________________
पडरीय
(६४४) अभिधानराजेन्फः।
पंडरीय
ते निरुपमरूपाऽऽदिगुणोपेताः (अर्हतां सर्वा वक्तव्यता 'ति- व्याः शुभकर्मसमाचाराः सप्ताष्टभवाग्रहणानि मनुष्येषु पूर्वत्थयर'शब्दे चतुर्थभागे २२४७पृष्ठादारभ्यावलोकनीया)तथा- कोट्यायुष्केष्वनुपरिवानन्तरभवे त्रिपल्योपमायुष्केषूत्पादनक्रवर्तिनः षट्खण्डभरतेश्वराः (चक्रवर्तिनां सर्वखम् 'च- मनुभूय ततो देवत्पद्यन्त इति कृत्वा ततस्ते कायस्थित्या कवट्टि (ण)' शब्दे तृतीयभागे १०६६ पृष्ठादारभ्य द्रष्ट. पौण्डरीका भवन्ति, अवशिष्टास्तु कण्डरीका इति । व्यम्)तथा चारणश्रमणा बहुविधाऽऽश्चर्यभूतलब्धिकलापो. कालपौण्डरीकानन्तरं गणनासंस्थानपौण्डरीकद्वयप्रतिपेता महातपस्विनः (चारणानां भेदाः तद्वक्तव्यता च 'चा.
पादनायाऽऽहरण' शब्दे तृतीयभागे ११७३ पृष्ठे गता) तथा विद्याधरा
गणणाए रज्जू खलु, संठाणं चेव होंति चउरस । चैतात्यपुराधिपतयः (विद्याधरवक्तव्यता 'विजाहर' शधादव गन्तव्या) तथा दशारा हरिवंशकुलोद्भवाः (दशार्हाणां
एयाई पोंडरीगा-इँ होति सेसाइँ इयराई।।१५४॥ सर्वम् 'दसार' शब्दे चतुर्थभागे २४८५ पृष्ठे गतम् ) अस्य गणनया-सङ्ख्यया पौण्डरीक चिन्त्यमानं दशप्रकारस्य चोपलक्षणार्थत्वादन्ये ऽपीक्षवाकादयः परिगृह्यन्ते, एतदेव गणितस्य मध्ये 'रज्जु' रज्जुगणितं प्रधानत्वात्पौण्डरीकं, दर्शयति-ये चान्ये महर्धिमन्तो महेभ्याः कोटीश्वरास्ते दशप्रकारं तु गणितमिदम्-" परिकम्म १, रज्जु २. रासी ३, सर्वेऽपि पौण्डरीका भवन्ति । तुशदस्यानुक्तसमुश्चयार्थत्या- ववहारे ४, तह कलासवले ५, य । पुग्गल ६, जावं तावं ७, त् , ये चान्ये विद्याकलाकलापोपेतास्ते पौण्डरीका इति । घणे य ८ धणवग्ग ६ वग्गे य १०॥१॥" (अस्या गाथाया साम्प्रतं देवगती प्रधानस्य पौण्डरीकत्वं प्रतिपादयन्नाह- व्याख्या 'गणिय' शदे तृतीयभागे ८२४ पृष्ठे गता) संस्था
नानां परमांमध्ये समचतुरस्र संस्थानं प्रवरत्वात्पौण्डरीकमि. भवणवइबाणमंतर-जोतिसवेमाणियाण देवाणं ।
त्येवमेते द्वे अपि पौण्डरीके, शेवाणि तु परिकर्माऽऽदीनि गजे तेसिं पवरा खलु, ते होती पोंडरीया उ ॥१५॥ णितानि न्यग्रोधपरिमण्डलाऽऽदीनि च संस्थानानि 'इतराभवणेत्यादि, भवनपतिव्यन्तरज्योतिष्कवैमानिकानां च- णि' कण्डरीकान्यप्रवराणि भवन्तीति यावत् । तुर्णा देवनिकायानां मध्ये ये प्रवरा:-प्रधाना इन्द्रेन्द्रसामानि- साम्प्रतं भावपौण्डरीकप्रतिपादनाभिधित्सयाऽऽहकाऽऽदयस्ते प्रधाना इतिकृत्वा पौण्डरीकाभिधाना भवन्ति ।
ओदइए उवसमिए, खइए य तहा खोवसमिए अ। साम्प्रतमचित्तद्रव्याणां यत्प्रधानं तस्य पौण्डरीकत्वप्रति
परिणामसनिवाए, जे पवरा ते वि ते चेव ॥१५॥ पादमायाऽऽह
औदयिके भावे तथौपशमिके क्षायिके क्षायोपशमिके कंसाणं दूसाणं,मणिमोत्तियसिलप्पवालमादीणं ।
पारिणामिके सान्निपातिके च भावे चिन्त्यमाने तेषु तेषां जे अ अचित्ता पवरा, ते होंती पोंडरीया उ ॥१५१॥ | वा मध्ये ये 'प्रवराः 'प्रधानाः 'तेऽपि' आदपिकाऽऽदयो कांस्यानां मध्ये जयघण्टाऽऽदीनि दृष्याणां चीनां- भावाः 'त एव' पौण्डरीका एवावगन्तव्याः, तथौदयिके भावे शुकाऽऽदीनि, मणीनामिन्द्रनीलवैडूर्यपद्मरागाऽऽदीनि, र
तीर्थकराः (४ भागे 'तित्थयर' शब्दे गताः ) अनुत्तरोपपात्नानि मौक्तिकानां यानि वर्णसंस्थानप्रमाणाधिकानि, तथा
तिकसुराः,तथान्येशी सितशतपत्रादयः पौण्डरीकाः,ौशिलानां मध्ये पाण्डुकम्बलाऽऽदयः शिलास्तीर्थकृज्जन्माभि
पशमिके समस्तोपशान्तमोहाः, क्षायिके केवलज्ञानिनः, क्षाषेकसिंहासनाऽऽधारा:,तथा प्रवालानां यानि वर्णाऽऽदिगुणो.
योपशमिके विपुलमतिश्चतुर्दशपूर्ववित्परमावधयो व्यस्ताः पेतानि, श्रादिग्रहणाङजात्यचामीकरं तद्विकाराश्चाऽऽभरण
समस्ता बा, पारिणामिके भाव भब्याः, सान्निपातिके भाव विशेषाः परिगृह्यन्ते,तदेवमनन्तरोनानि कांस्याऽऽदीनि यानि
द्विकाऽऽदिसंयोगाः सिद्धाऽऽदिषु स्वबुद्धया पौण्डरीकत्वन प्रवराणि तान्यचित्तपोण्डरीकाण्यभिधीयन्त इति । मिश्र- योजनीयाः, शेषास्तु कण्डरीका इति । द्रव्यपौण्डरीकं तु तीर्थकृच्चक्रवर्त्यादय एवं प्रधानकटकके- साम्प्रतमन्यथा भावपौण्डरीकप्रतिपादनायाऽऽहयूराऽऽद्यलङ्कारालङ्कृता इति ।
अहवावि नाणदंसण-चरित्तविणए तहेव अझप्पे । द्रव्यपौण्डरीकानन्तरं क्षेत्रपौण्डरीकाभिधित्सयाऽऽह
जे पवरा होति मुणी, ते पवरा पुंडरीया उ ॥ १५६ ॥ जाई खेत्ताई खलु, सुहाणुमावाइँ होति लोगम्मि।
• अथवाऽपि भावपौण्डरीकमिदम् । तद्यथा-सम्यग्ज्ञाने देवकुरुमादियाई, ताई खेनाइँ पवराई ॥१५२॥ तथा सम्यग्दर्शने सम्यक्चारित्रे सानाऽऽदिक विनये यानि कानिचिदिह देबकुर्बादीनि शुभानुभावानि क्षे- तथा 'अध्यात्मनि' च धर्मध्यानाऽऽदिके ये 'प्रवराः' प्राणि तानि प्रवराणि पौण्डरीकाभिधानानि भवन्ति । श्रेष्ठा मुनयो भवन्ति, ते पौण्डरीकत्वेनावगन्तव्यास्ततोऽन्ये साम्प्रतं कालपौण्डरीकप्रतिपादनायाऽऽह
कण्डरीका इति । (शानदर्शनाऽऽदीनां महत्वं स्वस्वस्थाने) जीवा भवद्वितीए, कायठितीए य होंति जे पवरा ।
तंदवं सम्भविनमष्टधा पौण्डरीकस्य निक्षेपं प्रदाधुनह ते होंति पोंडरीया, अवसेसा कंडरीया उ ॥१५३॥
येनाधिकारस्तमाविर्भावयन्नाह'जीवाः 'प्राणिनो भवस्थित्या कायस्थित्या च ये 'प्रवराः'।
एत्थं पुण अहिगारो, वणस्सतीकायपुंडरीएणं। प्रधानास्ते पौण्डरीका भवन्ति, शेषास्त्वप्रधानाः कराडरीका
भावम्मि अ समयेणं, अज्झयणे पुंडरीअम्मि ॥१७॥ इति, तत्र भवस्थित्या देवा अनुत्तरोपपातिकाः प्रधाना भव- 'अत्र' पुनदृष्टान्तप्रस्ताव अधिकारो' व्यापारः सचिन्ति, तेषां यावद्भवं शुभानुभावत्वात् , कायस्थित्यां तु मनु- । त्ततिर्यग्योनिकैकेन्द्रियवनस्पतिकायद्रव्यपौण्डरीकेण जल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org