________________
पीऊस अभिधानराजेन्द्र
पीढसप्पि (ण) पाऊस-पीयूष-न० । अमृते, " अमयं च सुहा य पीऊसं।" तत्थ उहाहो-समणो पडिउत्ति। एवं वंचणट्ठा दुटुतादिकयं पा० ना० १८३ गाधा।
पासणतो अहियतरा उडाहपवंचणादोसा भवति । पीडरई-देशी-चोरस्त्रियाम् , दे० ना० ६ वर्ग ५१ गाथा ।
इमे संजमदोसापीडा-पीडा-स्त्री । बाधायाम् , पश्चा० १५ विव० । देहसमु
गंभीरे तसपाणा, पुव्वं ठविते तविजमाणे वा।। स्थवेदनायाम् , पञ्चा०७ विव० । “किं ताए पढियाए, पय
पच्नकम्मे य तहा, उप्फोसणधोवणादीणि ॥४७॥ कोडीए पयालभूताए । जत्थित्तियं न नायं, परस्स पीडा न
गम्भीर गुक्लिं अप्रकाश, तत्थ दुनिरिक्खा कुंथुमादितसा कायब्वा ॥१॥" संथा। "अत्ती विश्रणा पीडा ।" पाइo
पाणा ते विराहेज्जंति, एवं पुबटुविते समणट्ठा ठविजमाणे १६१ गाथा।
वा इमो विद्रुतो-एगस्स रनो पुरतो साहुस्स तव्यनियस्स
या दो साहू भणति-अरहंतपणीयो मग्गो सुद्दिट्ठो, इतरो बुपीडि-पीडित-त्रि० । वेदनाऽभिभूते, “अहिड्यं पीडि
द्धपषीउ ति। एवं तेसिं बहुदिवसा गता, अमायरहो जाव परखं च।" पाइ) ना० १६१ गाथा ।
तेणागच्छंते ताव दोश्रमणा ठवित्ता अंडयाणि पत्थपच्छादिपीट-पीठ-नापासने,भ०२ श० ५उ० दशा०। स्था०। उत्त।
तारिख कयाणि, तब्वनितो पुब्धि प्रागतो अपेहित्ता णिविट्ठो सिंहासनाऽऽदिके,उत्त०१७ अारा RTO | प्रश्न अंधक। साहू आगतो, वत्थं प्रवणीतं, दिट्ठा अंडा, अमासणे पमआसनविशेषे,श्री। पट्टाऽऽदिके,स्था०५ठा०२ उ० । उपा ज्जित्ता णिविट्ठी तुट्ठो राया, एस संमग्गो ति श्रोहाछगणाऽदिमये उपवेशनपट्टे, वृ. ३ उ० । पूर्वविदेहे पुष्क. मितो तब्बनिउ त्ति एतेण निल्लेवि ति चउत्थरसायणा लावतीविजये पुण्डरीकिरायां नग- वनसेनस्य तीर्थ- घा निल्लेवेति । एवं उप्फोसणादि पच्छाकम्मं करेज्ज। करस्य राक्षः सुते, वज्रसेनो हि पूर्वभवे ललिताङ्गो
इमम्मि कारणे अधिटेजानाम देवः व्युत्त्वा कतिपयभवान् कृत्वा विदेहे चिकि
वितियपदमणप्पज्झ,अहिढे अविकोविते व अप्पज्झे । सकसुत आसीत्तत्रायं सार्थवाहसुत आसीत् । प्रा०
रायादिमंतिधम्मी, कहिवादिपराभिश्रोगे य ॥ ४६ ।। म० अ०(वृत्तम् ' उसभ' शब्दे द्वितीयभागे १९१८ पृष्ठे गतम् ) अस्मिन् भवे भ्रातृभिः सह प्रवजितः । पश्चा० १६
राया ममो वा अमचादि इडिमंतो धम्मकही बादी वा विव०। अनन्तरविमानादवतीर्य सुमङ्गलायामृषभदेवेन ज
रायाभियोगादिणा वा अधिटेज्ज । निते बाहुभ्रातरि पुत्रे, प्रा. म. १० । प्रा० चूछ ।
इमा जयणाइचुनिपीडनयन्त्रे, दे० ना०६ वर्ग ५१ गाथा । आसने, पाह०
पीढफलएसु पुच्वं, तस्सऽसतीए उ झुसिर परिभुत्ते । ना० १२० गाथा ।
पागडिएसु पमजिय, भावे पुण इस्सरे णातुं ॥ ५० ॥ पीढग-पीठक-न० । काष्ठमये छगणमये वा प्रासने, दश०
पीठादि अमुसिरे पुव्वं अधि?ति, अमुसिराण असती - ५०१ उ० । ध० । पं० व० । वृ० ।
सिरे अधिटेति, मुसिरा वि जे गिहीतक्खणपुव्वं परिभुत्ता, पीढफलग-पीउफलक-२० । श्रासने, पीठमासनफलकमवए. तत्थ निवसंतो पागडिएसु पमज्जिय निवसति, तत्थ गि. म्भनार्थः। काष्ठविशेषे, दशा १० अ०। (निर्ग्रन्थीनां पीठ- हिवत्थं श्रवणेउं अप्पणो निसिज दातुं अधिोति, रायादिफलकम् 'पासण' शब्दे द्वितीयभागे ४४१ पृष्ठे उक्तम् ) इस्सराणि घरेसु जति पमजते तस्सत्तितो पमज्जति, अ.
जे भिक्खू तणपीढयं वा पलालपीढयं वा छगणपीढयं ध कुकुर ति मन्नति तो पमजति। एवं भावाभावं गाउं पमवा कट्टपीढयं वा वेत्तपीढयं वा परवत्थेणोलणं अहिटेड,
ज्जति ण वा। नि० ५० १२ उ०। अहिलुतं वा साइज्जइ ॥६॥
पीढफलगपडिबद्ध-पीठफलकमतिबद्ध-पुं०। पीठकमासनमा
दिशब्दात्फलकपट्टिकाऽऽदयस्तत्र प्रतिबद्धः। कारणं विनापि पलालमयं तणपीढगं,वेत्तासणगं वेत्तपीढगं, भिसिमादिक
ऋतुबद्धकाले पीठफलकपरिभोगिनि, ग० १ अधि०। ट्ठमयं छगणपीढयं पसिद्धं, परो गिहत्थो, तस्संतिएण वत्थेण
पीढफलगसेज्जासंथार-पीठफलकशय्यासंस्तार-पुं० । काष्ठम. उच्छइयं तं जो साह अहिडेति,निवसतीत्यर्थः। तस्स चउलए, प्राणादिणो य दोसा
यासनशय्याच्छादने, उपा०१०। पीढगमादी आसण, जत्तियमेत्ताउ आहिया सुत्ते ।
पीढमद्द-पीठमर्द-पुं०। पीठं मर्दयित्वा ये प्राप्ताऽऽसन्ना पपरवत्येणोच्छेत्ते, ताणि अहिद्वेति आणादी ॥ ४६॥
विशन्ति ते पीठमर्दाः । आव० १ ० । प्रा० म० ।
राक्षामास्थाने श्रासनाऽऽसीनसेवके वयस्ये, भ० ७ श08 इमे प्रायविराहणा दोसा
उ0। कल्प० । मा0। औ० प्रा० चू०। दुट्ठियभग्गमपाए पडिज, तन्भावणा व से होजा।
पीढया-पीठका-स्त्री० । प्रतिष्ठानपुरमतोल्या बहिर्देव्याम् , पवढेते उड्डाहो, वंचणडा कते अहियं ।। ४७॥ सा च प्रतिदिनचतुष्टयं परिणेतुर्विषयगृखस्य रामो मारपरेण जमासणं अजाणता पडिणीयट्टयाए पंचणा तु- गाथे विवाहवाटिकाग्रामवास्तव्यद्विजाऽऽराधिता प्रस्यतिष्ठट्टियं ठवियं, भग्गं वा ठवियं, एगदुति सब्यपादविरहियं । त् । ती० ३३ कल्प० । वा ठवियं, तत्थ वीसत्थी निविट्ठी पडिज्ज वा, निहोसे पीढसप्पि-(ण) पीठसर्पिन-पुं० । प्रसपेण संचरणशीले प. तम्भावणा वा से होम्जा, पडमाणो वा अवाउडो भवति । इविशेषे, जन्तुर्गर्भदोषान् पी पित्वेनोत्पद्यते, जातो पा
२३६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org