________________
विक
(६१८) अभिधानराजेन्धः।
पिक
वक्तव्य इति स्यायप्रदर्शनार्थ षट्ककग्रहणम् । तथा चो- शब्देऽस्मिन्नेव भागे ८२६ पृष्ठे गतम्)अन पानीयमपि पिण्डश. कम्-" जत्थ य जं जाणिज्जा, निक्खेवं निक्खिवे निरव ब्देनाभिहितम्, ततः पानीय पिण्ड इति नाम समयमसिद्धं, न सेसं । जत्थ वि य न जाणिज्जा, चउक्कयं निक्खिये त- चान्वर्थयुक्तमिति समयजमित्युच्यते,यदा पुनभिक्षुर्भिक्षुकी वा स्थ "॥१॥ ततश्चतदत्रोक्तं भवति-यदि षट्को निक्के- भिक्षार्थ प्रविष्टा सती गृहपनिकुले गुडपिण्डम् , ओदनपिण्ड पः सम्यगधिगतो भवति, अधिगतोऽपि च न विस्मृत- सक्नुपिण्ड वा लभते तदापिएडशष्यस्तत्र प्रवर्तमान उभयजः, स्तदा षट्करूपो निक्षेपः कर्तव्यः , अन्यथा तु नियमत- समयप्रसिद्धत्वादन्वर्थयुक्तत्वाच,यदा पुनः कस्यापि मनुष्यस्य चतुष्करूप इति । एवं च निक्षेपं कृत्वा तस्य पिण्डस्य पिण्ड इति नाम क्रियते,नच शरीरावयवसघातविवक्षा तदा प्ररूपणा कर्तव्या, येन पिण्डेनेहाधिकारः स पिण्डः प्र- तदनुभयजम् । सम्प्रति गाथाऽक्षराणि विवियन्ते-यत्पिण्ड कपणीय इति भावार्थः । इदमेव च नामाऽऽदिभेदीपन्यासेन इति नाम गौणं, यद्वा-समयकृतं समयप्रसिद्धम्, यद्वा भवे. ध्याख्यायाः फलं यदुत यावन्तो विवक्षितशब्दवाच्याः प- सदुभयकृतम्, उभयम्-गुणा, समयश्च । तव तनुभयं च तदुदार्थाः घटन्ते तान् सर्वानपि यथास्वरूपं वैविक्त्येनोपद- भयं तेन कृतं तदुभयकृतं, समयप्रसिद्धमन्वर्थयुक्तं चेत्यर्थः।
ये येन केनचिन्नामाऽऽद्यन्यतमेन प्रयोजनं स युक्तिपूर्वमधि- अपिशब्दाद् यद्वा अनुभयजमन्वर्थविकलं समयाप्रसिद्धं च क्रियते, शेषास्त्वपाक्रिवन्ते । तथा चोक्तम्-अप्रस्तुतार्थापाक- तन्नामपिण्डं युवते तीर्थकरगणधराः। रणात्प्रस्तुतार्थव्याकरणाच निक्षेपः फलवानिति । इह चतु- अत ऊर्व स्थापनापिण्डमहं वक्ष्ये-एनामेव गाथां भाष्यकः षदको वा निक्षेपः कर्तव्य इत्युक्तं, तन नानिर्दिष्टस्व- कृत् सप्रपञ्चं व्याचिख्यासुः प्रथमं गौणं नाम व्याख्यारूपं चतुष्कं षट्कं वा निक्षेपं शिष्याः स्वयमेवावगन्तुमी.
नयन्नाहशास्ततोऽवश्यं तत्स्वरूपं निर्देष्टव्यं, तत्र पट्के निर्दिष्टे त.
गुणनिप्फलं गौणं, तं चेव जहत्यमत्थवी वेति । दन्तर्गतत्वाचतुष्कोऽर्थाभिर्दिष्टो भवति, ततः स एव षट्कनिशेपो निर्दिश्यते इति।
तं पुण खवणो जलनो, तवणों पवनो पईवो य ॥१॥
गुणेन परतन्त्रेण (तन्त्रशब्दार्थाः 'तंत' शब्दे चतुर्थभागे पतदृष्टान्तपुरस्सरं प्रतिपिपादयिषुराह
२१६७ पृष्ठे गताः) व्युत्पत्तिनिमित्तन द्रव्याऽऽदिना यनिष्पानं कुलए उ चउभाग-स्स संभवो छक्कए चउएहं च। नाम तद्गौणं, यच्च(स्यगुणैर्निष्पनं तद्गुणात्तस्मिन् वस्तुन्यानियमेण संभवो अ-त्थि छकगं निक्खिवे तम्हा ॥४॥ गतमिति “तत आगते" ॥६३/१४५॥ इत्यनेनाण्प्रत्ययः, तदेव यथा कुलके' चतुःसेतिकाप्रमाणे चतुर्भागस्य सेतिका.
च गौणं नाम 'अर्थविदः' शब्दार्थविदो यथार्थ युवते । गौणं च प्रमाणस्य सम्भवो विद्यमानताऽवश्यं भाविनी, पवं पट्के
नाम त्रिधा । तद्यथा-द्रव्यनिमित्तं, गुणनिमित्तं, कियानिमित्त निक्षेपे चतुर्णा निक्षेपस्य चतुष्करूपस्य निक्षेपस्य नियमेन
चाएतच्च प्रागेव भावितं,तत्र पिण्ड इति नाम क्रियानिमित्तं, अवश्यतया सम्भवोऽस्ति,ततस्तमेव षट्ककमिह निक्षिपामि
पिण्डनमिति व्युत्पत्तेः, तत उदाहरणान्यपि क्रियानिमिषट्करूपमेव निक्षेपं प्ररूपयामि, तस्मिन् प्ररूपिते तस्यापि
सान्येव दर्शयति (तं पुण इत्यादि ) तत्पुनर्गौणं नाम क्षपण चतुष्करूपस्य निक्षेपस्य प्ररूपितत्वभावादिति भावार्थः।
इत्यादि, तत्र क्षपयति कम्र्माणीति क्षपण-क्षपकर्षिः, (मन
विस्तरः 'खवग' शब्द तृतीयभाग ७२७ पृष्ठे गतः)इहक्ष. प्रतिज्ञातमेव निर्वाहयति
पकर्षेः क्षपणलक्षणां क्रियामधिकृत्य क्षपण इति नाम प्रवृत्त. नाम ठवणा पिंडो,दव्वे खेत्ते य काल भावे य । | मतो गौणम् , एवं शेषेष्वप्युदाहरणेषु भावना कार्या । तथाएसो खलु पिंडस्स उ, निक्खेवो छव्विहो होइ ॥५॥ ज्वलतीति ज्वलनः (अस्याः 'जलण' शब्दे चतुर्थभागे (नाम ति ) नामपिण्डः, स्थापनापिण्डः, 'द्रव्ये ' द्रव्यवि.
१४२६ पृष्ठे गताः) वैश्वानरः। तपतीति तपनः (अर्थाः 'तव. षयः पिण्डो द्रव्यपिण्डः, द्रव्यस्य पिण्ड इत्यर्थः । तथा
ण' शब्दाद् चतुर्थभागस्थ २२०६ पृष्ठादवगन्तव्याः ) रविः । 'क्षेत्रे क्षेत्रस्य पिण्डः, एवं कालपिण्डो, भावपिण्डव,
पवते पुनातीति वा पवनः (विशेषः 'पवण' शब्देऽस्मिन्नेष 'एषः' अनन्तरोक्तः खलु 'पिण्डस्य' पिण्डशष्यस्य नि
भागे ७७७ पृष्ठे गतः) वायुः। प्रदीप्यते इति प्रदीपः ('पाव' क्षेपः षडियो भवति ।
शब्देऽस्मिन्नेव भागे १२ पृष्ठे सर्व प्रतिपादितम्) दीपकलिका। तत्र नामपिण्डस्य व्याख्यानाय स्थापनापिण्डस्य तु सम्ब.
चकारोऽन्येषामप्येवंजातीयानामुदाहरणानां समुच्चयार्थः । म्धनायाऽऽह
तदेवं सामान्यतो गौणं नाम व्याख्यातम् । गोणं समयकयं वा, जं वावि हवेज्ज तदुभएण कयं ।।
सम्प्रति पिण्ड इति नाम गौणं समयकृतं च व्याविण्यातं बिति नामपिंड, ठवणापिंडं अभी वोच्छं ॥६॥
सुराहदह यत् पिण्ड इति वर्णावलीरूपं नाम स नामपिण्डः,
पिंडण बहुदव्याणं, पडिवक्खेणावि जत्थ पिंडस्खा। नाम चासो पिण्डश्च नामपिण्ड इति व्युत्पत्तेः। पिं०। (च
सो समयको पिंडो, जह सुत्तं पिंडपडियाई ।। २॥ तुर्षा नाम 'णाम' शब्दे चतुर्थभागे १६६८ पृष्ठे गतम्) बहूनांसजायानां विजातीयानां वा कठिनद्रयाणां यत् पिपिण्डनं पिण्ड इति व्युत्पत्त्यघटनान गौणम्, अथ च एडनम् पका संश्लेषस्तन पिएक इति नाम प्रवर्तमान,गौणमिसमये प्रसिद्धम्। तथा च प्राचाराङ्गे द्वितीयश्रुतस्कन्धे प्रथमे
या चआचारागाहतायभुतस्कन्धे प्रथमे ति शेषः,व्युत्पत्तिनिमित्तस्य तत्र विद्यमानत्वात्,तथा प्रतिपक्षपिण्डैषणाभिधानेऽध्ययने सप्तमोद्देशकसूत्रम्-'से भिक्खू वा | णाप्यत्र प्रकरणात्प्रतिपक्षशब्दः कठिनद्रव्यसंश्लेषाभाषषाची। भिक्खणी वा०जाव पहिगाहिजा।" (४१)। (इति सूत्र ‘पाणग'| ततोऽयमर्थः -यत्र प्रतिपक्षणापि बहूनां द्रव्याणां मीलनमन्तरे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org