________________
पिड
पित्तिवस
66
19
1
पृष्ठ-न०।" पृष्ठे धाऽनुत्तरपदे ॥ ८११२६ ॥ इति हस्य पिडियापिटिका स्त्री० मजूषायाम् ० ० ४ ० दुः । प्रा० १ पाद । पश्चाद्भागे, स० ३४ सम० । पिपृष्ठतम् अव्य० पश्चाद्भागे, स० ३४ सम० पृष्ठदेशमानित्यस्यर्थे, उत्त० १ अ० । सूत्र० । “अहं पिटुओ किया।" पृष्ठतः कृत्वाऽनादृत्य । सूत्र० १ ० १५ अ० । “पिटुना कडा।" पृष्ठतः कृत्वा, परित्यक्त्वेत्यर्थे, सूत्र ०१ ० ३ ०४७० ॥ पित- पृष्ठान्तन० ६४० पिट्टी अंतं पिते।" अपान
द्वारे, नि० ० ६ उ० । गुदे, दे० ना० ६ वर्ग ४६ गाथा । पिट्ठकरंडग- पृष्ठकरण्डक न० । पृष्ठवंशवर्युनते अस्थिमण्डे पांशुलिकायाम्, जं० २ वक्ष० । तं० । जी० । अणु० । पिखउरा दे० ना० ६ वर्ग ५० गाथा । पिखरिया श्री० । मदिरायाम्" बिटसुरा परि महरा ।" पाइ० ना० २११ गाथा ।
(२४) अभिधानराजेन्द्रः ।
पिट्ठचंपा - पृष्ठचम्पा - स्त्री० । चम्पानगरीपृष्ठतोऽतिसमीपनगर्याम्, तत्र त्रीणि वर्षारात्राणि वीरप्रभुः कृतवान् । कल्प १ अधि० ६ क्षण । ( ' चंपा ' शब्दे तृतीयभागे ९०६८ पृष्ठे कएप उक्तः )
पिट्ठपणा - पिष्टपचनक- न० । सुरार्थ पिष्टपचनकं यत्र सुरास स्थानाय पिष्ठं पच्यते तत् पिष्टपचनकम् । भाजने जी० ३ति० १ अधि० २ उ० ।
पिट्टि सी० पृष्ठ १० "स्वराणां पराः प्रायोप १ ४ । ३२८ ॥ इत्यकारस्येकारः । प्रा० ४ पाद। "वेमाजल्या. द्याः स्त्रियाम् ॥ ८ । १ । ३५ ॥ इति स्त्रीत्वं वा । 'पिट्ठी, पिंटू ।' प्रा० १ पाद । शरीराङ्गभेदे, प्रश्न० ।
पिडिया पृष्टिचम्पा - स्त्री०
[पम्पासमीपनगरीभेदे आ
-
म० १ अ० । प्रा० चू० ।
66
पिङ्किमंस- पृष्ठमांस-पुं० । परोक्षस्प दूषणा55 विष्करणे, मन० २ श्र० द्वार पिट्ठिमंसं न खाइजा " पृष्ठमांसं परोक्षदोषकीर्त्तनरूपं न खादेन्न भाषेत । दश० ८ श्र० । पिट्ठिमंसिय-पृष्ठांसिक पुं० पराङ्मुखस्य परस्यावर्णवादकारिणि स०२० सम० अगुणभाषिणि, दा० अ आव० ।
"
पिट्ठिवंस- पृष्ठवंश-पुं॰ । पृष्ठमध्यवंशके, ग० १ अधि० । पिट्ठी - पैष्टी - स्त्री० । व्रीह्यादिधान्य क्षोदनिष्पन्नायां सुरायाम्,
वृ० २ उ० ।
पिडग-पिटक - न० । वंशमये पात्रे, “ भोयणापडयं करेद्र ।" भोजनस्थाल्याधारभूतं वंशमयं पात्रं पिटकं, तत्करोतीत्यर्थः । ज्ञा० १० २ श्र० । “गणिपिडए ।" गणिन श्राचार्यस्य पिटकमिव पिटकम् । बगिज इव सर्वस्वस्थानं गविषिटकम् । स्था० १० ठा० । श्री० । सूत्र० । अनु० । वृ० । नं० स० चन्द्रद्वये सूर्यये च ही चन्द्रो हो स एकं । । पिटकमुच्यते सू० प्र० १० पा००० (तानि कि वन्तीति जोसिव' शब्दे चतुर्थभागे १५६२ पृष्ठे उक्तम् ) ' पिडा- देशी सख्याम, दे० ना० ६ वर्ग ४६ गाथा ।
Jain Education International
पिढर- पिठर- पुं० । भाण्डे, " पिठरो मठरी य कोलंबो। " पाइ० ना० १७२ गाथा । " ठोढः " || ८ | १ | १६६ ॥ इति ठस्य ढः । प्रा० १ पाद । पिठरग-पिठरक-पुं० । उखायाम्, आचा० २ ० १ ० १ अ०११ ४० गागलि कुमारपितरि उस० पानी नगरी तत्र शालनामा राजा, महाशालनामा भर्त्ता, तत्पुत्लो गागलिः। उत्त० १० अ० । ती० । प्रा० म० ।
"
पिणद्ध - पिनद्ध - त्रि० । परिहिते, शा० १० २ ० । ० । औ० । विपा० । यन्त्रिते, तं० । बजे, रा० । शा० । “ पिण्द्धगेवेज्जविमलवरचिंधपट्टे " पिनद्धं परिद्दितं प्रैवेयकं प्रीवाऽऽभ रणं येन स तथा विमलवरो बद्धश्चिह्नपट्टो योधचिह्नपट्टो येन स तथा ततः कर्मधारयः । भ० ७ शु० ६३० । जी० । रा० । “ श्रोलचं परिहियं पिणद्धं च । पाइ० ना० १७५ गाथा ।
पिणद्धित्तए-पिनडुम् - अव्य० । बहुमित्यर्थे, प्रश्न० ४ श्र० द्वार । श्र०
पिणात्र देशी - वलात्कारे, दे० ना० ६ वर्ग ४६ गाथा । पिलाइ पिनाकिन् पुं० शिवे " खुली सिवो पिसाई धा गिरिसो भवो संभू ।” पाइ० ना० २१ गाथा । श्राज्ञायाम्,
पिसाई- देशी- आशायाम्, दे० ना० ६ वर्ग ४८ गाथा । पिभाग-पिण्याक-पुं० । खले, सूत्र० २ ० ६ श्र० । श्राचा० ॥ पिछिया पिनिका स्त्री० ध्यामकाये गन्धमन्ये उत्त
४ प्र० ।
पिही - देशी - तामनि कुशे, दे० ना० ६ वर्ग ४६ गाथा | पित्त-पित्त च० मायुनामके शरीरस्थधातुविशेषे, प्र०२८ द्वार० । शा० । कर्म० । प्रश्न० 1 ध० | आचा० | तलक्षणं च - " परिस्रवंस्वेदविदाहरागाः, वैगन्ध्यसंक्लेदविपाकको
। प्रलापसूचं भ्रमिपीतभावः, पित्तस्य कर्माणि परन्त तज्ज्ञाः " ॥ १ ॥ स्था० ४ ठा० ४उ० । पित्ततो- पित्ततस् - अव्य० । पित्तोदये, व्य० ३ उ० । पित्तमुच्छा - पित्तमूर्च्छा स्त्री० । पित्तनिमित्तं मूर्च्छा पित्तमूपिसीके ०२४० पिसावल्या मना सूर्याया म् भ० १ ० १ ० । श्राव० । पित्तसंक्षोभे, आ० ० ५ अ० । व्य० । पित्तसंक्षोभादीपम्मोहे, ध० २ अधि० । पित्तसोणिय - पित्तशोणित - न० । पित्तप्रधाने शोणिते, स्था०
५ ठा० २३०
पित्तिय- पितृव्य-पुं । पितृभ्रातारे, " भगवश्रो महावीरस्सा पित्तिए सुपासे । कल्प १ अधि० ५ करा । श्राचा० ।
दैनिक वि० [पितरोग तं
त्रि० । ।
-
वित्तियस पितृवशत्रि पित्रा "जाया पिसवा जारी,
।
पित्तिवता
उता नारी पतिव्वसा । " व्य० ३३० ।
For Private & Personal Use Only
www.jainelibrary.org