________________
...
'पुंडरीय प्रानिधानराजेन्द्रः।
पुंडरीय मस्यायमर्थः-( सव्वावंति त्ति) सर्वस्या अपि तस्याः पुष्क- मग्गत्थे मग्गविऊ मग्गस्स गतिपरक्कमएणू महमेयं पउमरिण्याः सर्वप्रदेशेषु यथोक्तविशेषणविशिष्टानि बानि वरपोंडरीयं उन्निक्खिस्सामि त्ति कहु इति वच्चासे पुरिपानि तथा सर्वस्याश्च तस्या बहुमध्यदेशभागे यथो- से अभिक्कमे तं पुक्खारीर्ण, जावं जावं च णं अभिविशेषणविशिष्टं महदेकं पौण्डरीकं विद्यत इति ।
। कमेइ तावं तावं च णं महते उदए महंते सेए पहीणे तीरं उभयत्रापि चः समुचये । णमिति वाक्यालङ्कारे । १। इति । | अथानन्तरमेवंभूतपुष्करिण्याः पूर्वस्या दिशः कश्चिदेकः पुरु
अपत्ते पउमवरपोंडरीयं णो हवाए णो पाराए अंतरा पोषः समागत्य तां पुष्करिणी तस्याश्च तीरे तटे स्थित्वा तदेत- क्खरिणीए सेयंसि णिसने दोचे पुरिसजाते (सूत्र ३)॥ स्पनं प्रासादीयाऽऽदिप्रतिरूपान्तविशेषणकलापोपेतं स पुरुषः
अहावरे तच्चे पुरिसजाते , अह पुरिसे पचत्थिमाओ दिपूर्वदिग्भागव्यवस्थितः, एवमिति घश्यमाणनीत्या बदेत् ब्रू. यात्-(अहमंसि सि) अहमस्मि पुरुषः, किंभूतः १-कुशलो
साओ आगम्म तं पुक्खरिणं तीसे पुक्खारीणीए तीरे हिताहितप्रवृत्तिनिवृत्तिनिपुणस्तथा पापाडीनः पण्डितो ध
| ठिच्चा पासति-तं एगं महं पउमवरपोंडरीयं अणुपुत्रुमझो देशकालमा क्षेत्रसो व्यको बालभावानिष्कान्तः परिणत- हियं० जाव पडिरूवं,ते तत्थ दोनि पुरिसजाते पासति प- . बुद्धिर्मेधावी सपनोसपनयोरुपायशः, तथा-अबालो मध्यम- हीणे तीरं अपत्ते पउमवरपोंडरीयं णो हवाए णो पाषयाः पोडशवर्षोपरिवर्ती,मार्गस्थः सद्भिराचीर्णमार्गव्यवस्थि
राए० जाव सेयंसि णिसभे, तए णं से पुरिसे एवं बया- तस्तथा सन्मार्गझस्तथा मार्गस्य या गतिर्गमनं वर्तते तया यत्पराक्रमणं-विषक्षितदेशगमनं,तज्जानातीति पराक्रमशः।य
सी-ग्रहों णं इमे पुरिसा अखेयत्रा, अकुसला अपंडिदिवा-पराक्रमः सामर्थ्य तज्ज्ञोऽहमात्मा इत्यर्थः। तदेवंभूत- या अवियत्ता अमेहावी बाला णो मग्गत्या णो मग्ग-. विशेषणकलापोपेतोऽहमेतत्पूर्वोक्तविशेषणकलापोपेतं पचय
विऊ णो मग्गस्स गतिपरक्कमण्णू, जंण एते पुरिसा एवं रपौण्डरीक पुष्करिणीमध्यदेशावस्थितमहमुत्-क्षेप्स्यामीति | कस्बेहागत इत्येतत्पूर्वोतं तत्प्रतीत्योक्त्वाऽसौ पुरुषस्तां पुष्क
मन्ने अम्हे एतं पउमवरपोंडरीयं उमिक्खिस्सामो , नो रिणीमभिमुखं कामेत् , अभिक्रामेत् तदभिमुखं गच्छेचाव.
य खलु एयं पउमवरपोंडरीयं एवं उभिक्खेतव्वं जहा पापचासौ तदवतरणाभिप्रायेणाभिमुर्ख कामेत्तावत्तावच, णं एए पुरिसा मने, अहमंसि पुरिसे खेयन्ने कुसले पंडिए एमिति वाक्यालङ्कारे । तस्याश्च पुष्करिण्या महदगाधमुद- वियत्ते मेहावी अबाले मग्गत्थे मग्गविऊ मग्गस्स गतिप. कं.तथा महांश्च सेयः कर्दमस्ततोऽसौ महाकर्दमोदका
रक्कमपणू , अहमेयं पउमवरपोंडरीयं उमिक्खिस्सामि त्ति बामाकुलीभूतःप्रहीणः सद्विवेकेन रहितस्त्यक्त्वा तीरं सुध्यत्ययावा तीरात्महीणः प्रभ्रष्टोऽप्राप्तश्च विवक्षितं पनव-|
कहु इति वुच्चा से पुरिसे अभिक्कमे तं पुक्खरिणिं जावं रपीएडरीकं तस्याः पुष्करिण्यास्तस्यां वा यः सेयः, कर्दम- जावं च णं आभक्कम ताव ताव च
जावं च णं अभिक्कमे तावं तावं च णं महंते उदए मस्तस्मिनिषको निमन आत्मानमुद्धर्तुमसमर्थस्तस्माश्च ती. हंते सेए. जाव अंतरा पोक्वारणीए सेयसि णिसने, राबपि प्रभ्रषस्ततस्तीरपत्नयोरन्तराल पवावतिष्ठते,यत एव
तच्चे पुरिसजाए ।। (वं ४)॥ अहावरे चउत्थे पुरिसमतः(नो हब्बाए ति नार्वाक तटवर्त्यसो भवति । (नो पाराए ति)मापि विवक्षितप्रदेशप्राप्त्या पारगमनाय वा समर्थो भ.
जाए, अहपुरिसे उत्तराओ दिसाप्रो आगम्म तं पुक्खबति। एषमसावुभयभ्रष्टो मुक्तमुक्कोलीकवदनायैव प्रभवती
रिणिं, तीसे पुक्खरिणीए तीरे विच्चा पासति-तं महं एगं स्वयं प्रथमः पुरुषः,पुरुष एव पुरुषजातः पुरुषजातीय इति ॥२॥ पउमवरपोंडरीयं अणुपुत्रुट्टियं० जाव पडिरूवं, ते तत्य
तिनि पुरिसजाते पासति पहाणे तीरं अपत्ते जाव से. महावरे दोच्चे पुरिसजाए, अह पुरिसे दक्खिणाओ
यंसि णिसन्ने, तए णं से पुरिसे एवं बयासी-अहो दिसामो भागम्म तं पुक्खरिणिं तीसे पुक्खरिणीए तारे
ण इमे पुरिसा अखेयन्ना० जाव णो मग्गस्स गतिपरठिच्चा पासति-तं महं एग पउमवरपोंडरीयं अणुपुबुद्धि
कमएणू जं णं एते पुरिसा एवं मन्ने अम्हे एतं पयं पासादीयं० जाव पडिरूवं. त च एत्थ एगं पुरिसजातं उपवरपोंडरीयं उन्निक्खिस्सामो यो य खलु एयं पउपासति-पहीणतीरं अपत्तपउमवरपोंडरीयं णो हव्वाए। मवरपोंडरीयं एवं उन्निक्खेयवं जहा णं एते पुरिसा णो पाराए अंतरा पोक्खरिणीए सेयंसि णिसनं, तए
मन्ने, अहमसि पुरिसे खेयन्ने० जाब मग्गस्स गतिपरणं से पुरिसे तं पुरिसं एवं बयासी-अहो णं इमे पुरिसे
कमएण , अहमेयं परमवरोडरीयं उन्निक्खिस्सामि त्ति अखेयमे अकुसले अपंडिए अवियत्ते अमेहावी बाले
कः इति बुच्चा से पुरिसे तं पुक्खरिणि जावं जावं च यो मग्गत्थे णो मग्गविऊ णो मग्गस्स गतिपरक्कमण्णा, णं अभिकमे तावं तावं च णं महंते उदए महंते सेए। जन एस पुरिसे, अहं खेयो कुसले. जाव पउमवर- .जाव णिसन्ने, चउत्थे पुरिसजाए ।। (सूत्रं ५)॥ पौडरीयं उमिक्खिस्सामि, णो य खलु एवं पउमवरपोंड
अथवेति वाक्योपन्यासार्थे । अथ कश्चित्पुरुषो दक्षिणादिरीयं एवं उत्रिक्वेयव्वं जहा णं एस पुरिसे मने, प्रह
भागादागत्य तां पुष्करिणी, तस्याश्च पुष्करिण्यास्तीरे स्थिमंसि पुरिसे खेयो कुसले पंडिए वियत्ते मेहावी अबाले । स्था तस्य पश्यति महदेकं पनवरपौएडरीकमानुपू
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org