसङ्गाऽऽदेः, तच्चेन्जियस्यार्थ इति विशेषणशानोत्पत्तौ तदन्युगन्तव्यम् । तथाहि-सन्निकर्षप्रमाणं समासानाश्रयणे दूषणं द्रष्टव्यमिति । स्वरूपविशेषणपके अने. विशिष्टज्ञानसत्ताकारणत्वाद्विशेषणज्ञानत्वात् प्रमाणत्वाभ्युपगमे कदोषाऽऽपत्तिः। अथ ज्ञानप्रामाण्यवादिभिर्निीयस्य प्रामा- कारणनिर्मयाऽऽदीनां प्रमाणत्वं स्यात् । न च स्वयं संवेद्यत्वेन शमियत एवेति नानिष्टप्रेरणाऽवकाशः । तथाहि-तत्सद्भावे तेषामजनकानामपि प्रमाणत्वम् । अर्थान्तरफवादित्वहानिप्रस. विषयाधिगतिरिति लोकस्याभिमानो, यच्च तथाविधविषया. कात्नच नैयायिकैरर्थान्तरभूतं बोरिव फलमभ्युपगम्यते ।त. 'धिगमे करणं तत्प्रमाण, निर्णये त्वसति तदधिगतिरिति स | दभ्युपगमे वा तत्पक्ष निरासादयमपि निरस्त एव । अतो ज्ञानप्रपच प्रमाणम् । अत एव नाश्रुतसुत्रान्तरकल्पनादोषानुषङ्गोऽपि । माएवादिनः सुषुप्तावस्योत्तरकालं घटत्वाऽऽदिज्ञानाभावप्रसक्ते. नेतत्सारम। यतो निमय सति योऽयं विषयाधिगत्यभिधानः स घंटाऽऽदिज्ञानस्याप्यभावप्रसङ्ग इत्यशेषस्य जगत प्राध्याऽऽपत्तिः। कि साधकतमत्वाग्निर्णयस्याऽतिविषयाधिगतिस्वजावत्या- न च सुषुप्तावस्थायां छानसभावान्नायं दोषः,असंवेद्यमानस्य तदिति संदेहो, विशेषत्वभावात, साधकतमत्वे च सिद्धेत. दवस्थायां तस्य सद्भावासिद्धेशन च जाग्रत्प्रत्ययेन तत्सद्भावोऽ. प्रामाण्यावगतिः। अथ विषयाधिगतिस्वभावत्वेनैव निर्णयस्य वसीयते,तस्य तत्प्रतिबन्धासिद्धेः। तत्कार्यत्वान्न प्रतिबन्ध इति विषयाधिगत्यभिमानो, न साधकतमत्वेनेति भवतोऽपि विशे- चेन्न । वैशेषिकैः सर्वस्य ज्ञानस्य ज्ञातपूर्वकत्वानज्युपगमाद्विशेपहेतो वनाबोध स्वभावानामप्यर्थोपलम्भनिमित्तानां भावे पक्षानाऽऽदीनामेब विशेषणशानाऽऽदिपूर्वत्वं नान्येषां प्रतिबन्धा. विषयाधिगतिसिद्धेः । तथा च धूमाज्जातोऽग्निरिति व्यप
नावात् बोधरूपताप्रतिबन्ध इति चेन्न। अबोधस्वभावादपि बोध. पदिशलोक उपलभ्यते, नाग्निशानादित्येवं चक्षुषः प्रदीपाऽऽदे
स्योत्पश्यविरोधात् । अन्यथा धूमस्वनावादग्नेधूमोत्पत्तिन नवेत, श्वान्धकारे विषयाधिगतिसिकेः। तथा च धमाज्जातोऽग्निरिति
तस्य तजननस्वभाववाददोष इति चेन्न। इतरत्राप्यस्य समानत्वाव्यपदिशल्लोकप्रसिकेज्यो नाग्निशानाऽऽदिरिति परच्छेदे अबो- त्। तया बोधाऽऽस्मिका कारणसामग्री बोषजननस्वभावत्वातं धस्वभावस्य तज्जनकस्य साधकतमत्वान्नार्थज्ञानस्य प्रमाण- जनयिष्यतीति न प्रतिबन्धः,तस्मादपि बोधाऽऽत्मकस्यापि प्रमा. ता। अथापि स्यात् साधकतमझानजनकत्वेनापि धूमादीनां णत्वमभ्युपगन्तव्यमित्यव्यापकत्वं बकणदोषः, तत्र स्वरूपविशेषतथा व्यपदेशः संभवतीति तत्तेषां ततः साधकतमत्वसिकिः।। णपकोऽपि युक्तिसङ्गतः, नापि सामग्रीविशेषणपक,तत्रास्योपतथा च धूमसद्भाव विषयाऽधिगतिरित्यभिमानाभावात सति चारिकत्वात् । तथाहि सामग्रीविशेषणपक्षे इन्द्रियार्थसनिकर्षोपस्वर्थकाने प्रत्येकशस्तेषामभावेऽपि भावाद्विषयाधिगत्यभिमा
मित्युपपन्न मिति व्याख्येयम् । तश्चायुक्तम् । उत्पत्तिशब्द स्वरूपनेऽनन्तरवृत्तमर्थकानमेव साधकतमं, न विषयाधिगतौ ज्ञानस्य निष्पत्ती प्रसिद्धत्वात्। तथा-झानशब्दोऽपि सामग्रीविशेषणपके साधकतमता, विषयाधिगतिस्वरूपत्वात् तस्य न च किश्चिद्ध- झानजनकत्वात्सामन्यां ज्ञानमिति व्याख्येयम्। एवमव्यभिचारि स्तु स्वरूप साधकतमं, तद्विशेषस्थानिधानं च प्रमाणपदम्। व्यवसायाऽऽस्मकं च सामन्यं तथाविधफत्र जनकत्वादव्यपदेश्यअथ स्वविषये सव्यापारप्रतीततामुपादाय फलस्यैव प्रमाणोप- मिति, तच्छब्देन सहाव्यापारात् । तदेव सुत्रोपादत्तविशेषणयो. चारः। उकंच-"सव्यापारप्रतीतत्वात्, प्रमाण फल मेव सत्। गित्वं सामग्यस्य तथाविधफलस्य जनकेन न स्वत इति न युसध्यापारमिवानाति,व्यापारण स्वकर्मणि ॥५॥" इति चेत् ।न क्तिमस्पकोऽपि। तातर्थकं सूत्रम,न । फलविशेषणपकस्योपपत्तेमुख्यसद्भावे उपचारपरिकल्पनात् । बौरूपके तु न मुख्य सा. | नं तत्रापि यत इत्यध्याहारोऽस्त्येव दोषो न तावन्मात्रेण,सका धकमत्वं कचिदपि सिद्धमिति नोपचार अस्मन्मते तु- दोषविकलाज़िमतपतसिद्धे।। अतस्तथाविधं ज्ञानं यतो भमादीनां साधकतमत्वे प्रमाण फलपोमदः प्रसज्यते, सव वति तत प्रत्यक्वमिति सकमदोषविकलं प्रत्यकल कणं
११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org