________________
(६५) वित्विज्जमाण अभिधानराजेन्द्रः ।
पियंगुवमाम पित्थिजमाण-प्रार्थ्यमान-त्रि० । कान्त्यादिगुणहेतुभूतैः प्रा. पिप्पली-पिप्पली-स्त्री० । कणानामके औषधद्रव्ये, भाचा०२ यमाने. औ०।
शु०१०१०० उ०पश्चा। "पिलक्लू पिप्पलभेदो, पिध-पृथक्-अव्य० । " इवुती वृष्ट वृष्टि-पृथक्-मृदा-जप्त. सो पुण इत्थियाभिहाणा पिप्पली भन्नति।" मि०पू०३७०। के" ॥८।१।१३७ ॥ इतन्यमुत्वं च । प्रा० १ पाद ।" पृथ- पिप्पिया-पिप्पिका-स्त्री० । दन्तमले, नं०। कि धो धा"॥८१॥१८॥ इत्यनेन यस्य धःप्रा.१ पाद ।
पिम्म-प्रेमन-न० । मेहे, " नेहो पिम्मं रसोय अणुरानी।" "भम्स्यम्यम्जनस्य" ॥ ८।१।११।। कलुक, बहुलाधिकारात् घा कस्य मः" प्रा०१पाद।।
पाइ ना० १२० गाथा। पिपीलियंड-पिपीलिकाण्ड-न० । कीटिकाएडे, कल्प०३ म. पिय-प्रिय-त्रि०। प्रेमविषये, स्था० ८ ठा०नि०मा. धि०६क्षण।
यिते, सूत्र०१० १५५०प्रदेण्ये.हा०११०८मक.
रूप० । भाटे, उत्त०१मापात्मनो हिते,उत्त०२५०. पिपीलिया-पिपीलिका-स्त्री०। कीटिकापरनामके त्रीन्द्रिय
वशा०। प्रेमकर्तरि.हा०१० १२५०। चं० प्र०।दश। जीवभेदे, जी०१ प्रति०। प्रा०म० । प्रहा। प्राचा० । उत्त०। । प्रेमावहे, स्था०६ ठा० । प्रेमोस्पावके, स्था• १ ठा० । प्रेम. पिप्पा-देशी-मशकोन्मत्तयोः, दे० ना० ६ वर्ग ७८ गाथा । निबन्धने, रा०प्रीतिकरे, इन्द्रियाऽऽहादके, स्था०२ ठा०३ पिप्पडा-देशी-ऊर्णापिपीलिकायाम्,देना०६ वर्ग ४८ गाथा।
उ०। द्रष्णामानन्दोत्पादके, रा०। सर्वजनाऽऽनन्दके, दर्श
५ तव । औ० । वामे, औ०। पिप्पडिय-देशी-यत्किञ्चित्पठित, दे. ना. ६वर्ग ५० गाथा।
पियंकर-प्रियकर-पुं० । प्रियमनुकूलं करोतीति प्रियङ्करः। कपिप्पय-पुं०।पिशाचे, " ढयरा पुणाइणो पि-प्पया परेया
| थश्चित्केनचिदपकृतोऽपि न तत्प्रतिकूलमाचरति, किन्तु ममपिसल्लया भूत्रा।" पाइ० ना.) ३० गाथा ।
व कर्मणामयं दोष इत्यवधारयन्नप्रियकारिण्यपि प्रियमेव थे. पिप्पर-देशी-वृषभ-हंसयोः, दे० ना० ६ वर्ग ७६ गाथा। मृते यः, तस्मिन्नेतादृशे अनुकूलाऽऽचरणे, उत्त० ११ १०। पिप्पल-पिप्पल-न० । अश्वत्थे, “पिप्पलं आसत्थं " पाइ० पियंकरकर-प्रियङ्करकर-पुं०। प्रियङ्करहस्ते, पा०क०। ना० २५८ गाथा।
"विदेहे पश्चिमाऽऽशस्थे. क्षितिमण्डलमण्डनम् । पिप्पलग-पिप्पलक-पुं०। इस्वक्षुरे, विपा०१ श्रु०६ पाश्रो. क्षितिप्रतिष्ठितं नाम, नगरं सुप्रतिष्ठितम् ॥१॥
प्रियङ्करकरस्तत्र, राजा राजेव विश्रुतः। घ०। पात्रमुखाऽऽदिकरणाय लोहमये (ध.३अधि०) किञ्चिद् वक्रे खुरविशेष, पितुरप्रे, वृ. ३ उ०। जीत० । सू.
शुचिः कुवलयोल्लासी, प्रसन्नचन्द्रनामकः ॥२॥" श्रा०क०
१०। (तत्कथा ' पसक्षचंद' शब्देऽस्मिन्नेव भागे ८११ पापाचा जे भिक्खु पिप्पलगस्स उत्तरकरणं अमउत्थिएण वा।
पृष्ठे समुक्ता) गारथिएण वा कारेइ, कारंतं वा साइजइ ॥१६॥
पियंग-पित्रङ्ग-न । पितुर्जनकस्याङ्गाम्यवयवाः पित्रमानि ।
प्रायः शुक्रपरिणतिरूपेषु पिनवयवेषु, " तो पियंगा पसपिप्पलगणहत्येणं, सोधणए चेव होंति एवं तु ।
ता। तं जहा-अट्ठी, मिंजा, केसमंसरोमनहे।" स्था० ३ ठा० रणव पण णाणतं, परिभोगे होति णायचं ॥ १८३॥ १०॥
पिपलगणहत्थे णं य कम सोहणे एकके चउरी सुत्ता, गाभ-प्रियङवाभ-त्रिका प्रियङ्गुः फालनातकस्त अत्थो पूर्ववत् । परिभोगे विसेसो इमो
नीले, प्रव० २७ द्वार । “पासो मझी पियंगाभा ।" स्था०२ वच्छं छिंदिस्सामि, ति जाइउं पादछिंदणं कुणति। ।
ठा०४उ०॥ अधवा वि पादछिंदण-काहिंतो छिंदती बच्छं ॥१८४||पियंग-प्रिया-पु०। श्यामापर्याये फलिनीतरी, प्रव० ३० द्वाणक्खं छिदिस्सामि, ति जाइउं कुणति सल्लमुद्धरणं । राजा प्राचा।पञ्चमजिनस्य चैत्यवृक्षः। स । चम्पायां अहवा सल्लुद्धरणं, काहिंतो छिंदती णक्खे ॥१५॥ मित्रप्रभराजामात्यधर्मघोषभार्यायां धनमित्रसार्थवाहसुतसुपिप्पलगेण णक्खछ्यणाणं अप्पणे इमा विधी
जातानुकारिकायाम्, श्रा० क०४०। श्रा००। श्राव। मज्झ व गेरिहत्ता णं, हत्थे उत्ताणयम्मि वा काउं। । ('संवेग' शब्दे कथा) वर्धमानपुरे धनदेवसार्थवाहमार्या.
याम्, अञ्जूमातरि, स्त्री० । विपा० ११०१०१०। “पियंभूमीए व ठवेउं, एस विधी होति अप्पणणे ॥१८६॥
गुलो कंगू।" पाइथ्ना० २५६ गाथा। “फलिणी पियमा पिउभयतो धारणसंभवा मज्झे गेरहेऊण अप्पेति, सेसं कंठं।
यंगू या" पाइ० ना० १४५ गाथा। कम्मं सोधिस्सामि, त्ति जाइतुं दंतसोधणं कुणति । पयंगलिया-प्रियङ्गलिका-स्त्री०। ब्रह्मदत्तभार्याया रत्नावत्याः अहवा वि दंतसोधण, काहंतो सोहती कस्मे ॥ १८७॥
सख्याम् , उत्त० १३ अ०। लाभालाभपरिच्छा, दुल्लभ अवियत्त सहस अप्पणणे ।
पियंगुवमाभ-प्रियङ्गवर्णाभ-त्रि० । प्रियङ्गुवर्णा इवाऽऽभा वारससु वि सुत्तेसु अ, अवरपदा होंति णायव्वा।।'ll
छाया येषां ते तथा। प्रियङ्गुश्यामेषु, भा० म०१० नील नि.व.१०।
वर्षे, प्रा००१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org