________________
१६३३) पिच्छी अभिधानराजेन्सः।
पिड भाः कचित्"॥८॥२॥१५॥ इति भास्थाने छाऽऽदेश। क्षपकोण्यारूढः सन् समकालं क्षयं मयतीत्यर्थः । ततः प. प्रा०२ पाद ।
वादनन्तरं तेषां कर्मणां क्षयीकरणादनन्तरम् अनुत्तरं सर्वेभ्यः पिज-पा-धा पाने , “ पिबेः पिज-उल-पट्ट-घोहाः " प्रधानमननन्तमन्तार्थग्राहकं कृत्स्नं समस्तवस्तुपर्यायग्राहक ॥८।४।१०॥ इति पिवतेः 'पिज' प्रादेशः । पिजह ।
प्रतिपूर्ण सकलैः स्वपरपर्यायैः सहितं निरावरणं समस्तापिबति ।प्रा०४ पाद।
बरणरहितं, वितिमिरम् अशानांशरहितं. विशुद्धं सर्वदोपेय-न । पयिमाने नद्यादी, वृ०२ उ०।
परहितं, लोकालोकप्रभावकं लोकालोकयोः प्रकाशकारकम्,
एतादृशं केवलवरज्ञानदर्शनं समुत्पादयति, यावत् सयोगी प्रेमन्-न । अभिष्वले , सूत्र० १.१० १६ अ०।
भवति, मनोवाकायानां योगो व्यापारस्तेन सह वर्तते इति पिजणिस्सिय-प्रेमनिःसत-न०। प्रतिरक्कानां दासोऽहं तव- सयोगी भवति । त्रयोदशगुणस्थाने यावत्तिष्ठति तावत् ईर्यात्यादिरूपे मिथ्यावचने, स्था० १० ठा।
पथिकं कर्म बध्नाति, ईरणं ईर्या गतिस्तस्याः पन्थाःया
पथः, ईर्यापथेभषमीर्यापथिकं. पथो ग्रहणं हि उपलक्षणं तस्य पिज्जदोसमिच्छादसणविजय-प्रेमद्वेषमिथ्यादर्शनविजय-पुं० ।
तिष्ठतोऽपि सयोगस्य र्यायाः सम्भवात् सयोगतायां केप्रेम राग इत्यर्थः, स च द्वेषश्चाप्रीतिरूपो मिथ्यावर्शनं, सां
पलिनोऽपि सूक्ष्मसञ्चाराः सन्ति, तत् ईर्यापथिकं कर्म कीशयिकाऽऽदिप्रेमद्वेषमिथ्यादर्शनानि, तद्विजयः। रागडेष
दृशं भवति?, तदुच्यते-सुखयतीति सुखः सुखकारी स्पर्श मिथ्यात्वजये, उत्स०।
आत्मप्रदेशैः सह संश्लेषो यस्य तत् सुखस्पर्श, द्विसमयस्थि: पिजदोसमिच्छादसणविजएणं भंते ! जीवे कि जणयइ। तिकं द्वौ समयौ स्थितिर्यस्याः सा द्विसमया, द्विसमया स्थिमोयमा! पिज्जदोसमिच्छादसणविजएणं नाणदसणचरित्ता
तिरस्येति द्विसमयस्थितिकम् । तत् द्विसमयस्थितिकस्वरूप
माह-प्रथमसमये बद्धं स्वस्य स्पर्शनाय अधीनं कृतमधीनराहणयाए अन्भुतुति, अट्ठविहस्स कम्मगंठिविमोयणयाए
करणात् स्पृष्टमापि द्वितीये समये तद्वद्धं स्पृष्टं वेदितं का. तप्पढमढाएणं जहाणुपुन्चीए अट्ठावीसइविहं मोहणिज्जं
येन अनुभूतं तृतीयसमये निजीर्ण परिशाटितं, निष्कषायकम्मं उग्याएइ, पंचविहं नाणावरणिजं नवविहं दसणा- स्य उत्तरकालस्थितेरभावों वर्तते, उत्तरकाले सकषायस्य वरणि पंचविहं अंतराय एए तिमि वि कम्मसे जु- बन्धो भवति, परं केवलिनो न भवति। तदेव पुनः सूत्रकागवं खवेइ, तो पच्छा अणंतं अणुत्तरं कसिणं पडिपुत्रं
रः भ्रान्तिनिवारणार्थमाह-तत् ईर्यापथिकं कर्म केवलिनो
घद्धम भात्मप्रदेशः सह श्लिष्टं व्योम्ना पटवत् तथा स्पृष्ट निरावरणं वितिमिरं विसुद्धं लोगालोगप्पभावगं केवलव
मसृणमपि कुज्यापतितशुष्कचूर्णवत् इति विशेषणद्वयन रनाणदंसणं समुप्पाडेइ जाव सजोगी भवइ ताव इरि- | केवलिनो हि निधत्तनिकाचितावस्थयोरभावः, पुनरुदीरितयावहियं कम्मं निबंधइ, सुहफरिसं दुसमयट्टिइयं तं पढम- म् उदयप्राप्तं सत् वेदितम् अनुभूतं, केवलिनो हि उदीरणा समए बद्धं विइए समए वेइयं तइए समए निजिन्नं तं बद्धं पुढे
न भवति, ततो निजीर्ण क्षयमुपगतम ततः (सेयाले इति)
एण्यत्काले आगामिनि काले अकर्मा चापि भवति,कर्मरहितो उदारियं वेडये निजि सयाले य प्रकम्म यावि भवइ ।७१ । भवति इत्यर्थः उमा हे भदन्त ! स्वामिन् ! प्रेग्यद्वेषमिथ्यावर्शनविजयेन जीवः पिज़बंधण-प्रेमबन्धन-न । खहबन्धने, कल्प०१अधि. ६ किं फलं जनयति । तत्र प्रेय्यशनेन प्रेम रागः, द्वेषः प्रसि
क्षण। खो. मिथ्यावर्शनं संशयाऽदिभिर्विपरीतमतित्वं, प्रेय्यं च द्वेषअमिथ्वादर्शनं च प्रेय्यद्वषमिथ्यादर्शनानि, तेषां विजयःप्रे
पिट्ट-पिट्ट-न० । उदरे, पश्चा० ३ विषः। य्यद्वषमिथ्यादर्शनविजयस्तेन जीवः किं फलमुत्पादयति। पिट्टण पिट्टन-न० । वनाऽऽदेरिख मुन्द्रादिना हनने, मौ०। तदा गुरुराह-हे शिष्य ! रागद्वेषमिथ्यादर्शनविजयेन जीवी " धनहीनरण्डारमणीभिरिव पुनः पुनः प्रक्षेपपुरःसरमुखशानदर्शनचारित्राणामाराधनाय अभ्युतिष्ठते, सावधानो भ- योत्पिडनेन कुट्टने," पिं०। एतच वस्त्रं धावयता साधुना वति; अभ्युत्थाय च अष्टविधकर्मणां ग्रन्थि घातिकर्मणां
न कर्तव्यम् । मोघ०। सूत्र०। प्रश्न। कठिनजालं विमोचनार्थ क्षपयितुम् अभ्युत्तिष्ठते सावधानो भवति । अथ कर्मग्रन्थिविमोचने अनुक्रममाह-तत् प्रथ
पिट्टावणया-पिट्टनता-स्त्री। पिट्टनप्रापिकायां परितापनाया. मतया यथानुक्रममष्टाविंशतिविधं मोहनीयं कर्म उद्घा. म्, भ० ३ ०० ३ उ०। तयंति, पकणिमारूतः सन् पयति, षोडश कषायाः,
पिट्टिय-पिट्टित-त्रि.। कदर्थिते, प्रा०म० १० । दर्श। नव नोकषायाः, मोहनीयवयम् । एवमष्टाविंशतिविध मोहनीयकर्म विनाशयति, ततश्चरमसमये यत् क्षपय
पितृ-पिष्ट-न मुद्राऽऽदिचूर्णे, वृ०१ उ०२ प्रकाउएरका:ति तत् क्रममाह-मतिश्रुतावधिमनःपर्यायावरणरूपं | दिशकुमभृतिके, वृ०१ उ०२ प्रक० । झा० । धनि । कर्म पश्चाभवविधं दर्शनाऽऽबरणीयं कर्म चतुदर्शना:- प्रा० मा तन्दुलक्षादे, दश०५ १०१ उ०। चोदे. रामाचतुर्दर्शनावधिदर्शनकेषलवर्शनाऽऽधरणं निद्रापशकम् , | छटिततन्दुलचूर्णे, भाचा. २१०१ चू०१०६ उ.पि. एवं नवविध दर्शनाऽऽवरणीयं कर्म, ततः पश्चात्पश्च. स्य तु मिभ्रताधेषमुक्तं पूर्वसूरिभिः-"पणदिणमीसो लुट्ठो, विधम्-अम्तरायम्, एतानि त्रीणि (कम्मंसे इति) स- प्रवालिश्रो सावणे अभवए। चउबासीए कत्तिभ्र-मगसि. कर्माणि विद्यमानानि त्रीणि कर्माणि युगपत् क्षपयति रपोसेस तिथि दिणा॥१॥" ध०२मधि। २३४ For Private & Personal Use Only
www.jainelibrary.org
Jain Education International