________________
पुमरीय
(६४७) अभिधानराजेन्डः।
पुंरुरीय व्येण व्यवस्थितं प्रासादीयं यावत्प्रतिरूपम् । अत्र चास्मि चतुरः पुरुषान् पश्यति। यत्र च व्यवस्थितानिति,किंभृतान् ?, श तीरे व्यवस्थितस्तं च पूर्वव्यवस्थितमेकं पुरुषं पश्य- त्यक्ततीरानप्राप्तपन्नवरपुण्डरीकान् पङ्कजलावमन्नान् पुनति, किंभूतम् ?-तीरात्परिभ्रष्टमनवाप्तपद्मवरपौण्डरीकमु-- स्तीरमप्यागन्तुमसमर्थान् दृष्ट्रा च तांस्तदवस्थान ततोऽसौ भयभ्रष्टमन्तराल पवावसीदन्तं, हा च तमेवमवस्थं | भिक्षुः एवमिति-वक्ष्यमाणनीत्या वदेत् । तद्यथा-अहो इति पुरुषं ततोऽसौ द्वितीयः पुरुषस्तं प्राक्तनं पुरुषमेवं वदेत्- खेदे णमिति वाक्यालंकारे, इमे पुरुषाश्चत्वारोऽपि अखेदशा अहो इति खेदे । सर्वत्र णमिति वाक्यालङ्कारे द्रष्टव्यः। यो
यावन्नो मार्गस्य गतिपराक्रमज्ञाः,यस्मात्ते पुरुषा एवं शातबऽयं कर्दमे निमग्नः पुरुषः सोऽखेदशोऽकुशलोऽपण्डितो न्तो यथा वयं पद्मवरपौण्डरीकमुत्क्षस्यामः उत्खनिष्यामः, न ऽव्यक्तोऽमेधावी, बालो न मार्गस्थो न मार्गशो नो मार्गस्य
च खलु तत्पीण्डरीकमेवम्-अनेन प्रकारेण यथैते मन्यन्ते तगतिपराक्रमशः। अकुशलत्वाऽऽदिके कारणमाह-यद्यस्मादेष थोत्तव्यम्। अपि त्वहमस्मि भिक्षू रूक्षो यावद्गतिपराक्रमशः, पुरुष एतत्कृतवान् , तद्यथाऽहं खेदशः कुशल इत्यादि भ- एतद्गुणविशिष्टोऽहमेतत् पौण्डरीकमुक्षेप्यामि-उत्खनिणित्वा पनवरपौण्डरीकमुत्क्षेपस्यामीत्येवं प्रतिक्षातवान् । न प्यामि समुद्धरिष्यामीत्येवमुक्त्वा असो नाभिकामेत तां पुचैतत् पनवरपौण्डरीकम्, पवमनेन प्रकारेण यथाऽनेनोत्क्षे. करिणीं न प्रनिशेत् । तत्रस्थ एव यत्कुर्यात्तदर्शयति-ततुमारब्धमेवमुत्क्षप्तव्यं यथाभ्यं पुरुषो मन्यत इति । ततोऽह- स्यास्तीरे स्थित्वा तथाविधं शब्दं कुर्यात् । तद्यथा-ऊर्ध्वमुमेवास्योत्क्षेपणे कुशल इति दर्शयितुमाह-( अहमसीत्यादि स्पतोत्पत, खलुशब्दो वाक्यालंकारे, हे पद्मवरपौण्डरीक !
जाव दोच्चे पुरिसाजाए त्ति) सुगमम् ॥३॥ तृतीयं पुरुषमा तस्याः पुष्करिण्या मध्यदेशादेवमुत्पतोत्पत । अथ तच्छन्दधिकृल्याऽऽह-(श्रहावरे तञ्च इत्यादि) सुगमम् । यावच्चतुर्थः श्रवणादनन्तरं तदुत्पतितमिति । ६ । पुरुषजात इति ॥४-५॥
तदेवं दृष्टान्तं प्रदर्य दान्तिकं दर्शयितुकामः श्रीमन्मसाम्प्रतमपरं पञ्चमं तद्विलक्षणं पुरुषजातमधिकृत्याऽऽह- हावीरवर्धमानस्वामी स्वशिष्यानाहअह भिक्खू लूहे तीरट्ठी खेयन्ने०जाव परक्कमम अन्नतरा- किहिए नाए समणाउसो', अढे पुण मे जाणित भश्रो दिसाओ वा अणुदिसाओ वा आगम्म तं पुक्खरिणं वति, भत्ते ति समणं भगवं महावीरं निग्गंथा य नितीसे पुक्खरिणीए तीरे ठिच्चा पासति तं महं एग पउमव- ग्गंधीओ य बंदंति, नमसति, वंदेवा नमंसित्ता एवं रपोंडरीयं० जाव पडिरूवं, ते तत्थ चत्तारि पुरिसजाए पा- बयासी-किहिर नाए समणाउसो !। अई पुण से सति पहीणे तीरं अपत्तेजाव पउमवरपोंडरीयं णो हव्वाए ण जाणामो समणाउसो ! ति , समणे भगवं मणो पाराए अंतरा पुक्खरिणीए सेयंसि णिसन्ने,तए णं से हावीरे ते य बहवे निग्गंथे य निग्गंथीयो य आ. भिक्ख तं एवं बयासी-अहो णं इमे पुरिसा अखेयन्ना० मंतेत्ता एवं बयासी-हंत समणाउसो ! आइक्खाजाव णो मणस्स गतिपरक्कमण्णू, जं एते पुरिसा एवं मन्ने मि, विभावेमि, किमि, पवेदेमि सअटुं सहेउं सनिमित्त अम्हे एयं पउमवरपोंडरीयं उमिक्खिस्सामो यो य खल, भुओ भुओ उवदंसेमि, सेवेमि । ( सूत्रं ७)॥ एयं पउमवरपोंडरीयं एवं उत्रिक्खेत्तव्वं जहा णं एते पुरि
कीर्तिते कथिते प्रतिपादिते मयाऽस्मिन् शाते उदाहरणे हे
श्रमणाः! आयुष्मन्तोऽर्थः पुनरस्य ज्ञातव्यो भवति भवद्भिः। सा मन्ने अहमंसि भिक्खू लूहे तीरट्ठी खेयने जाव मग्गस्स
पतदुक्तं भवति-जास्योदाहरणस्य परमार्थ यूयं जानीथ, एवगतिपरकमएणू अहमेयं पउमवरपोंडरीयं उमिक्खिस्सा
मुक्त भगवता ते बहवो निर्ग्रन्था निर्घन्ध्यश्च तं श्रमणं भ. मित्ति कह इति वुच्चा से भिक्खु णो अभिकमे तं पुक्खरिणं गवन्तं महावीरं ते निर्ग्रन्थाऽऽदयो वन्दन्ते कायेन, नमस्यन्ति तीसे पुक्खरिणीए तीरे ठिच्चा सई कुजा, उप्पयाहि खलु
तत् प्रहः शब्दैः स्तुवन्ति, वन्दित्वा नमस्थित्वा चैवं वभो पउमवरपोंडरीया! उप्पयाहि,अह से उप्पतिते पउमवर
क्ष्यमाणं वदेयुः । तद्यथा-कीर्तितं प्रतिपादितं ज्ञातमुदाहरणं
भगवता अथे पुनरस्य न सम्यक जानीमः, इत्येवं पृष्टो भगपोंडरीए ॥ (मूत्रं ६)॥
वान् श्रमणो महावीरस्ताग्निम्रन्थाऽऽदीनवं बदेत-हस्तेति (अह भिक्खू लूहे इत्यादि ) अथेत्यानन्तर्य, चतुर्थपुरुषाद- संप्रेषणे । हे श्रमणाः! आयुष्मन्तो यद्भवद्भिरहं पृष्टस्तत्सोयमनन्तरः पुरुषस्तस्यामूनि विशेषणानि-भिक्षणशीलो भि- पपत्तिकमाख्यामि भवतां, तथा विभावयाम्याविर्भावयामि तुः-पचनपाचनाऽऽदिसावद्यानुष्ठानरहिततया निर्दोषाss- प्रकटाथै करेमि, तथा कीर्तयामि, पर्यायकथनद्वारेणेति, हारभोजी.तथा रुक्षो रागद्वेषरहितः,तौ हि कर्मबन्धहेतुतया तथा प्रवेदयामि प्रकर्षण हेतुदृष्टान्तैश्चित्तसन्ततावारोपस्निग्धौ.यथा हि स्नेहाभावाद् जो न लगति तथा रागद्वेषा- यामि । श्रथ वैकार्थिकानि चैतानि । कथं प्रतिपादयामीति भावात्कर्मरेणुन लगत्यतस्तद्रहितो रूक्ष इत्युच्यते । तथा दर्शयति-सहार्थेन दार्शन्तिकेन वर्तत इति सार्थः पु. संसारसागरस्य तीरार्थी, तथा क्षेत्रशः खेदशो वा । पू. करिणीष्टान्तस्तं, तथा सह हेतुना अन्वयव्यतिरेकरूपे4 व्याख्यातानेष विशेषणानि, यावन्मार्गस्य गतिपरा- ण वर्तत इति सहेतुस्तं तथाभूतमर्थ प्रतिपादयिष्यामि, य. क्रमशः . स चान्यतरस्या दिशोऽनुदिशो वाऽगत्य तां पु- था ते पुरुषा अप्राप्तप्रार्थितार्थाः पुष्करिणीकदमे दुरुत्तार ष्करिणीं तस्याश्च तीरे स्थित्वा समन्तादवलोकयन् बह-निमग्ना एवं पक्ष्यमाणास्तीर्थिका अपारगाः संसारसागरमध्यदेशभागे तन्महदेकं पनवरपौण्डरीकं पश्यति । तांश्च स्य तत्रैव निम जन्तीत्येवंरूपोऽर्थः सोपपत्तिका प्रदर्शयि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org