________________
पिचित्तए
पिविच पातुम् अन्य जलमभ्यवहर्तुमित्यर्थे, श्री० । पिपलियंड पिपीलिकाएट १०पिपलियंड शब्दार्थे क ल्य० ३ अधि० ६ क्षण ।
पिबीलिया - पिपीलिका स्त्री० पिपीलिया' शब्दार्थ जी० १ प्रति० ।
(६३६) अभिधान राजेन्द्रः |
पिव्व - देशी- जले, दे० ना० ६ वर्ग ४६ गाथा । पिथिल पिच्छिल शि० ।" श्रनादी " ॥ ८ ।४।२६५ ॥ इति मागध्यां वर्तमानस्य छस्य तालव्यशकाराऽऽकान्तः श्वः । सकर्दमे, यत्र पादौ विस्खलति । प्रा० ४ पाद । पिसंगय - पिशङ्गक- त्रि० । पीतवर्णे, " कविलं कपिसं पिंग पिसंगयं कडारं च ।" पाइ० ना० ६३ गाथा । पिसलय-पिशाच धुं "डबरा पुणाही पियवा परेवा - 1 पिसज्ञया भूश्रा य ।” पाइ० ना० ३० गाथा । पिसाच पिशाच धुं०" संचित पिशाचयोधः सह्री वा " ॥ ८ । १ । १६३ ॥ इति पिशाचशब्दस्य पिसिलादेशो वा । प्रा० १ पाद । व्यन्तरदेवभेदे, स्था० ८ ठा० । राक्षसे, स्था० १० ठा० । ते च पिशाचाः षोडशविधाः । तद्यथा - कूष्माण्डाः १, पदकाः २. जाषाः ३, श्रह्निकाः ४, कालाः ५, महाकालाः ६, चो
७.अक्षताल पिशाचाः ६. मुखरायाः १०. धस्तारकाः ११, देहाः १२. विदेहाः १३, महाविदेहाः १४, तू
काः १५, वनपिशाचाः १६, इति । प्रज्ञा० १ पद । श्रा०क० । स० | प्रब० । ( ' ठाख ' शब्दे चतुर्थभागे १७०६ पृष्ठे एषां स्थानमिन्द्रस्यादर्शिषाताम् ) जातित्वात् श्रये पिशाची । कचित्रस्य जः । पिसाजी । प्रा० १ पाद । पिसाय - पिशाचकिन्- त्रि० पिशाचो ऽस्यास्तीति पिशाब की । " पिशाचात्कश्वान्ते " इत्यनेन मत्वर्थीय इन् कश्चान्ते । पिशाचेनाऽकान्तवपुषि भूताऽऽविष्टे, स्या० । पिसायभूय-पिशाचभूत-पुं० । पिशाचवद् भूतो जातो गम
Jain Education International
4
66
कत्वात्समासः। ध्रुवावगुणितशरीरत्वेन मलिनवस्त्रत्वेन भूततुल्ये उत्त० १२० पिसायभूष "पिशाबी हि लौकि । " कानां दीर्घश्मनखरामा पुनका पांशुभिः समभिध्वस्त हुएस्ततः सोऽपि निष्प्रतिकर्मतया रजोदिग्धदेवतया चैवमुच्य ते । उस० पाई० १२ अ० । पिसिभ पिशित न मांसे पिसिद्धं खुशं मंसं" पाइ० ना० ११३ गाथा ।
पिसिज्जमाण - पिष्यमाण- त्रि० । संचूर्यमाणे, जं० ४ वक्ष० । पिसिय- पिशित- न० । पुनले मांसे पृ० ३३० । श्राष० । व्य० । सूत्र० । नि० चू० ।
पिखियाइयो पिशिताऽऽदिभोजिन् त्रि० मांसमयप्रभृतिकायम हिंसके पक्ष १३ विष० । पिसिल्ल - पिशाच- पुं० । ' पिसाच ' शब्दार्थे, प्रा० १ पाद । पशु-पशु-पुं०३०४ अधि । कुमशकजाती ४० नि०
1
पिहरुआ गाभिपह
1
1
पिमुख पिशुन बि० प्रीति शून्य करोतीति पिन - की शब्दनिष्पत्तिः । वृ० १३० १ प्रक० | परगुणासहनतया तदोषो द्वारके, सूत्र० १ ० १६ अ० । उत्त० । पर निन्दके, उत० ५ ० । वृ० ।
पिसुराभेया पिशुन भेदन-नभेद, परस्परं सम् द्वयोः प्रेमच्छेदने, प्रश्न० २ श्राश्र० द्वार० । अथ पिशुनद्वारमाह
पीई सुमति सुखो, गुरुगाई चरह जान लो । लहु उ अव असंता संते, लहूगा लहुगो तिही गुरुयो | (पीई सुखति स ) अलीकामतिराणि वा परदूषणानि भाषमाणः मौर्ति शून्य करोतीति पिशुनी शनि पतिः स च यथाऽचार्थः पैशुन्यं करोति तदा चत्वारो गुरवः, उपाध्यायः करोति चत्वारो लघवः, भिक्षुः करोति करोति मासगुरु शुकः करोति मारुलघु अम्मयाच
"
राह-गुरुगा इत्यादि) चतुसमाचापपाध्यायमिलकरूपाणां पैशुन्यकरणविषयभूतानां कर्तभूतानां यथाक्रमं गुरुकाऽदयां पायलपुमाखः प्रायश्चित्तम् अथ येति प्रकारान्तरोपन्यासे सामान्यतः यतः संयतः संयतेषु प शुन्यं करोति तत्रासति दूषविषये पैशुन्ये चत्वारो तपः सदूषणविषये लघुको मासः । एते एव प्रायश्चित्ते गृविषु गुरुके खास तथा गृहस्थषु असद्धिदाँपै पैशुन्य करोति चत्वारो गुरवः सद्भिः करोति गुरुमासः । वृ० १ उ० १ प्रक० | नि० चू० । श्रव । " पोरच्छो पिसुणों, मच्छरी स्खल सुमुहु य उप्फालो। " पाइ० ना० ७२ गाथा । पिमुखि कथित त्रि० कथिते, " वजीर सिद्ध-सूरउप्फालिन पिसुणिश्रइ साहिश्रयं ।” पाइ० ना० ८३ गाथा । पिसुया पिशुका - स्त्री० । श्रीन्द्रियजीवभेत्रे, प्रज्ञा० १ पद। जीन पिह-स्पृह - धा० । इच्छायाम्, “भियाइ, पिहार।” (भियाद)। स्पृहयति । यद्येवंविधं प्रहरणं मयाऽपि स्यादित्येवं तदभिलपति स्वस्थानगमनं चाभिलपति अथवा पिहा इति श्रक्षिणी पिधत्ते निमीलयति । भ० ३ श० २३० ॥ पृथक-अव्य० मि विशे
पिहं पृथक् श्रव्य० । “ इदुतौ वृष्ट-वृष्टि- पृथस्- मृदङ्ग नप्तके ॥ ८ । १ । १३७ ॥ " इति ऋत इत्वम् । प्रा० १ पाद । " वा स्वरे मश्च ॥ ८ । १ । २४ ॥ इत्यनेन बाहुलकत्वात् कस्य अनुस्वारो वा । विभिन्ने, प्रा० १ पाद । नि० चू० । विशे० । पिहंड - देशी वाद्यविशेष विवर्णयोः, दे० ना० ६ वर्ग ६ गाथा ! पिहजण - पृथग्जन - पुं० । सामान्यजने, स्था० ३ ठा० १३० ॥ पिहड - पिटर - पुं० । “ पिठरे हो वा रच डः " ॥ ८|१| २०१ ॥ इति पिठरशब्दे ठस्य हः। तत्सन्नियोगे व रस्य डः । 'पिहडो' पिठरो । प्रा० १ पाद । स्थास्याम्, उपा० ७ श्र० । यत्र प्रभू: तजनयोग्यं धान्यं पच्यते । जी० ३ प्रति० १ अधि० २३० । पिहत्तत्र्यागामिपह- पिधत्तश्रागामिपथ - न० । अन्तरायकअंतराय शब्दे मर्मभेदे, स्था० ३ ठा० १ उ० । ( व्याख्या प्रथमभागे ६८ पृष्ठे गता ) ।
For Private & Personal Use Only
-
www.jainelibrary.org