________________
पौढसप्पि (यू)
कर्मदोषा भवति स किल पाणिगृहीतकाष्ठः प्रसर्पतीति
आचा० १ ० ६ ० १ ३० ।
पीडाशीय पीठानीकन० अश्वसेन्ये, स्पा० ५ डा० उ० पीढिया पीठिका - स्त्री० । उपवेशनाऽऽदिस्थानविशेषे, पृ० १ उ०२ प्रक० । “ झालंदी पीढिया ।” पाइ० ना० २६६ गाथा ।
66
39
पी-पीन - त्रि० । उपचिते. जं० २ वक्ष० । जी० । स्थूले, शा० १ ० १ ० । प्रश्न० । पुष्टे, जं०२ बक्ष० । पीवरे, रा०|| शा० । पीण मट्टर मणिज्जगंडलेहा । पीना उपचिता मृष्टा मसृणा रमणीया रम्या गराडरेखा कपोलपाली यासां वाः पीनसह रमणीयनरेखाः जी० ३ प्रति पीस कवोल सभागा ।" पीनौ अकृशोपेतौ मांसलावुपचितौ कपोलदेशी गण्डभागी मुखस्य देशरूपी भागो येषां ते पीनमसल कपोलदेशभागाः । अथवा कपोलपोश भागाः कपो लदेश भागाः कपोलावयवा इत्यर्थः पीना मांसलाः कपोलशभागा येषां ते पीनमांसलकपोलदेशभागाः । जी० ३ प्रति० । "पीरारश्य संठिया ।” पीनं पीवरं रचितं तथा जगत्स्थिति स्वाभाव्यात् रतिदं वा संस्थितं संस्थानं यकाभ्यां तौ पीनरचितसंस्थितौ पीनरतिदसंस्थितौ वा । जी० ३ प्रति० ४ ङ) । " पीरणुन्नयकक्वक्णवत्थिष्परसा ।" पीना उपचितापमा उन्नता अभ्युताः कायदवस्तिरूपाः प्रदेशा यासां ताः पीतकावतीपतिप्रदेशाः जी०३ प्रति०४ अधिo | " रुंदा पीणा धूला य मंसला पीवरा थोरा । पाइ० ना० ७३ गाथा । चतुरस्रे, दे० ना०६ वर्ग ५६ गाथा । पीजि - प्रीणनीय त्रि० । प्रीणयतीति प्रीणनीयम् । "कृ-
उ०
"
लम्" इति वचनात् कर्त्तनीयप्रत्ययः । प्रा० २० परसरुधिरादिधातुसमाकारिणि ००१० पीएचपीनत्व १० स्थूल मा २ पाद
-
-
( १४२ ) अभिधान राजेन्द्रः ।
"
पीवाय पीनायिक-ग० पीना पाया, तया निर्वृतं पीनायिकम् । पामड्डानिर्वृते, ( रटिते ) " पीणाइयविरसरडिय
सदेणं ।" ज्ञा० १ ० १ श्र० । पीणिमा पीनत्व श्री० "स्वस्थ डिमाती वा ॥ ८२ ॥ - । " ॥ १५४॥ इति त्वप्रत्ययस्य स्थाने डिमाऽऽदेशः । स्थूलत्वे, प्रा० २ पाद ।
पीणिय मीणित वि० परिवृद्धे दश०७०
।
पीथड - पीथड - पुं० । अर्बुदगिरितीर्थोद्धारकारके त्यवरिचण्डसिंहपुत्रे, सं० । “तत्त्राऽऽयतीर्थस्योलल्लो, महणसिंहभूः खलु पीथडस्त्वितरस्याभूत्, त्यवरिचर डसिंहजः ॥” ती० ७ कल्प। पीयन पीयक पुं० वृक्षविशेषे राजं पील-पीलन-न० इस्वादेरिव (० ० १ ० ) बन्ने
Jain Education International
।
सकृदीषद् वा प्रेरणे, दश०४ श्र० । प्रश्न | - तदाक्षिप्तवेतसो द पीला पीडा त्री० । वशति वेतसी भावविराधमायाम् रा० ५ ० १ उ० ।
-
पीलाकर- पीडाकर-त्रि० । पीडाकारिणि, सूत्र० १४० ३ ०
१. उ० प्र० ।
पीलिम - पीडिम- त्रि० । पीडावति, दश० ३ श्र० । फीलिप पीडित भ० यन्त्रैरपडे, औ०रा०
उत्त० । प्रश्न० 1
पुंछ
एकास्किपिरोने१पद
पीलु पीलु पु० श्राचा० । अनु० । रूपपूर्णिकायाम् आ० म० १ ० क्षीरे, अनु० बजे, "पोलू गधी मयगलो, पागो सिंधुरी क रे व दोषी ती वा-रोक कुंजरो इत्थी "पा
ना० है गाथा ।
पीलुट्ठ- देशी- पृष्ठे ( दग्धे) दे० ना० ६ वर्ग ५१ गाथा | पीवइत्ता - पीत्वा पानं कृत्वेत्यर्थे, स्था० २ ठा० १ उ० । पीवर - पीवर त्रि० । स्थूले, शा० १ ० ६ श्र० ॥ भ० रा० । महति, प्रश्न० ५ संव० द्वार । शा० । प्रधाने, नि० चू० २ उ० । उपचिते, ज्ञा० १ ० १ श्र० । मांसले, हा० १ ० १ अ० पीचरफोमवरंगुलिया ।" पीवरा उपचिताः कोमला सुकुमारा वराः प्रमाणलक्षणेोपेततया प्रधाना श्रङ्गुलपो यासां ताः पीवरकोमलवराङ्गुलिकाः। जी० ३ प्रति० ४ अधि० ।" रुंदा पीला धूला, य मंसला पीवरा थोरा ।" पाइ० ना० ७३ गाथा ।
पीवरगभा- पीवरगर्भा श्री० । आसन्नाऽऽ सबकालायाम्, श्रीघ० ।
पीवरपकोड - पीवरप्रकोष्ठ-पुं० । अकृशकलाचिके, औ० । पीवरसिरि-पीनरधीक त्रि। उपचितो मलम, अनु । पीवल-पीत भि० विद्युत्पत्र-पीताम्बाः ॥१७३॥
इति स्वार्थे खः। प्रा०२ पाद । "पीते वो ले वा " ॥ ८ ॥ १ ॥२९३॥ पीते तस्य वो वा भवति । स्वार्थे लकारे परे तस्य वः । प्रा० १ पाद ।
पीसंती - पीपंती बी । शिलायां नीलामलकादि प्रत्या म्, पिं० । श्रघ० ।
1
पीसरा पेपण न० घरट्टाऽऽदिना दलने, प्रश्न० १ ० द्वार | नि० चू० । बृ० | सूत्र० ।
पीहेज्ज - स्पृहयेत् - क्रिया । त्रिभिः स्थानैर्देवा अभिलषेयुः स्था ३ डा० ३३० ॥ इतिदेवशब्दे चतुर्थभागे २६०७ पृष्ठे क्रम्) पीहा - स्पृहा स्त्री० । भोगेच्छायाम्,शा० १ श्रु० ६ श्र०। स्था०। पु पु । य० । प्रश्रवणे, श्रा० म० १ अ० । संस्कृतेरान्तःशरीरे, विशे० ।
पुअंड - देशी-तरुणे, दे० ना० ६ वर्ग ५३ गाथा ।
पुअंडा - पौगण्ड - पुं० । श्रवस्थाभेदे, " जुअलो जुन जुश्राणो, पुअंडो बोद्रहो तरुणो ।” पाइ० ना० ६२ गाथा । पुयाइसी- देशी-पिशाचपुडीतायाम्, दे० ना० ६ वर्ग ५४ गा था। उन्मत्तायाम्, दुःशीलायां च । दे०ना० ६ वर्ग ५४ गाथा । । दे० पुचाई- देशी-पुं० तरुणोम्मतपिशाचे ३० ना० ६ वर्ष
८० गाथा ।
पुंगव पुङ्गव त्रि० । प्रधाने शा० १ श्रु० १६ श्र० ! " यिगाओ भवणार्थ, विगाधी" उत्त० २२ प्र० ।
पुंछ - पुच्छ - न० । “ वक्राऽऽदावन्तः ॥ ८१ ॥ २६ ॥ इत्यागमरूपोऽनुस्वाराऽऽगमः । प्रा० १ पाद ।
पुंज पोल्छन- १० जसां हरणे, प्रश्न०२ संघ द्वार
For Private & Personal Use Only
www.jainelibrary.org