________________
(६५२) पुंडरीय अभिधानराजेन्द्रः।
पुंडरीय मेव धम्मावि पुरिसादिया. जाव पुरिसमेव अभिभूय तद्यथा नाम उदकवुदः स्यात् , अत्रापि रष्टान्तदान्तिके चिट्ठति ।।
न तस्मादवयविनः पृथग्भूत इति सुगमम् । स चायम्ह खलु धर्माः स्वभावाश्चेतनाचेतनरूपाः पु.
तदेवं यदीश्वरकृतत्वेनाभ्युपगम्यते तत्सर्वं तथ्यमपरं तु रुष ईश्वर आत्मा वा कारणमादिर्येषां ते पुरुषाऽऽदिका ई
मिथ्या इत्येतदाविर्भावयन्नाहश्वरकाराणिका श्रात्मकारणिका. वा, तथा पुरुष एवोत्तरं
जपि य इमं समणाणं णिग्गंथाणं उद्दिट्ट पणीयं वियं जियं कार्य येषां ते पुरुषोत्तराः, तथा पुरुषेण प्रणीताः सर्वस्य दुवालसंगं गणिपिडयं । तं जहा-आयारो,सूयगडो० जावतदधिष्ठितत्वात् तदात्मकत्वाद्वा, तथा पुरुषेण द्योतिताः
दिहिवातो। सबमेवं मिच्छा, ण एवं तहियं,ण एवं पाहाप्रकाशीकृताः प्रदीपमणिसूर्याऽऽदिनेव घटपटाऽऽदय इति । ते च धर्मा जीवानां जन्मजरामरणव्याधिरोगशोकसुखदुःख
तहियं, इमं सच्चं, इमं तहियं, इमं आहातहियं, ते एवं सन्न जीवनाऽदिकाः, अजीवधर्मास्तु मूर्तिमतां द्रव्याणां वर्णगन्ध
कुव्वंति, ते एवं सत्र संठवेंति, ते एवं सन्नं सोवढवयंति, रसस्पर्शा प्रमूर्तिमतां च धर्माधर्माऽऽकाशानां गत्यादिका तमेवं ते तजाइयं दुक्खं णातिउटृति सउणी पंजरं जहा । धर्माः, सर्वेऽपीश्वरकृता आत्माद्वैतवादे वाऽत्मविवर्ताः, स
ते णो एवं विप्पडिवेदेति । तं जहा-किरियाइ वा० जाव वेऽप्येते पुरुषमेवाभिभूय अभिव्याप्य तिष्ठन्ति । अस्मिन्नर्थे
अणिरएइ वा, एवामेव ते विरूवरूवेहिं कम्मसमारंभेहि स्टान्तानाविर्भावयन्नाह-( से जहाणामए इत्यादि ) 'से' शब्दस्तच्छब्दार्थे, नामशब्दः संभावनायाम् । तद्यथा--नाम
विरूवरूवाई कामभोगाई समारभंति भोयणाए, एवामेव ते गण्ड स्याद्भवेत् , संभाव्यते च शरीरिणां संसारान्तर्गता- अणारिया विपडिवना एवं सद्दहमाणा० जाव इति ते णो नां कर्मवशगानां गण्डाऽऽदिसमुद्भवः, तच्च शरीरे जातं श- हव्वाए णो पाराए,अंतरा कामभोगेसु विसम्मे त्ति तच्चे पुरीरजातम् -शरीरावयवभूतं, तथा-शरीरे वृद्धिमुपगतम् ,
रिसजाए ईसरकारणिए त्ति आहिए ॥ ११॥ शरीराभिवृद्धौ च तस्याभिवृद्धिः, तथा शरीरे अभिसमन्वागतं--शरीरमाभिमुख्येन व्याप्य व्यवस्थितं,
यदपि चेदं संव्यवहारतः प्रत्यक्षाऽऽसन्नभूतं श्रमणानां यतीनां न तदवयवोऽपि शरीरात्पृथग्भूत इति भावः । तथा
निर्ग्रन्थानां निष्किश्चनानामुद्दिष्टं तदर्थ प्रणीतं व्यञ्जितम्-तेशरीरमेवाभिभूय आभिमुख्येन पीडयित्वा तिष्ठति । यदि वा
षामभिव्यक्तीकृतं द्वादशझंगणिपिटकं,तद्यथा आचार इत्यादि तदुपशमे शरीरमेवाऽऽश्रित्य तद्गण्डं तिष्ठति न शरीरा
यावद् दृष्टिवादः,सर्वमेतन्मिथ्या, अनीश्वरप्रणीतत्वात, स्वरद्वहिर्भवति । एतदुक्तं भवति-यथा तत्पिटकं शरीरैकदे
चिविरचितरथ्यापुरुषवाक्यवत्तथा नैतत्तथ्यमिथ्येत्यनेनाभूशभूतं न युक्तिशतनापि शरीरात्पृथग्दर्शयितुं शक्यते, एवमे
तोद्भावनत्वमाविष्कृतमचौरचौर त्ववत्, नैतत्तथ्यमित्यनेन तु वामी धर्माश्चेतनाचेतनरूपास्ते सर्वेधीश्वरकर्तृका न ते ईश्व
सद्भूतार्थनियो यथा नास्त्यात्मेति तथा नैतद्यथातथ्यम्-यरात्पृथक पार्यन्ते। यदि वा-सर्वव्यापिन आत्मनस्त्रैलोक्योद
थास्थितोऽर्थः,न तथाऽवस्थितमिति भावः। अनेन सद्भूतार्थनिरविवरवर्तिपदार्थाऽऽत्मनो ये केचन धर्माः प्रादुःषति ते पृथ
हवेनासद्भूतार्थाऽऽरोपणमाविष्कृतम्। तद्यथा गामश्व त्रुवतोकर्नु न शक्यन्ते, यथा तदण्डं शरीरविकारभूतं तदपृथग्भूतं
sश्वं वा गामिति, एकाथिकानि वैतानि शकेन्द्राऽऽदिव द्रष्टसद्विनाशे च शरीरमेवावतिष्ठते,एवमेव सर्वेशप धर्माः पुरुषा
व्यानि । तदेवं यदेतद् द्वादशाङ्गं गणिपिटकं तदनीश्वरप्रणीत. दिका: पुरुषकारणिकाः पुरुषविकाररूपा वा न पुरुषात्पृथ
त्वान्मिथ्येति स्थितम् इदंतु पुनरीश्वरकर्तृकत्वं नामाऽऽत्माद्वैग्भवितुमर्हन्ति,तद्विकारापगमे चाऽत्मानमेवाऽश्रित्यावतिष्ठ- तं वा सत्यं यथा वस्थितार्थप्रतिपादनात्। तथेदमेव तथ्यं सम्तेन तस्मादबहिर्भवन्तीति शास्त्रे च दृष्टान्तप्राचुर्यमविरुद्धम्। द्भूतार्थोद्भासनात् , तदेवं ते ईश्वरकारणिका आत्माऽद्वैतयदि वा-अस्मिन्नथें बहवो दृष्टान्ताः संभवन्तीश्वरकर्तृत्ववाद
वादिनो वा.पवमनन्तरोक्लया नीत्या सर्व तनुभुवनकरणाssस्याऽत्माद्वैतवादस्य च सुप्रसिद्धत्वात् दृष्टान्तबहुत्वमित्याह
दिकम् ईश्वरकाराणकं, तथा सर्व चेतनमचेतनं वाऽऽत्म(से जहा इत्यादि)तद्यथा नामारतिश्चित्तोद्वेगलक्षणा स्याद्भ- विवर्तस्वभावम्, आत्मन एव सर्वाऽऽकारतयोत्पत्तरि. वेत्, सा च शरीरजाता इत्यादि गण्डवन्नेया, दार्शन्तिकेs. त्येवं संज्ञानं संज्ञा, तामेव कुर्वन्त्यन्येषां च ते खदर्शनानुरप्येवमेव.सर्वे धर्माः पुरुषाऽऽदिका पुरुषप्रभवा इत्यादि पूर्वव-|
| क्वमनसां संशा संस्थापयन्ति, तथा-त एव एवंभूतां संज्ञा म्नेयम् । तथा तद् यथानाम वल्मीकं पृथ्वीविकाररूपं वक्ष्यमाणेन न्यायेन नियुक्तिकामपि सुष्टु उप सामीप्येन स्यात् , तच्च पृथिव्यां जातं पृथिवीसंबद्धं पृथिव्य- तदाग्रहितया तदभिमुखा युक्तीः निनीषवः स्थापयन्ति भिसमन्वागतं पृथिवीमेवाभिसंभूय तिष्ठति, एवमेव प्रतिष्ठापयन्ति । ते चैवं वादिनस्तमीश्वरकर्तृत्ववादमात्माद्वैयदेतच्चेतनाचेतनरूपं तत्सर्वमीश्वरकारणिकमात्मविव- तवाद वा नातिवतेन्ते, तदभ्युपगमजातीयं च दुःखं दुःखतरूपं वा नाऽऽत्मनः पृथग्भवितुमर्हति, पृथिव्या बल्मीक- | हेतुत्वाद् दुखं नातिवर्तन्ते न त्रोटयन्ति था। अस्मिन्नर्थे पत्,तथा तयथा नाम वृक्षोशोकाऽऽदिकः स्यात्स च पृथिवी- दृष्टान्तमाह-यथा शकुनिः पक्षिविशेषो लावकाऽऽदिकापजात इत्यादिष्टान्तदान्तिके पूर्ववदायोज्ये , तद् यथा अरं नातिवर्तते पौन पुन्येन भ्रान्त्वा तत्रैव वर्तते, एवं ते. नाम पुष्करिणी स्यात्-तडागरूपा भवेत् , साप पृथिव्या- ऽप्येवंभूताभ्युपगमवादिनस्तदापादितकर्मबन्धं नातियर्तन्ते, मेव जातेत्यादि प्राग्वच्चय॑स्तथा तद्यथा नाम पुष्कलं प्रचुर- न वा त्रोटयन्ति । ते च स्वानहाभिमानग्रहप्रस्ता नैतद्वक्ष्यमामुदकपुष्कलमुदकप्राचुये तच्च तवमरवावुदकमेव यावद- णं विप्रतिवेदयन्ति न सम्यक जानन्ति । तद्यथेय क्रिया कमेवाभिभूय तिष्ठति, एवं दार्शन्तिकेऽण्यायोज्यम् । तथा सदनुष्ठानरूपेयं चाक्रिया तद्विपरीतेत्येवं स्वाग्रहिणी नान्यत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org