________________
पियंत्रदा
पिनंवदा -मियम्बदा - श्री० | सिद्धार्थराज दास्याम्, “ अस्मि अवसरे (पीर-जन्मसमये ) राहो, दासी नाना प्रियम्बदा । पुत्रजननोदन्तं गत्या शीमं न्यवेदयत् ॥ १ ॥ कल्प १ अधि० ५ क्षण । पियकारिणी प्रियकारिणी खी० भगवतो महावीरस्य मा तरि, कल्प० १ अधि० ५ क्षण । पिषगंधच प्रियगान्धर्व्य त्रि० गीतप्रिये प्रति० ।
( १३६ ) अभिधान राजेन्खः ।
-
पियग्गंथ -- प्रियग्रन्थ - पुं० । स्थविरसुस्थित सुप्रतिबुद्धयोः पशिष्याणां द्वितीये, कल्प० । प्रिवन्धकथा - (पियथेत्ति ) एकदा त्रिशतजिनभवनचतुःशतलौकिकप्रासादाष्टादशशत विशि छतवणिमोदनवशता :रामसरात वापीद्विशतकूप सप्तशत वागारविराजमाने अजमेरुनिकवनि सुभटपाल भूपाल संबन्धिनि दर्षपुरे श्रीप्रियग्रन्थसूरो अभ्येयुः तत्र चान्यदा द्विजैयगे छागो हन्तुमारेभे तैः श्राद्धकरार्पितवासक्षेप तं छा - गमागत्याम्बिकाऽभिष्ठिता, ततः स छागो नमसि वा
।
"
बभाग -
" इनिष्यत न मां बनीतायात मा छन । युष्मद्वन्नियः स्यां चेत् तदा इम्मि क्षणेन च ॥ १ ॥ यत्कृतं रक्षां कुपिते हनुमता तत्करोम्येष वः स्वस्थः, कृपा चेन्नान्तरा भवेत् ॥ २ ॥ यावन्ति रोमकूपाणि पशुगात्रेषु भारत ।। तार्षसहस्राणि पच्यन्ते पशुचातका ॥ ३ ॥ यो दद्यात् काञ्चनं मेरुं कृत्स्नां चैव वसुन्धराम । एकस्य जीवितं दद्या- न च तुल्यं युधिष्ठिर !॥ ४ ॥ महतामपि दानानां कालेन दीयते फलम् । भीताऽभयप्रदानस्य, क्षय एव न विद्यते ॥ ५ ॥ " इत्यादि । " कस्त्वं प्रकाशयात्मानं तेनोकं पायको ऽस्म्यहम् । ममेनं वाहनं कस्मा-त्रियांस पशुं वृथा ॥ १ ॥ इद्दास्ति श्रीप्रियग्रन्थः सूरीन्द्रः समुपागतः । तं पृच्छत शुभं धम्मै, समाचरत शुद्धितः ॥ २ ॥ यथा चक्री नरेन्द्राणां धानुष्काणां धनञ्जयः । तथा धुरि स्थितः साधुः, स एकः सत्यवादिनाम् ॥ ३ ॥ " ततस्ते तथा कृतवन्तः । कल्प० २ अधि० ८ क्षण ।
-
पियजण प्रियजन - पुं० । मित्रजने प्रश्न० ३ श्रध० द्वार । पियजीव ( ) मयजीविन् चि जीवितुकामे, "सच्चे ग । पाणा पिवाया सुहसाया दुक्खपडिकूला अप्पियवहा पियजीषिणो जीविकामा सव्वेति जीवियं पियं" सर्वे. प्राणिनो जन्तवः प्रियमायुर्येषु ते प्रियायुषः, ननु च सिद्धैभिवा न हि ते प्रियाऽऽयुषस्तद्भावात् नैष दोषो यती शुक्पादन प्राशस्योपरित मह जीवादिशव्युदासेन संसारमा पक्षखामि यत्किञ्चित् पाठान्तरं वा"सब्वे पाणा पियायया" आयत श्रास्माऽनाद्यन्तत्वात्स प्रियो येषां ते तथा सर्वेऽपि प्राणिनः प्रियाऽऽत्मानः । आचा० १ ० २ ० ३ ० ।
पिबद्ध या प्रियार्थता पिपख पान-न
Jain Education International
प्रीत्यर्थे ०११ ० ११४० ॥ दुङपनोदाय जलस्याभ्यवहरये पिं० ।
पियसुदंसण
।
पियदंसण- मिवदर्शन चि० प्रियं प्रेमकारि दर्शनं यस्य स प्रियदर्शनः सू० प्र०१० पाहु चं०प्र० प्रियं दर्शनं रूपं यस्य स तथा । भ० ११ श० ११ उ० । नि० चू० । प्रियं प्रेमावहं दर्शनं यस्य । प्रश्न० ४ श्रश्र० द्वार । वल्लभदर्शने, कल्प० १ अधि० १ क्षण । प्रेमकारिदर्शने, भ० १६ श० ६ उ० । प्रेमजनकारे, विपा० २ ० १ अ० । श्र० । मेरुपर्वते, स० १६ सम० । धातकीखण्डार्द्धदेवे, स्था० १० ठा० । जी० । द्वी० । जीत० । पियदंसणा - प्रियदर्शना-श्री० । अनवद्याङ्गथपरनामिकायां भगवतो महावीरस्य दुहितरि श्र० म० १ श्र० । श्रा० चू० । श्राचा० । श्र० क० । उत्त० । विशे० । ( सा च स्वभर्त्तरि जमाली मृते सहस्रपरिवारा प्रमजिता इति जमालिश तृतीयभागे १४०६ पृष्ठे उक्तम ) साकेतनगरराजस्य चन्द्रावतंसकस्य भार्यायां सुदर्शनासपत्न्याम् श्रा० म० १ ० । पियदढधम्म- प्रियहदधर्मन् पुं० । प्रियः प्रतिस्थानं स्थिरो विस्पष्यविमोचनाद् धर्मः श्रुतचारित्राऽऽमको यस्य सः प्रियदधर्म । प्रियधर्मत्वरधर्मत्वयति पा० १२ विव० ।
f
,
,
पियधम्म- प्रियधर्मन् पुं० प्रियो धर्मों यस्य तन प्रीतिभावेन सुखेन च प्रतिपत्तेः स प्रियधर्मा । स्था० ४ ठा० ३ उ० । प्रिय इष्टो धर्मो यस्येति प्रियधर्मः । श्रघ० । धर्मप्रिये, शा० १ श्रु० ८ श्र० । व्य० ॥ प्रव。 । स्था० । धर्मश्रद्धालौ,' बृ० १ उ० २ प्रक० । एकान्तवल्लभ संयमानुष्ठाने, व्य० १ उ० । श्रा० म० । बृ० । तीव्ररुची, पं० ० ५ द्वार । पियमा प्रियतमा श्री० फलिन्याम् फलिणी पियमा 1 पियंगू य ।” पाइ० ना० १४४ गाथा । पियमाहवी - मियमाधवी स्त्री० । कोकिलायाम्, “पियमाद्दवी परहुआ : कलयंठी कोइला वणसवाई ।” पाइοना०४२ गाथा । पियमित्त प्रियमित्र न० सह पांशुक्रीडिता सू० १०
१० ० । त्रयोविंशभवे वीरजीवे, स च अपरविदेहे सूकायां राजधान्यां धनञ्जयस्य राम्रो धारिण्या देण्याः कुक्षौ चतुरशीतलक्षपूर्वायुः प्रियमित्रनामा चक्रवर्ती बभूव कल्प अधि० २ क्षण । आ० चू० । प्रा० क० । षष्ठबलदेवपूर्वभयधर्माचा ति० स०
,
पियय मियक- पुं० । असनपये वृक्षभेदे श्री० । पिययम-मियतम- पुं० परी पिययम- प्रियतम - पुं० । पत्यौ, " रमणो कंतो पराई, पाणसमो पिययशो दओ ।" पाइ० ना० ६१ गाथा ।
पियरक्खिया- पितृरक्षिता- स्त्री० । पिनाऽकार्यानिवारितायाम्, औ० ।
- । पियरुव प्रियरूप वि० प्रीतिकारिस्वरूपे, विपा० २००
१ प्र० ।
पियसह - पितृसख- पुं० । पितृवयस्ये, आ० म० ९० ॥ पिपपपणचचरी प्रियवचनवारी श्री मिष्टवाणीमयम् सं०
पियसुदंसस - प्रियसुदर्शन-पुं० । शोभनदर्शने, स्था० २ ढा०
४ ३० ।
For Private & Personal Use Only
"
www.jainelibrary.org