________________
पियहुत अभिधानराजेन्दः।
पिवासापरिसह पियहत-प्रियहत-न० । अभिमुखार्थे हुतशब्दः। प्रियाभिमु- पिल्लण-प्रेरण-न० । पारुढस्य पुंसोऽभिमुख दर्शनधाधनाखे, प्रा. २ पाद ।
दिना संशाकरखपूर्वके प्रवर्तने, अं०३ पक्षः। पिया-पिया-स्त्री० । दयितायाम् , सूत्र।
पिल्लरी-देशी-गण्डुसंशक-तृणचरि-धर्मेषु , २० ना० ६ "प्रियादर्शनमेवास्तु, किमन्यैर्शनान्तरैः।
वर्ग ७६ गाथा। प्राप्यते येन निर्वाणं, सरागेणाऽपि चेतसा ॥१॥" सूत्र०१ पिलि-पिलि-स्त्री०। यानभेदे, खाटानां यदुपभ्राणं रुढं तद. १० ३ १.४ उ०।
न्यविषयेषु पिक्षिरित्युच्यते । दशा०६०। " स्नानाऽऽदिसर्वाङ्गपरिष्क्रियायां,
पिन्ह-देशी-लघुपक्षिणि, दे० ना० ६ वर्ग ४६ माथा । विचक्षणःप्रीतिरसाभिरामः ।
पिव-इव-अव्य-"मिव पिव विव व्य व विनश्वार्थे वा" विश्रम्भपात्रं विधुरे सहायः,
२॥१८॥ तीवार्थे पिवप्रयोगः।'चंदणं पिव ।' प्रा०२पाद । कोऽन्यो भवेन्नूनमृते प्रियायाः॥१॥" कल्प०१अधि०७क्षण। पिवडत्ता-पीत्वा-श्रव्य पानं कृत्वेत्यर्थे, स्था० ३ ठा०२ उ०। राजगृहनगरवास्तव्यभार्यायाम्, नि०१ शु० ४ वर्ग१०।
पिवासा-पिपासा-स्त्री० । पातुमिच्छा पिपासा । सूत्र०१ पितृ-पुं०। पाति रक्षत्ययमिति पिता। उत्त० १ ० ।
शु० ३०१ उ० । कातातिरेके, उपा० २५० औ० । जजनके, सूत्र १ श्रु०६ अ० । जनको जनयिता यो वीजं नि
लपानेच्छायाम् , शा०१ श्रु०६ अ० तृषि, स्था० १० ठा। षिक्तवान् । जं०२ वक्ष०। जीत "जनिता चोपनेता च, सापा० म०1" तरहा तिसा पिवासा।" पाइ० ना० यस्तु वियां प्रयच्छति । अन्नदाता भयत्राता, पञ्चते पितरः १३३ गाथा। स्मृताः॥१॥"शा०१ श्रु०१८ ० ।
पिवासापरिसह-पिपासापरिषह-पुं० । परिषद्यमाणा पिपासा पियाउमा-प्रियाऽऽयुष-पुं० । प्रियमायुर्वेषां ते प्रियाऽऽयुषः।
पिपासापरीषहः । प्रव० ८६ द्वार । प्रा० म० । अपारदे. जीवितप्रिये, प्राचा० १७०२ १०३ उ०।
वनेन पिपासापरिदवनसहने, पं० सं० ४ द्वार । " पिपापियामह-पितामह-पुं० । पितुः पितार, ब्रह्माणि चतुर्मुखे, | सितः पथिस्थोऽपि, तत्ववित् दैन्यवर्जितः । शीतोदकं ना. "कमलासणो सयंभू, पिया (आ) महो चउमुहो य पर
भिलषेत्, मृगयेत्कल्पितौदकम् ॥१॥" आ० म० १०। मिट्ठी । थेरो विही विरिंची, पयावई कमलजोणी य॥१॥"
प्रश्न। " पिपासितः पथिस्थोऽपि, तत्त्वविदैन्यवर्जितः। न पाइ० ना०३ गाथा । आचा। श्राव । प्रा० म०।
शीतमुदकं वाञ्छे-देषयेत्प्रासुकोदकम् ॥१॥"ध० ३ अधिः। पियायय-प्रियाऽऽयत-पुं०। आयत आत्मा आत्मनोऽनाद्यन
एतदेव सूत्रकृदाहन्तत्वात् प्रियो येषां ते तथा । प्रियाऽऽत्मकेषु, " सम्वे पाणा
तो पुट्ठो पिवासाए, दुगुंछी लद्धसंजमे ।। पियायया।" प्राचा०११०२ १०३ उ० ।
सीओदगं न सेवेजा, वियडस्सेसणं चरे ॥४॥ पियाल-प्रियाल-पुं० । वृक्षभेदे, जं०४ वक्षः । “चारं पिया
(तश्रो पुट्ठो ) तत इति तुत्पषिहात्तको वा उक्तविशेषलो
भिक्षुः, स्पृष्टोऽभिद्रुतः, पिपासयाऽभिहितस्वरुपया (दुगुग्छी लं।" पाइ० ना०२५७ गाथा।
ति) जगुप्सी, सामर्थ्यादनाचारस्येति गम्यते,अत एव लब्धोपिरडी-देशी-शकुनिकायाम् , दे० ना० ६ वर्ग ४७ गाथा। ज्याप्तःसंयमः पश्चाऽऽश्रवाऽऽदिविरमणात्मको येन स तथा, पिरिपिरिया-पिरिपिरिका-स्त्री० । कोलिकपुटकावनद्धमुखे। पाठान्तरं वा-" लज्जसंजमे त्ति" लज्जा प्रतीता संयम उवंशाऽऽदिनलिके वाद्यविशेषे, भ०५ श०४ उ०। आचा० ।
क्तरूपः, एताभ्यां स्वभ्यस्ततया सात्मीभावमुपगताभ्यामनन्य "पिरिपिरिया ततोणं सलागातोसुसिराम्रो जमलामो सं- इति स एव लज्जासंयमः । पव्यतेच-" लज्जासंजए ति" घातिजं ति मुहसूले एगमुहा सा संखागारेण घाइजमापी
तत्र लज्जया सम्यग्यत्तते कस्य प्रत्यारतो भवतीति लज्जासंजुगवं तिमि सहे पिरपिरती करेंति । अझ भणंति-गुं
| यतः सर्वधातूनां पचाऽऽदिषु दर्शनात्।स एवंविधः किमित्याजाएण वा भंडणा भवति ।" नि० चू०१७ उ० ।
ह-शीतं शीतलं, स्वरूपस्थतोयोपलक्षणमेतत् , ततः स्व
कीयाऽऽदिशखानुपहतम् अप्रासुकमित्यर्थः। तच तदुदकंच पिरिली-पिरिली-स्त्री०। तृणरूपवाविशेषे, जी. ३ प्रति०४
शीतोदकं,न सेवेत म पानाऽऽदिना मजेत्किंतु-(विपरउ०। मि०पू०। गुच्छविशेषे वनस्पतिभेदे, प्रक्षा.१पाद ।
स्स लिविकृतस्य वक्ष्यादिना विकारं प्रापितस्यामासुकस्येपिलक्खु-प्लच-पुं० । पिप्पलभेदे, नि० चू. ३ उ० । प्र- ति यावत्। प्रक्रमादुदकस्य (पसणं ति) चतुर्थ्य द्वितीया। मा०स०।
ततश्चषणाय गवेषणार्थ चरेत्तथाविधकुलेषु पर्यटेत् । अथपिलण-पेशी-पिच्छिले देश, देना०६ वर्ग ४६ गाथा। पा-एषणाम् एषणासमिति चरेत् चरतेरासेवायामपि दर्शना
त पुनः पुनः सेवेत । किमुक्तं भवति?-एकवारमेषणाया भयपिलुटु-प्लष्ट-त्रि०। “लात्"॥८१।२। १६ ॥ इति अन्त्य.
सावपि न पिपासाऽतिरेकतोऽनेषणीयमपि गृएहंस्तामुहस्थव्यम्जनात् पूर्व कारः। दग्धे, मा.९पाद ।
येद् इति सूत्रार्थः। पिद्धग-पिचक-पुं० । रानीबालके, व्य०२०।
कदाचिजनाकुल एव निकेतनाऽऽदी बजातः स्वस्थ एवं पिदिन-चिप्स-पि० । उत्क्षिप्ते, “विच्छूटं उच्छितं, पपल्लि चैवं विदधीतेत्यत आह- . पिक्षि गलरियम।" पाई. ना०८३ गाथा।
| छिमावाएम पंथेसु, पाउरेसु पिवासिए । ..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org