________________
पुंडरीय प्रन्निधानराजेन्द्रः।
पंडरीय सयाह्याभ्यन्तरया पीडया पीडामनुभवामि, तथा (परितप्पा. स्यन्तीति प्रसाद्वीन्द्रियाऽऽदयः स्थावराश्च पृथिव्यादयः प्रा. मिति ) परितापमनुभवामि. तथा (जूरामि ति) अनार्य- णाःप्राणिनस्ते सर्वेऽप्येवं नियतित एवौदारिकाऽऽदिशररिसं. कर्मणि प्रवृत्तमात्मानं गर्हामि, अनर्थावाप्ती घिसूरया- बन्धमागच्छन्ति नान्धन केनचित्कर्माऽऽदिना शरीरं प्राह्यन्त, मीत्यर्थः । तदेवं यदहं दुःखमनुभवामि तदहमेवाकार्ष, प. तथा बालकुमारयौवनस्थविरवृद्धावस्थाऽदिकं विविधपर्यापीडया कृतवानस्मीत्यर्थः । तथा परोऽपि यहःखशोका- यं नियतित एवानुभवन्ति, तथा नियतित एव विवेकं शरी5ऽदिकमनुभवति मयि वा पादयति, तत् स्वयमेष कृतमिः |
रात्पृथग्भावमनुभवन्ति । तथा नियतित एव विविध विधाति। तदेय दर्शयति-(परो घेत्यादि) तथा परोऽपि यन्मां दुःख
नम्-अवस्थाविशेषं कुब्जकाणखावामनकजरामरणरोगश:यति शोचयतीत्यादि प्राग्वनेयं तत्सर्वमहमकार्षमित्येवं
काऽऽदिकं वीभत्समागच्छन्ति, तदेवं ते प्राणिनखसाः स्थाद्वाभ्यामाकलितोऽशो वा बाल एवं विप्रतिवेदयति जा
घरा एवं पूर्वोक्कया नीत्या संगति यान्ति-नियतिमापन्ना नानीते स्वकारणं या परकारणं वा सर्व दुःखाऽऽविपुरुषकार
नाविधविधानभाजी भवन्ति । त एव वा नियतिवादिनः (सं. कृतमिति जानीते एवं पुरुषकारकारणमापन इति ।
गइयं ति ) नियतिमाश्रित्य तदुत्प्रेक्षया नियतिवादोत्प्रेक्षया तदेयं नियतिवादी पुरुषकारकारणवादिनो बालत्वमापाच
यत्किञ्चनकारितया परलेाकाभीरवो (नो) नैव पतक्ष्यमाणं
विप्रतिवेदयन्ति जानन्ति । तद्यथा-क्रिया-सदनुष्ठानरूपा, अ. स्वमतमाह
क्रिया तु-असदनुष्ठानरूपा इत्यादि यावदेवं ते नियतिवादिनमहावी पुण एवं विप्पडिवेदेति कारणमावन्ने अह
स्तदुपरि सर्व दोष जातं प्रक्षिप्य विरूपरूपैः कर्मसमारम्भर्विरूमंसि दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि | परूपान् कामभोगान् भोजनाय उपभोगार्थ समारभन्त इति । वा पीडामि वा परितप्पामि वा, णो अहं एवमकासि, __ एवमेव ते अणारिया विपडिवना तं सद्दहमाणाम् जाव परो वा जं दुकावइ वा० जाव परितप्पइ वा, णो परो इति ते णो हवाए णो पाराए अंतरा कामभोगेसु बिएवमकासि, एवं मे मेहावी सकारणं वा परकारणं वा सम्मा; चउत्थे पुरिसजाए णियइवाइए त्ति आहिए । एवं विप्पडिवेदेति कारणमावन्ने, से वेमि पाईणं वा तदेवमेव पूर्वोक्तया नीत्या तेऽनार्या विरूपं नियतिमार्ग प्र. ६, जे तसथावरा पाणा ते एवं संघायमागच्छंति, ते तिपन्नाः विप्रतिपन्नाः, अनार्यत्वं पुनस्तेषां नियुक्तिकस्यैव निएवं विपरियासमावअंति, ते एवं विवेगमागच्छंति, ते
यतिवादस्य समाश्रयणात् । तथाहि-असौ नियतिः किं स्वत
एव नियतिस्वभावा उतान्ययानियत्या नियम्यते ?,किश्चातः?, एवं विहाणमागच्छति,ते एवं संगतियंति उवेहाग, णो एवं
तत्र यद्यसौ स्वयमेव तथास्वभावा सर्वपदार्थानामेव तथास्वविप्पडिवेदेति । तं जहा-किरियाति वा० जाव णिरए भावत्वं किं न कल्भ्यते?,किं बहुदोषया नियत्या समाश्रितति वा अणिरएति वा, एवं ते विरूवरूवहिं कम्म- या?। अथाऽन्यया नियत्या तथा नियम्यते, साऽप्यन्यया समारंभहिं विरूवरूवाई कामभोगाई समारभंति भो
साऽप्यन्ययेत्येवमनवस्था । तथा नियतेः स्वभावत्वाभियत
स्वभावया अनया भवितव्यं, न नानास्वभावयेति, एकस्वायणाए ।
व नियतेस्तत्कार्येणाप्येकाऽऽकारेणैव भवितव्यम् , तथा च गेधा मर्यादा, प्रज्ञा वा, तद्वान् मेधावी नियतिवादपक्षाश्र- सति जगद्वैचित्र्याऽभावः,न चैतद् दृष्टमिष्ठं वा । तदेवं युक्तियी. एवं विप्रतिवदयति जानीत , कारण मापन्न इति नियः भिर्विचार्यमाणा नियतिर्न कश्चिद् घटते। यदप्युक्तम्-द्वाबतिरेव कारणं सुखदुःखाऽऽद्यनुभवस्य, तद्यथा--सोऽहमम्मि पिता पुरुषी क्रियाऽक्रियावादिनी तुल्यौ, एतदपि प्रतीतिदुःखयामि शोचयामि. तथा (तिष्यामि त्ति) क्षरामि ( पी. बाधितम् , यतस्तयोरेकः क्रियावादी, अपरस्त्वक्रियावादीडामि ति) पीडामनुभवामि ( परितप्पामि ति ) परि- ति, कथमनयोस्तुल्पत्वम् , अथैकया नियत्या तथा नियततापमनुभवामि नाहमवमकार्य दुःखम् , अपि तु नियतित वातुल्यता अनयोः, एतच्च निरन्तगः सुहृदः प्रत्येष्यन्ति, पवैतन्मय्यागनं, न पुरुपकाराऽऽदिकृतं, यती न हि कस्य- नियरप्रमाणत्वात् । अप्रमाणत्वं च प्राग्लेशतः प्रदर्शितविदास्मानियो येनानिमा दुःखात्पादाऽऽदिकाः क्रियाः समार- मेव । यदप्युक्तम्-"यद् दुःखाऽऽदिकमहमनुभवामि तन्नाहमभते,नियत्यैवासावनिच्छन्नपि तत्कार्यते येन दुःखपरम्पराभा- कार्षम्" इत्यादि । तदपि बालवचनप्रायम् । यती जम्मान्तरकग्भवति, कारणमापन्न इति परेऽप्येवमेव योजनीयम् । एवं त शुभमशुभं वा तदिहोपभुज्यते, स्वकृतकर्मफलेश्वरवादमति नियतिवादी मेधावीति सोल्लुएठमेतत् , स किल नि- सुमताम् । तथा चोक्तम्यतीवादी दृष्टं पुरुषकारं परित्यज्यादृएनियतिवादाऽऽथयण
"यदिह क्रियते कर्म, तत्परत्रोपभुज्यते। महाविवेकीत्येवमुल्लएज्यते, स्वकारणं परकारणं च दुःस्वा. मूलसिक्केषु वृतेषु, फलं शाखासु जायते ॥१॥" 5ऽदिकमनुभवन्नियतिकृतमतदेवं विप्रतिवेदयति--जानाति
तथानाऽऽत्मकृतं नियतिकारणमापनं, नियतिकारणं चाकस्या- " यदुपात्तमन्यजन्मनि, शुभमशुभं वा स्थकर्मपरिणत्या । सदनुष्ठानरतस्यापि न दुखमुत्पद्यते, परस्य तु सदनुष्ठायि- तख्छुक्यमन्यथा नो. कतु देवासुरैरपि हि॥२॥" माऽपि तद्भवति इत्यतो नियतिरेव कीति । तदेवं नियति- तदेवं ते नियतिवादिनोऽनार्या विप्रतिपन्नास्तमेव नियुपावे स्थिते परमपि यत्किश्चित्तत्सर्व नियत्यधीनमिति दर्शयि. क्लिकं नियतिवादं श्रद्धवानास्तमेव च प्रतीयन्ते इत्यादि तुमाह-( से वेमीत्यादि) सोऽहं नियतिवादी युक्तितो नि- तावन्नेयं यावदन्तरा कामभोगेषु विषमा इति चतुर्थः पुरुमित्य प्रर्धामीति प्रतिपादयामि, ये केचेन प्राच्याविषुदित .पजातः समाप्तः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org