________________
(२) भनिधानराजेन्डः।
पच्चक्ख
पञ्चक्ख
सिरूम, नन्वेतस्मिन्नपि पके ज्ञानस्य प्रामाण्यं न लभ्यते, इष्टं च | त्तिरजिव्यज्यत इति । नवते अथ संयोगः, तदाऽर्थान्तरप्रसतस्य प्रामाण्यम, यदा ज्ञानं प्रमाणं तदाऽनादियुष्यः फलमि- क्तिरिति न तो वृत्तिर्भवेत् । अथार्थान्तरं वृत्तिः, तदा नाs. ति वचनात् नैष दोषः। ज्ञानस्याप्येवंविधफल जनकत्वेन प्रमाण- सौ वृत्तिः,अर्थान्तरत्वात् पटाऽऽदिवत् । अथार्थान्तरत्वेऽपि प्रतिस्वानुजवज्ञानचंशजायाः स्मृतेस्तथा चायमित्येतद् ज्ञानमिन्द्रिया. नियतविशेषलद्भावालेषामसौ वृत्तिः। नन्वसौ विशेषो यदि र्थसन्निकर्षत्वात् प्रत्यकं फलम, तत्स्मृतेस्तु प्रत्यक्कप्रमाणता, सु. श्रोत्रादिविषयप्राप्तिस्वरूपः, तदेन्षियार्थसन्निकर्षोऽभिधानान्तस्व दुःखसंबन्धस्मृतेस्त्विन्धियार्थसन्निकर्षसहकारित्वात्तथा ध्ये रेण प्रतिपादितो भवेत् । स च यद्यव्यभिचाराऽऽदिविशेषणवियमिति । सारूप्यज्ञानजनकत्वेनाध्यकत्रमाणता सारूप्यज्ञानस्य | शिष्टार्थोपलब्धिजनकः प्रत्यकं प्रमाणमभिधीयते,तदा अस्मत्पच सुखसाधनोऽयमित्यानुमानिकफजजनकत्वेनानुमानप्रमाण- कएन समाश्रितो भवेत् । अथ तथानूतोपझब्ध्या जनको न तर्हि जान च सुखसाधनत्वज्ञानमिति केचित् । अपरे तु बाह्येऽप्यर्थे प्रमाणम,असाधकतमत्वात् । अथार्थाकारा परिणतिः श्रोत्रादीनां विशेष कृपमसनिहिते विशेषणे मनः प्रवर्तत इति मनोसकण- वृत्तिः,तदाऽत्रापि वक्तव्यम-किमसौ परिणतिः श्रोत्रादिस्वभाबो. मिन्द्रियार्थसन्निकर्षजमध्यकप्रमाणफलमतत् ज्ञानमिति संभ्रति- नुनकर्म आहोस्त्रिदर्थान्तरमिति पक्वत्रयेऽपि च पूर्ववदोषाभिधान पन्नाः। नन्वेवमप्यव्यापकं लकणमात्मसुखाऽऽदिविषयज्ञानस्या- विधेयम् । न च श्रोत्रादीनां विषयाऽऽकारापरिणतिः परपकेऽसंप्रत्यक्तफत्रत्वान् । तच्च मनसोऽनिन्द्रियत्वं मनस इन्जियसूत्रे. नविनी,परिणामस्य व्यतिरिक्तस्याव्यतिरिक्तस्य वा संवादिन परिपठितस्वात् प्रत्यक्षफलं तावत्तद्विषयज्ञानस्याच्युपगम्यते । ति प्रतिपादितत्वात् । प्रतिनियताध्यवसायस्तु श्रोत्रादिसमुत्थो. असदेतत् । मनम्म इन्डियधर्मोपेतत्वेनेन्द्रियत्वादधिगतानाधिग. भयक्तफलं, न पुनरध्यक्ष प्रमाणम्,असाधकतमत्वात् । विशिछोतविषयग्राहकत्वमिन्द्रियधर्मः,ल च मनसि विद्यत एव, तेनेन्द्रिः । पलब्धिनिर्वतकत्वेनाध्यकत्वे अस्मन्मतमेव समाश्रितं भवेत,तन्त्र यधर्मोपेतस्य सर्वस्यैव प्रत्यकसूत्रे शजियग्रहणेनाविरोधः। ततः सालयमतानुसारिकल्पितमप्यध्यक्क्ष णमुपपन्नम । जैमिनिप. प्रत्यक्कसूत्र पवेनियत्वं मनसः सिर्फ, तत्सिकौ च नाव्याप्तिक- रिकल्पितमपि प्रत्यक्कलकणं सत्सङ्गप्रयोगे पुरुषस्येन्द्रियाणां बुकि णदोषः । इन्जियसूत्रे च मनसोऽपाठः, तत्सूत्रस्य नानात्वे शन्छि- जन्म तत्प्रत्यक्षमिति। संशयाऽऽदिषु समानत्वाद्वार्तिककारप्रभृ. याणां सक्षणपरत्वात्सूत्रशब्देन (हे जात्यपेक्कया सूत्र एवोच्यते । तिभिनिरस्तमेव । यैरपि सम्यगर्थे च संशब्दो दुःप्रयोगः निवारण तेन लकणसूत्रसमूहोद्देशार्थ तत्सूत्र, तथा च जिघ्रत्यतेनेतिघ्राः | इत्यादिना तल्लक्षणं व्याख्यातं,तेषांप्रयोगस्यातीयत्वात्सम्यणं नुतं गन्धोपसम्धी कारणं घ्राणमित्यभिधीयमाने सन्निकर्षप्रा |
| क्त्वं न विशिष्फलमन्तरेण ज्ञातुं शक्यं, फनविशेषणत्वेन च न सनः। तन्निवृष्यर्थ भूतमिति नूतखभावत्वं विशेषणम् । एवं च किञ्चित्पदं श्रूयत इति न कार्यद्वारेणाऽपि तत्सम्यक्त्वावगतिः,बु. अनेनेति चक्कूरूपोपलब्धौ कारणं सन्निकर्षे प्रसङ्गः, तन्निवापर्थ द्धिजन्मनःप्रमाणत्वं तुन संभवत्येव । बुद्धातृव्यापारलकणयोः भूतग्रहणं संबन्धनीयं प्रदोपे प्रसङ्गस्तनिवृत्त्यर्थमिझियाणामिति पूर्वमेव प्रमाणत्वनिषेधात् । यैस्तु नेदं प्रत्यक्षबक्षणविधानं किं तु चाच्यम् । एवं स्वगादिष्यपि योज्यम् । एवं च सूत्रकपनकमेतब- लोकप्रसिद्धप्रत्यक्षानुवादेन प्रत्यकस्य धर्म प्रत्यानिमित्तत्वविधा. कणार्य प्रत्येकमिनिष्याणां न पुनर्विभागार्थम, आदिसूत्रोहियस्थ नमिति व्याख्यातं,तैरपि वाच्यम्-कतरस्य प्रत्यकस्य धर्म प्रत्यमेदवतोविभागान्युपगमात्,विभक्तिविभागे चानवस्थाविभागार्थे निमित्तत्वं विधीयते किमस्मदादिप्रत्यक्षस्य,उत योगिप्रत्यकस्यबा बाह्यानामित्यध्यादारः कार्यः, स्वलकणसामाता मनसस्तु ति। यत्र यद्यार्थःपक्कास न युक्तः। लिफसाध्यताप्रसक्तः। द्वितीतदनन्तरं सकणानुपदेशो बैधात। तच्च तस्या भूतस्वानाव्या. यपक्षोऽध्ययुक्तः, योगिप्रत्यकस्य स्वमतेनासिकत्वात् न वासिक त्, भूतखानाव्येनेन्द्रियाणि व्यवविद्यन्ते भूतेभ्य इति वचनानि स्यानिमित्तत्वविधानम् । अन्यथा स्वरविषाणाऽऽदेरपि तं प्रत्यतु ममस एतल्लक्षणमिति । अत एव सर्वविषयत्वं मनसो न स्वि- निमित्तविधिर्भवेत्। न च योगिप्रत्यकं परेणाभ्युपगतमिति प्रतीन्द्रियाणि बाह्यानि सर्वविषयाणि तन्त्रयुक्त्या वा मनसोऽनभिः तस्य तदनिमित्तत्वं साध्यत इति वक्तव्यम्। इति विषयमाहिसं. धानं परमतमप्रतिषिकमनुमतमिति हि तत्र युक्तिः। न चैवं घाणा | पात्यादेगृध्रराजस्य तु चक्कुऽपि चक्षुः योजनशताबजासि श्रूयते
दीनामप्यनभिधानं प्रसज्यते, घ्राणाऽऽदेरण्य नभिधाने स्वमत- | रामायणा दी। न च कादम्बर्याऽऽदेरिव काव्यत्वादस्याप्रमाणते. स्यैवाभावात् परमतमिति व्यपदेशासंभवात् । “अस्ति युगपज्जा- | तिन तन्निबन्धना वस्तुव्यवस्था,तारताऽपि प्रमाणभूतेऽस्यार्थनानुत्पत्तिर्मनसो लिङ्गम्" इति वचनात्। मनसोऽभिधानमिन्छि- | स्यसंसूचनात स्वार्थप्रतिपादकत्वेऽपि च तारता, यदि प्रमाणयत्वेन,इन्द्रियान्तरं त्वनजिधान वैधादित्युक्तम्,तनाव्याप्तिोष तस्तदनेनाभ्युपगतं तदा प्रमाणप्रसिद्धस्य नवतोऽपि प्रसिकत्वाति स्थितम् । श्रोत्रादिवृत्तिरविकस्पिोति विन्ध्यवासिप्रत्यकल. । त् कथं तदनिमित्तत्वसिद्धिः,अत एवातीन्द्रियं वस्तु नाङ्गीकुर्वतो. कणमनेनैव निरस्तम्। तथा हि-अविकल्पिका शाक्यदृष्टयाध्यक- ऽपरप्रतिपन्ने वस्तुन्यतीन्छियेऽसौ प्रमाणं प्रपव्यं, चेत्,तत्र ब्रूने, मतिःप्रमाणं न भवति । तथा विन्ध्यवासिपरिकल्पिताऽपि सा तस्त्वङ्गीकर्तव्यम् । अथ न ब्रूते,तदा तस्य प्रमाणाभावादेवा. प्रमाणं युक्ता । न च साङ्ख्यदर्शनकालिपतस्य श्रोत्रादेः पदार्थस्य सिद्धिन तमुक्तप्रमाणप्रतिषधात् । न ह्यतीन्द्रिये वस्तुनि प्रमाणं सिमिः,सत्कार्यबादसिकान्तसदर्थव्यवस्थिते.तस्य च निषिद्धत्वा- प्रतिषेधविधायि प्रवतितमुत्सहत इति । धर्यसिद्धत्वादिदोषैताकिं च-श्रोत्रादीनांवृत्तिस्तेभ्यो यद्यव्यतिरिक्ता तदा श्रोत्रादि- राघ्रातत्वात अथाऽपि स्यात् भवेदेष दोषः स्वतन्त्रसाधनपक्षे। कमेव,तश्च सुप्तमत्ताऽऽद्यवस्थास्वपिविद्यत इति तदाऽप्यध्यक्तप्रमा- न विदं स्वतन्त्रं साधनमपि तु प्रसङ्गसाधनम् । तच्च स्वतोऽप्र. णप्रसक्तिरिति सुप्ताऽऽदिव्यवहारोच्छेदः। अथ व्यतिरिक्ता तेभ्यो सिकेऽपि वस्तुनि परप्रसिकेन परस्यानिष्टाऽऽपादनमिति पैररभ्यवृत्तिस्तदा वक्तव्यम-किमसौ तेषां धर्ममात्रम्,पाहोस्विदर्थान्तरम। पगतं यथा सामान्याऽऽदिनिषधे। एतदप्ययुक्तम् । दृष्टान्तस्याप्ययदाद्यः पकस्तदा वृत्तेलत संबन्धो वक्तव्यः। यदि तादात्म्यं,त- सिकि। यथा च सामान्याऽऽदिनिषेधेन प्रसङ्गसाधनं प्रवते तदा श्रोत्रादिमानमेवासाविति पूर्वोक्तो दोषः। अथ समवायः, तदा था नैयायिकैः प्रतिपादितं सामान्याऽऽदिपरीक्तायाम् । किंच-प्रपुनः सिद्धिप्रसक्तिरित्यपि श्रोत्रादिसद्भावे सति नियतदेशावृ. साधनानुपपत्तिरत्र । यतःप्रसङ्गः सामपि विपर्ययफल शति पूर्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org