________________
पुंकरीय अनिधानराजेन्डः ।
पुंझरीय साम्प्रतमुपसंजिघृजुराह
अनार्याः शकयवनाऽऽविदेशोद्भधाः, तथा च उगोत्रीया इच्छेते चत्तारि पुरिसजाया णाणापना णाणाछंदा णा
इक्ष्वाकुहरिबंशाऽऽदिकुलोद्भवाः, तथा-नीचैर्गोत्रोद्भवाः-बणासीला णाणादिट्ठी णाणारुई णाणारंभा णाणाअज्म
पसवसंभूताः, तथा-कायवन्तःप्रांशवः,तथा-इस्खा वामन
काऽऽदया, तथा-सुवर्णा दुर्वाः सुरूपाः कुरूपा या एक चसाणसंजुत्ता पहीणपुव्वसंजोगा अारियं मर्ग असंपत्ता
केचन परवशा भवन्ति. तेषां चार्याऽऽदीनाम्. णमिति घाइति ते णो हवाए णो पाराए अंतरा कामभोगेसु वि- क्यालङ्कारे, क्षेत्राणि शालिक्षेत्राऽऽदीनि वास्तूनि खातोषिछूसम्मा ( १२ सूत्रम् )।
ताऽऽदीनि तानि परिगृहीतानि स्वीकृतानि भवन्ति । ताम्येष
विशिनधि-अल्पतराणि स्तोकतराणि वा प्रभूततराणि या इत्येते पूर्वोक्तास्तजीवतच्छरीरपञ्चमहाभूतेश्वरकर्तृत्वनिय.
भवन्ति । तथा-तेषामेव च जनजानपदाः परिगृहिता भवतिवादपक्षाऽश्रयिणश्चत्वारः पुरुषा.नानाप्रकारा प्रज्ञा म
न्ति, तेऽप्यल्पतराः प्रभूततरा वा भवेयुः,तेषु चार्याऽऽविधितिर्येषां ते तथा. नाना-भिन्नश्छन्द:-अभिप्रायो येषां ते त.
शेषणविशिष्टेषु तथाप्रकारेषु कुलेवागम्यैवंभूतानि गृहाणि था, नानाप्रकारं शीलम् अनुष्ठानम् येषां ते तथा , ना.
गरवा, तथा प्रकारेषु धा कुलेष्यागम्य जन्म लभ्याऽभिनारूपा दृष्टिः-दर्शनं येषां ते तथा , नानारूपा रुचिः-चे.
भूय च विषयकषायाऽऽदीन् परीषहोपसर्गान् वा सम्यगुत्था. तोऽभिप्रायो येषां ते तथा, नानाप्रकार प्रारम्भी-धर्मानुष्ठानं
नेनोत्थाय प्रवज्यां गृहीत्वैके केचन तथाविधसवयन्तो भियेषां ते तथा. नानाप्रकारेण परस्परभिन्ननाऽध्यवसायेन सं.
क्षाचर्यायां सम्यगुस्थिताः समुत्थिताः, तथा-सतो विद्यमाना. युक्ता धर्मार्थमुद्यताः, प्रहीणः-परित्यक्तः पूर्वसंयोगो-मातृ
नपि वा एके केचन महासरवोपेता ज्ञातीन् स्वजनान् अशातीन् पितृकत्वत्रपुत्रसम्बन्धो यैस्ते तथा, तथा-आराद्यातः सर्वहे.
परिजनांस्तथोपकरणं च कामभोगाझंधनधान्यहिरण्याऽऽदियधर्मेभ्य इसार्यो मार्गों निर्दोषः पापलेश्यासंपृक्तस्तमार्य
के विविध प्रकर्षण हित्वा त्यक्त्वा भिक्षाचर्यायां सम्यगुत्थिमार्गमसंप्राप्ता इति पूर्योतया नीत्या ते चत्वारोऽपि नास्ति
ताः,असती वा ज्ञातीनुपकरणं च विप्रहाय भिक्षाचर्यायामेके काऽऽदयो (णो हब्वाए इति) परित्यक्तत्वान्मातापित्राऽऽदि
केचनापगतस्वजनविभवाः समुत्थिताः । संबन्धस्य धनधान्यहिरण्याऽऽदिसञ्चयस्य च नैहिकसुखभा. जो भवन्ति । तथा-(णो पाराए त्ति) असंप्राप्तत्वावार्यस्य
पुब्वमेव तेहिं णायं भवइ । तं जहा-इह खलु पुरिसे मार्गस्य सर्वोपाधिषिशुद्धस्य प्रगुणमोक्षपद्धतिरूपस्य न सं. अनमन्नं ममट्ठाए एवं विप्पडिवेदेति । तं जहा-खत्तं में सारपारगामिनो भवन्ति, न परलोकसुखभाजो भवन्तीति, वत्थू मे हिरमं मे सुवनं मे धणं मे धर्म में कंसं मे दूसं किं त्वन्तराल एव गृहवासार्यमार्गयोर्मध्यवर्तिन एव काम
मे विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्त-- भोगेषु विषम्मा अध्युपपन्ना दुष्पारपङ्कमग्ना करिणे इव विषीदन्तीति स्थितम् । उक्काः परतीर्थिकाः।
रयणसंतसारसावतेयं मे सद्दा मे रूवा मे गंधा मे रसा साम्प्रतं लोकोत्तरं भिक्षावृत्तिं भिक्षुकं पञ्चमं पुरुषजात
मे फासा मे, एते खलु मे कामभोगा अहमवि एतेसि ।। मधिकृत्याऽऽह
से मेहावी पुवामेव अप्पणो एवं सपभिजाणेजा। तं से बेमि पाईणं वा ६ संतगतिया मणुस्सा भवति । तं जहा
जहा-इह खलु मम अन्नयरे दुक्खे रोयातंके समुप्पआयरिया वेगे अणारिया बेगे उच्चागोया वेगे णीयागोया
जेजा, अणिढे अकंते अप्पिए असुभे अमणुने अमणावेगे कायमंता वेगे हस्समंता वेगे सुवन्ना वेगे दुवन्ना वेगे सुरूवा
मे दुक्खे णो सुहे से हता भयंतारो ! कामभोगाई मम वेगे दुरूवा वेगे,तेसिं च णं जणजाणवयाई परिग्गहियाणि
अनयरं दुक्खं रोयातंक परियाइयह अणि8 अकंतं अभवति । तं जहा-अप्पयरा वा भुञ्जयरा वा, तहप्प
प्पियं असुभं अमणुनं अमणामं दुक्खं णो सुहं, ताऽहं गारहिं कुलेहिं पागम्म अभिभूय एगे भिक्खायरिया
दुक्खामि वा सोयामि वा जरामि वा तिप्पामि वा ए समुट्टिता सतो वा वि एगे णायो अणायो य उव
पीडामि वा परितप्पामि वा इमाओ मे अमयराओं
दुक्खाओ रोयातकाओ पडिमोयह अणिहारो अर्कतागरणं च विप्पजहाय भिक्खायरियाए समुट्टिता असतो वा वि एगे णायो य अणायो य उवगरणं च विप्पजहाय
श्रो अप्पियाश्रो असुभाओ अमणुनाओ अमणामाओ
दुक्खाओ यो सुहायो, एवामेव णो लद्धं पुव्वं भवइ । भिक्खायरियाए समुहिता, जे ते सतो वा असतो वा गायो य अणायो य उवगरणं च पिप्पजहाय भि
ये ते पूर्वोक्तविशेषणविशिष्टा भिन्नाचर्यायामभ्युद्यताः पूर्वमेव
प्रवज्याग्रहणकाल एव तैरेतज्ज्ञातं भवति । तद्यथा-(इहे. क्वायरियाए सुमुहिता ।।
त्यादि ) इह जगति, खलुर्वाश्यालङ्कारे, अन्यदन्यद्वस्तृद्दिश्य यादृकामभोगवसक्तः सन्नन्तरा नोऽवसीदति, पावर- ममतद्भोगाय भविष्यतीति. पवमसौ प्रवज्यां प्रतिपन्नः प्रपाण्डरीकोद्धरणाय च समर्थो भवति, तदेतदहं प्रवीमीति। विवजिघुर्वा प्रवेदयति जानात्येवं परिच्छिनत्ति । तद्यथा-क्षेत्र अस्य चार्थस्योपदर्शनाय प्रस्तावमारचयन्नाह-प्राचीनाऽऽदि- शालिक्षेत्राऽऽदिकं वास्तु खातोच्छिताऽऽदिकं हिरण्यं धर्मलाकामन्यतरां दिशमुद्दिश्यैके केचन मनुष्याः सन्ति भवन्ति ।। भाऽऽदिकं सुवर्ण कनकं धनं गोमहिष्यादिकं धान्य शालगातद्यथा-भार्या प्रार्यदेशोत्पन्ना मगधाऽऽदिजनपदोद्भवाःतथा- धूमाऽऽदिकं कांस्य कांस्यपात्राऽऽदिकं तथा विपुलानि प्रभूत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org