________________
(१५३) पुंडरीय अभिधानंराजेन्सः ।
पुंडरीय शोभनमशोभनं वा यावदयमनरक इत्येवं सदसद्विवेकरहित- संयोगमप्राप्तो विवक्षित स्थानमन्तराल एव कामभोगेषु मूत्वानावधारयन्त्येवमेव यथा कथञ्चित्ते विरूपरूपैः कर्मसमार- छितो विषम इत्यधगन्तव्यमिति । म्भै नाप्रकारैः सावद्यानुष्ठानद्रव्योपार्जनोपायभूतैर्द्रव्यमुपा
सांप्रतं चतुर्थपुरुषजातमधिकृत्याऽऽहदाय विरूपरूपान्कामभोगानुश्चावचान समाचरन्ति भोजना- अहावरे चउत्थे पुरिसजाए णियतिवाइए ति श्राहियोपभोगार्थमित्येवमनार्यास्ते विरुद्ध मार्गप्रतिपन्ना विप्रतिपन्ना
जइ, इह खलु पाईणं वा तहेव० ६ जाव सेणावइपुत्ता वा, न सम्यग्वादिनो भवन्ति। तथाहि-"सर्वमीश्वरकर्तृकम्" इत्यत्राभ्युपगमे किमसावीश्वरः स्वत एवापरान् क्रियासु प्रवर्तये
सिं च णं एगतीए सड्डीभवइ, कामं तं समणा य मादुतापरेण प्रेरितः। तत्र यद्याद्यः पक्षस्तदातद्वदन्येषामपि स्वत हणा य संपहारिंसु गमणाए. जाव मए एस धम्मे सुत्रएच क्रियासु प्रवृत्तिर्भविष्यति किमतगडुनेश्वरपरिकल्पनेन। क्खाए सुपनत्ते भवइ । अथासावप्यपरप्रेरितः,सोऽप्यपरेण,सोऽप्यपरेणेत्येवमनवस्था- अथ तृतीयपुरुषादनन्तरमपरश्चतुर्थः पुरुष एव पुरुषजातो लता नभोमण्डलमालिनी प्रसर्पति किंच-असावीश्वरो महा- नियतिवादिक आख्यायते प्रतिपाद्यते । स चैवमाह-नात्र पुरुषतया वीतरागतोपेतः सन्नेकानरकयोग्यासु क्रियासु प्रव. कश्चित्कालेश्वराऽऽदिकः कारणं,नापि पुरुषकारः, समानक्रितयत्यपरांस्तु स्वर्गापवर्गयोग्यास्विति? अथ ते पूर्वशुभाशुभा- याणामपि कस्यचिदेव नियतिबलादर्थसिद्धरतो नियचरितोदयादेव तथाविधासु तासु क्रियासु प्रवर्तन्ते,स तु नि. तिरेव कारणम् । उक्त च-"प्राप्तव्यो नियतिबलाऽऽश्रयेण योमित्तमात्रम् । एतदपि न युक्तिसङ्गतम्। यतः प्राक्तनाशुभप्रवर्तः ऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति नमपि तदायत्तमेव । तथा चोक्तम्-"अशो जन्तुः" इ. कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः स्यादि । अथ तदपि प्राक्तनमन्येन प्राक्तनतरेण कारितमिति, ॥१॥” इत्यादि। एवमनादिहेतुपरम्परेति,पवं च सति तत एव शुभाशुभे स्था
नियतिवादी स्वमतमाहने भविष्यतः किमीश्वरपरिकल्पनेन ?। तथा चोक्तम्-"श- इह खलु दुवे पुरिसा भवंति-एगे पुरिसे किरियमाइस्त्रौषधाऽऽदिसंबन्धा-चैत्रस्य व्रणरोहणे ।असंबद्धस्य किं स्था- क्खइ, एगे पुरिसे णो किरियमाइक्खइ, जे य पुरिसे किरिणोः, कारणत्वं न कल्पते ॥१॥" इत्यादि। यद्योक्तम्-सर्व त- यमाइक्खइ जे य पुरिसे णो किरियमाइवखइ, दो वि ते पुनुभुवनकरणाऽऽदिकं बुद्धिमत्कारणपूर्वकं संस्थानविशेषत्वा
रिसा तुल्ला एगट्ठा, कारणमावन्ना ॥ त् देवकुलादिवदित्येतदपि न युक्तिसङ्गतम् , यत पतदपि साधनं न भवदभिप्रेतमीश्वरं साधयति.तेन सार्धं व्याप्त्यसि.
इहाऽस्मिन् जगति, खलुशब्दो वाक्यालंकारे । द्वौ पुरुषा द्धेः, देवकुलादिके दृष्टान्त ऽनीश्वरस्यैव कर्तृत्वेनाभ्युपगमा
भवतः। तलका क्रियामाख्याति । क्रिया हि देशाद्देशान्तरात्। न च संस्थानशब्दप्रवृत्तिमात्रेण सर्वस्य बुद्धिमत्कार.
वाप्तिलक्षणा पुरुषस्य भवतीति । न कालेश्वराऽऽदिना चोदिणपूर्वकत्वं सिद्ध्यति , अन्यथाऽनुपपत्तिलक्षणस्य साध्य
तस्य भवत्यपि तु निर्यानधरितस्य,पवमक्रियाऽपि । यदि तावसाधनयोः प्रतिबन्धस्याभावात् । अथाविनाभावमन्तरेणैव
त् स्वतन्त्री निवामक्रियावादं च समाश्रितौ तौ द्वा. संस्थानमात्रदर्शनात्साध्यसिद्धिः स्यात् एवं च सत्यतिप्रसङ्गः
वपि नियत्यधीनत्वात्तुल्या, यदि पुनस्तौ स्वतन्त्रौ भवतस्यात् । उक्तं च-" अन्यथा कुम्भकारेण, मृद्विकारस्य क
स्ततः क्रियाऽक्रियाभेदान्न तुल्यौ स्यातामित्यत एकार्थावस्यचित् । घटाऽऽदेः करणात्सिद्धे-वल्मीकस्यापि तत्कृतिः
ककारणाऽऽपन्नत्वादिति,नियतिवशेनैव तौ नियतिवादनि
यतिवादं चाऽऽश्रिताविति भावः । उपलक्षणार्थत्वाचास्या॥१॥” इत्यादि । न चेश्वरकर्तृत्वे जगद्वैचित्र्यं सिध्यति, तस्यैकरूपत्वादित्युक्तप्रायमिति । आत्माद्वैतपक्षस्त्वत्यन्त
न्योऽपि यः कश्चित्कालेश्वराऽऽदिपक्षान्तरमाश्रयति सोऽपि मयुक्तिसङ्गतत्वान्नाऽऽश्रयणीयः । तथाहि-तत्र न प्र
नियतिचोदित एव द्रष्टव्य इति । माणं न प्रमेयं न प्रतिपाद्यं न प्रतिपादको न हेतुर्न
___ साम्प्रतं नियतिवादी परमतोद्विभावयिषयाऽऽहदृष्टान्तो न तदाभासो भेदेनाऽवगम्यते, सर्वस्यैव जगत
बाले पुण एवं विप्पडिवेदेति कारणमावन्ने अहमसि एकत्वं स्यादात्मनोऽमिन्नत्वात्, तदभावे च कः केन प्रतिपा- दुक्खामि वा सोयामि वा जरामि वा तिप्पामि वा पीडाद्यते?, इत्यप्रणयनमेव शास्त्रस्याऽऽत्मनश्चकत्वात्तत्कार्यमण्ये- मि वा परितप्पामि वा अहमयमकासि परो वा जं दुक्खइ काकारमेव स्यादित्यतो निर्हेतुकं जगद्वैचित्र्यम् । तथा च स
षा सोयइ वा जूरइ वा तिप्पइ वा पीडइ वा परितप्पड़ ति-"नित्यं सवमसत्वं वा.हेतोरन्यानपेक्षणात् । अपेक्षातोहि भावानां, कादाचित्कत्वसंभवः॥१॥” इत्यादि । तदेवमी
वा परो एवमकासि, एवं से बाले सकारणं वा परकाश्वरकर्तृत्वमात्माद्वैतपक्षश्च युक्तिभिर्विचार्यमाणो न कश्चिद् रणं वा, एवं विप्पडि।ति कारणमापन्ने । घटां प्राञ्चति। तथापिपते स्वदर्शनमोहमोहितास्तज्जातीयाद् बालोऽज्ञः पुरुषकारकालेश्वरवादीत्यादिकः, पुनरिति विशे. दुःखात् शकुनिः पारादिव नातिमुच्यन्ते. विप्रतिपन्नाश्च षणार्थः। तदेव दर्शयति एवमिति वक्ष्यमाणनीत्या विप्रतिवे. तत्प्रतिपादिकाभियुक्तिभिस्तदेव स्वपक्षं प्रतियन्ति, श्रद्दध- दयति जानीते कारणमापन्नः सुखदुःखयोः सुकृत दुष्कृतयोर्वा तीति पूर्ववन्नेयम् । यावत् (णी हव्वाए णो पाराए अंत- स्वकृत एव पुरुषकारः कालेश्वराऽऽदि, कारणमित्येवमभ्यरा कामभोगेसु विसम त्ति ) इत्ययं तृतीयः पुरुषजात पपनो नान्यत् नित्यादिकं कारणमस्तीति तदेवाऽऽह । तद्यथाईश्वरकारणिक इति । स वेवमाह-"यस्य बुद्धिर्न लिप्येत, योऽहमस्मि दुःखामि शारीरं मानसं दुःखमनुभवामि, तथा हत्वा सर्वमिदं जगत् । श्राकाशमिव पङ्केन, नासौ पापेन शोचामीष्टानिष्टवियोगसंप्रयोगकृतं शोकमनुभवामि , तथा लिप्यते ॥१॥" इत्थाद्यसमञ्जसभापितया त्यक्त्वा पूर्व (तिप्पामित्ति शारीरवलं क्षरामि तथा (पीडामि त्ति)
२३६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org