________________
पिहनूय
अभिधानराजेन्डः।
पीउम्मत्त पिहन्भूय-पृथग्भूत-त्रि० । मिन्ने, विशे।
पिहुणमिजिया-पिहुणमिञ्जिका-स्त्री.। मयूरपिच्छमध्यवर्तिपिहल-देशी-मुखमारतपूरिततृणवायविशेषे, दे० मा० ६ न्यां मिमिकायाम्, रा०। वर्ग ४७ गाथा।
पिहुय-पृयुक-न० । शास्यादिखाजे, प्राचा० १९०१ चू. १ पिहाण-पिधान-न० । स्थगने, स्था• ४ ठा० ४ उ० । विशे। प्र० ६ उ० । अपगततुषे भुग्नशाल्यादी, प्राचा० १ ० १ सूत्र० । प्राचा। ।
म०७ उ० । इह ये ब्रीहयः परिपकाः सन्तो भ्राधाऽऽदौ भ. पिहाणिमा-पिधानिका-स्त्री०। आच्छादनकाम्, “पिहा- ज्यन्ते, ततः स्फुटिता अपनीतत्वचः पृथुका इत्युच्यते । वृ० णिमा मंडी।" पाइ० ना० २३३ गाथा।
१ उ०२ प्रक०। पिहिम-पिहित-त्रि० । माच्छादिते, तिरोदिमं पिहिनं पिड्यखञ्ज-पृथुकखाद्य-त्रि) । पृथुकभक्षणयोग्ये, "पिडयअंतरिनं।" पाइ० ना० १७७ गाथा।
खजारो सालीश्रो त्ति नो वए।" दश०७०। पिदधत्-त्रि० । स्थगयति, बा० १० १०
पिहल-पृथुल-पि० । अतिपृथुनि, औ० । प्रा०म० । अतिविपिहिय-पिहित-नि० । स्थगिते, पश्चा० १३ विव०।दश। पुले, जं. २ वक्षः। विस्तीर्णे, स्था० १ ठा० । संस्थानभेदे. जीवा० । स्था० । ध। आचाग । कम्बलाऽऽद्यावृतश
"एगे पिहले।” स्था० १ ठा०। ऊर्वोः, 'पिययं विउलं वित्थिरीरे, आचा० १ ० ६ ०२ उ० । सचित्तत्वेन स्थगिते
णं वित्थयं रूविसालं ।" पाइ० ना० ८६ गाथा। उद्गमदोषविशेष, प्रध० २ द्वार । आचा०। (पिहितदोषः पिहुलवच्छ-पृथुलवक्षस्-त्रि० । पृथुलमतिविस्तीर्ण वक्षो. 'एसणा' शब्ने तृतीयभागे ५६ पृष्ठे प्रतिपादितः) दयं येषां ते । विस्तीर्णहृदयेषु, प्रश्न०४ आश्रद्वार। दगवारेण पिहिअं, नीसाए पीढएण वा।
पिहोअर-देशी-तनौ, दे० ना० ६ वर्ग ५० गाथा । लोढेण वा वि लेवेण, सिलेसेण वि केणइ ॥४५॥
पीड-प्रीति-स्त्री० । रुचौ, विशेः । अभिष्वने, द्वा० २३ द्वा० । (दगवारेवत्ति) दकवारेणोदककुम्भेन पिहितं भाजनस्थं
"प्रीतिश्च हितोदया भवति" प्रीतिश्चाभिरुचिरूपा हितोदसन्तं स्थगितम् । तथा (नीसाए त्ति) पेषण्या, पीठकेन वा
या हित उदयो यस्याः सा तथा; भवति । षो०१० विव० । काष्ठपीठाऽऽदिना, लोढेन वापि शिलापुत्रकेण, तथा लेपेन
आव० । प्रति० । पश्चा० । शा० । प्रीतिभक्तित्वे इच्छागतजा. मृल्लेपनाऽऽदिना, श्लेषण वा केनचिजतुसिक्थाऽऽदिनेति
तिविशेषे, ध०१ अधि!"अत्यन्तवल्लभा खलु, पत्नी तकसूत्रार्थः ॥ ४५ ॥
ता च जननीति । तुल्यमपि कृत्यमनयो-र्शातं, स्यात्प्रीतिभतं च उभिदिवा दिजा, समणवाएँ दावए । निगतम् ॥ ५॥" षो०१. विवः । दर्श । अष्ट। ('अनु. दितिनं पडिआइक्खे, न मे कप्पइ तारिसं ।। ४६॥ द्वाण' शब्द प्रथमभागे ३७७ पृष्ठे व्याख्यातम् ) (तं च त्ति) तथ स्थगितं लिप्तं वा सत् उद्भिद्य दद्यापीइअणुद्वाण-प्रीत्यनुष्ठान-न० । “यत्राऽदोऽस्ति परमः,प्रीमणार्थ दायकः, नात्माऽद्यर्थम् सदुद्भिद्य दायको द- | तिश्च हितोदया भवति कर्तुः । शेषत्यागेन करो-ति यश्च तत् चात् । तदित्थंभूतं ददती स्त्रियं साधुर्वदेन मम कल्पते ता- प्रीत्यनुष्ठानम् ॥३॥" इत्युक्तलक्षणे नुष्ठानभेदेषो०६ विव०॥ हरामिति॥४६॥ दश०५१०१ उ०। "गुरुपिहिए चउ- ('अणुदाण' शब्दे प्रथमभागे ३७७ पृष्ठे व्याख्यातम्) गुरु।" पं. चू०१ कल्प । मुद्रिते, वृ० २ उ० ।
पीइगम-प्रीतिगम-न० । प्रानतदेवेन्द्रस्य पारियानिके बिमापिडियच्च-पिहितार्च-पुं० । पिहिता स्थगिताऽर्चा क्रोधज्वाला
| ने, जं०५ विव० । औ० । स्था। येन स तथा । उपशान्तक्रोध, आचा०१६० अ०१ उ०। -पीतिदान-न। हर्षपूर्वके दाने, औ० । प्रीतिदानं पिहिबागामिपह-पिहिताऽऽगामिपथ-न०। पिधत्ते च आ
यद्भगवदागमननिवेदने परमहर्षनिवेदने परमहर्षाभियुक्नेतरे. गामिनो लन्धव्यस्य वस्तुनः पथ आगामिपथस्तमिति ।
| भ्यो दीयते । श्रा० म. १० शा।
यी कचिदागामिपथमिति दृश्यते । क्वचिच "आगामपहं ति" सन चलाभमार्गमित्यर्थः । स्था०२ ठा० ४ उ०। ( अंतरा
पीइधम्मिश्र-प्रीतिधर्मिक-न० । स्थविराच्छ्रीगुप्ताभिर्गतस्य य' शब्द प्रथमभागे ८ पृष्ठे व्याख्या)
चारणगणस्य द्वितीयकुले , कल्प०२ अधि०८ क्षण । पिरियाण-पिधान-म । स्थगने, स्था० ३ ठा० १३०। पीइबद्धण-प्रीतिवर्द्धन-पुंश लोकोत्तररीत्या कार्तिके, जं०७ पिहिचासष-पिहिताऽऽश्रव-पुं० स्थगितप्राणातिपाताऽऽचा- पक्ष। सू० प्र० । ज्यो। "पीश्वद्धणे मासे ।" कल्प०१. श्रवे, “पिहियासवस्स इत्तस्स, पावं कम्मं न बंधा।" यश
धि०६क्षण। ४५०।
पीइमण-भीतिमनम-त्रिका प्रीतिःप्रीणनमाप्यायनं मनसि यपिह-पृथु-नि। सामान्येन विस्ती, विशे०।
स्येति प्रीतिमनाः । भ. श. ३३ उ०मा०। प्रीतियुक्तचि पिहर-पिहर-मनगरभेदे उत्तावादेशीये चम्पानगरीतः ते, कल्प०१ अधि०२क्षण | प्रा० म०1वशा० । भ०। प्रवाणमारा व्यापाराचे पिटु नगरं समायात इति। उत्त० पाई-दशा-तुरामा "न
पीई-देशी-तुरामे, दे० ना०६ बर्ग ५१ गाथा। २१०।
पीउम्मत्त-प्रीतोन्मत्त-वि० । प्रीतेन कनकेन परुतिरथन्यायेपिहुस-पिहस-न । मयूरपिच्छे, रा।
। नार्थात् धातूदेकेणोन्मत्तः प्रीतोन्मत्तः। घूर्णिते,प्रष्ट०१५०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org