________________
( २४५) अभिधानराजेन्द्रः
पुंडरीय
"
रुण, यदि वा औदयिकभाववर्तिना वनस्पतिकायपौण्डरीफेल तितपत्रे तथा भावे व 'सम्यग्दर्शनचारित्र विनयाध्यात्मवर्तिना सत्साधुनाऽस्मि अध्ययने पीएडरीका 53 धिकार इति । गता निरोपनिक्रि।।
अधुना सूत्रस्पर्शिक निर्युक्तेरवसरः, सा च सूत्रे सति भवति सूत्रे च सूत्रानुगमे, स बावसरप्राप्तो तो स्वलिता 53दिगुणोपेतं सूत्रमुच्चारयितव्यं तथेदम्
सुर्य मे आउसंत भगवया एवमक्खायं - इह खलु पोंडरीए सामगे, तस्स से अयमं पाने । १ । से जहाखामर पुक्खरिणी सिया बहुउदगा बहुसेया बहुपुक्खला लट्ठा पुंडरीकिणी पासादिया दरसणीया अभिरुवा पडिरूवा । २ । तीसे गं पुक्खरिणीए तत्थ तत्थ देसे देसे तर्हि तहि बहवे पउमवरपोंडरीया बुइया, अ-गुपुम्बुट्ठिया ऊसिया रुइला वनमंता गंधमंता रसमंता फासमंता पासादिया दरिसणीया अभिरुवा परूिवा | ३ | तीसे गं पुक्सरिणी बहुमज्झदेसभाए एगे महं पउमवरपोंडरीए बुइ पुट्ठिए उस्सिते रुइले वनमंते गंधमेने रसमंते फासमंते पासादीए० जाव पदिरूने
(सूर्य मे भावमित्यादि ) अस्य चानन्तरसूत्रेण सह संबन्धो वाच्यः । स चायम् - ( से एवमेव जागह जमहं भयंतारो नि ) तदेतदेव जानीत भयस्य व्रातारः । तद्यथाधुतं मयाऽऽयुष्मता भगवतेवमाख्यातम् आदिस्त्रेण च सह संवधो ऽयम्। तद्यथा-पगपतायातं मया तंत क्षुध्येतेत्यादिकम् । किं तद्भगवताऽऽख्यातमित्याह-इह प्रववने सूत्रकृद्धितीयश्रुतस्कन्धे वा, खलुशब्दो वाक्यालङ्कारे। पौण्डरीकाभिधानमध्ययनं पौगडरीकेण शितपत्रे मा भविष्यतीति कृत्वा, अतोऽस्याध्ययनस्य पौण्डरीकमिति नाम कृतम् । तस्य चायमर्थः - णमिति वाक्यालंकारे । प्रशप्तः प्ररूपितः | १ | ( से जह ति ) तद्यथार्थः । स च वाक्योप म्यासार्थः । नामशब्दः संभावनायां, संभाव्यते पुष्करिणीदृष्टातः पुष्कराणि पद्मानि तानि विद्यन्ते यस्यामयी पुष्करि श्री.स्वाद्भवेदेवंभूता तथा रमगाधमुदकं यस्यां सा बहूदका, तथा बहुः प्रचुरः सीयन्ते ऽवबध्यन्ते यस्मि अस सेयः कर्तुमः स यस्यां सा बहुसेवा प्रचुरकर्दमा । बहुश्वेतपद्मसद्भावात् स्वच्छोदकसंभवाब बहुश्वता बा, तथा
पुष्कला बहुसंपूर्ण प्रचुरोदकभूतेत्यर्थः तथा लग्भः प्रातः पुष्करिशमान्यर्धतथाऽयों गया सा सग्धार्या अथवा मा स्थानमास्था प्रतिष्ठा, सा लब्धा यया सा लब्धाऽऽस्था, तथा पौराणि रातपत्राणि विद्यन्ते यस्यां सा पौण्डरी किणी, मथुरार्थे मत्वर्थीयोत्पत्तेर्यपद्मेत्यर्थः । तथा प्रसादः प्रसन्नता निर्मल जलता, सा विद्यते यस्याः सा प्रसादिका, प्रासादा वा देवकुलसन्निवेशास्ते विद्यन्ते यस्यां समततः सा प्रासादिका दर्शना शोभना सरसंनिवेशतो वा इष्टव्या दर्शनयोग्या तथाऽभिमुख्येन सदाऽवस्थितानि क पासि राजहंसचक्रवाकसार साऽऽदीनि गजमपिमृगयूथा दीनि वा जलान्तर्गतानि या करिमफरादीनि वा यस्यां सा
२३७
Jain Education International
पुंड
1
अभिरूपेति, तथा प्रतिरूपाणि प्रतिविम्बानि विद्यन्ते यस्यां सा प्रतिरूपा । एतदुक्तं भवति-स्वच्छत्वात्तस्याः सर्वत्र प्रतिचिम्बानि खमुपलभ्यन्ते तदतिशयरूपतची वा लोकेन तत् प्रतिबिम्बानि क्रियन्ते इति सा प्रतिरूपेति । यदि बा-(पासादीया दरिससीया अभिरूचा पडिकल ति) पर्याया इत्ये ते चत्वारोऽप्यतिशयरमणीयत्वख्यापनार्थमुपात्ताः । २ । तस्याश्च पुष्करिण्याः समितियाकपालंकारे त वीप्सापदेन पौण्डरीकेोपकत्वमाह-देशे देशे इत्यनेन स्वेकैकप्रदेश प्राचुर्यमाह तस्मिंस्तस्मिनित्यनेन तु नास्त्येवासी पुष्करिण्याः प्रदेशो यत्र तानि न सन्तीति । यदि वा देशे देशे इत्येतत्प्रत्येकमभिसंबध्यते । तत्र तत्रेति कोऽर्थो ?, देशे देशे तस्मिंस्तस्मिन्निति च कोऽर्थः ? देशैकदेश इति । यदि वाअत्यादरख्यापनायैकार्थान्येतानि श्रख्यपि पदानि तेषु च पुष्करिण्याः सर्वप्रदेशेषु बहूनि प्रचुराणि पद्मान्येव वराणि श्रेष्ठानि पौण्डरीकाणि पद्मपरपीडरीकाणि, पद्मग्रहणं त्रव्यानव्यवच्छेदार्थ, पौण्डरीकग्रहणं ततपत्रप्रतिप स्वर्थ वरग्रहणमप्रधाननिवृत्यर्थं तदेर्वभूतानि बहूनि पचव पौesiकाणि ( बुइय त्ति ) उक्तानि प्रतिपादितानि विधन्त इत्यर्थः । श्रानुपूर्व्येण विशिष्टरचनया स्थितानि, तथोच्छ्रितानि पङ्कजले अतिलयोपरि व्यवस्थितानि, तथा रुचिर्दीप्तिस्तां लान्त्याददति रुचिलानि सदीप्तिमन्ति तथा शोभनवर्णगन्धरसस्पर्श यन्ति तथा प्रासादयानि दर्शनीयानि, अभिरूपाणि प्रतिरूपाणि ३ तस्याथ पुष्करिण्याः सर्व तः पद्मावृतायाः वमिति वाक्यालङ्कारे रेशमय मागे निश्पचरितमध्यदेशे एकं महत्यथवरपीए डटकमुक् मानुपूर्वेण व्यवस्थित रुचि वर्णगन्धरसस्पर्शत् तथा प्रासादीयं दर्शनीयम् अभिरूपतरं प्रतिरूपतरमिति । ४ । सांप्रतमेतदेवानन्तरोक्तं सूत्रद्वयम् - ( सव्वावनि ति) इत्यनेन विशिश्मपर सूत्रइयं द्रष्टव्यम्
+
सय्यायंति च यं तीसे पुक्खरिणीए तत्थं तत्थ देसे देसे तर्हि तहि बहवे पउमवरपोंडरीया बुझ्या अणुपुब्बुडिया ऊसिया रुहला० जान पडिरूवा, सव्वायंति व तीसे गं क्खरिणीए ममदेसभा एवं महं पउमच पडरी बुइए अव्वुट्ठिए जाव पडिरूवे ॥ १ ॥ अह पुरिसे पुरिश्थिमाओ दिसाओ आगम्य तं पुक्खरिगि तीसे क्खरिणीए तीरे ठिया पासति महं एग पउमवरपोंडरीयं अणुपुब्बुट्ठियं ऊसियं० जाव पडिरूवं । तर से पुरिसे एवं बयासी – अहमंसि पुरिसे खेयने कुसले पंडिते वियते मेहावी अवाले मग्गत्थे मग्गविऊ मग्गस्स गतिपरक्कमण्णू अहमेयं पउमवरपोंडरीयं उभि - खिस्सामि ति कट्टु इति वृपा से पुरिसे अभिकमेति, तं पुक्खरि जावं जावं च यं अभिकमेइ, तावं तावं च खं महंते उदए महंते सेए पहीये तीरं अपत्ते पउमवरपॉटरीं यो हव्वा णो पारा, अंतरा पोक्खारखीए सेयंसि निसच्चे पढमे पुरिसजाए ! ।। २ ।।
For Private & Personal Use Only
www.jainelibrary.org