________________
पिंड
ण तावत्पिण्ड इति नाम प्रयर्तत एव न काचित्तत्र व्याहतिरित्यपिशब्दार्थः समयसिया पिएडाच्या पिण्ड इति नाम सपिएडा यावान्नामपिण्ड समयकृत इत्युच्यते तत्र ना मनामधतोरभेदोपचारादेवं निर्देश उपचाराभावे त्वयमर्थ:तत्र वस्तुनि तत्पिण्ड इति नाम समयकृतमिति । एतदेव द शेयति (जह सु पिपडिया) चेयुपदर्शने पिण्डेति पिण्डपात तत एवं गाथायां निर्देश पिंड चायपडिया" इत्यादि आदिशब्दात् "पायें समाये" (४१) इत्यादिसूत्रपरिग्रहः । ( त पाग शब्देऽस्मिन्व भागे ८२६ पृष्ठे प्रागेव दर्शितम् ) इयमत्र भावना - अत्र सूते प्रभूतकठिनङ्गव्यपरस्परसंमेषाभावेऽपि पानीये पिण्ड इति नामान्यर्थरहितं समयप्रसिद्धचा प्रयुज्यते
,
i
तदसम
इति ।
सम्प्रति उभय पिण्ड इति नाम दर्शयति-
जस्स पुरा पिंडवाय या पविट्ठस्स होइ संपत्ती । गुडश्रयणपिंडेर्हि, तं तदुभयपिंडमासु || ३ || ( भा० ) यस्य पुनः कस्यचित् पिण्डपातार्थतया पिण्डपात प्रा. हारलाभस्तदर्शनया साथीगृहपतिगृहं प्रविष्टस्य सतो भ वति श्रा सम्प्राप्तिः, (गुडश्रोदणपिंडोह ति ) " व्यत्ययो ऽप्यासाम् ॥” इति प्राकृतलक्षणवशास्त्रष्ठयर्थे तृतीया । ततोऽयमगुडगुडगिस्य श्रोदनपिण्डस्य चेत्यर्थः । गुडइनग्रहणमुपलक्षणं तेन सपिएडा या सम्प्राप्तिस्तं गुडपिण्डादिकं तदुभयपिण्डं गुणनिष्पन्न समयप्रसिद्ध पिएड. शब्दवाच्यमुक्तवन्तस्तीर्थकर गणधराः इहापि नामनामवतो. रमेदोपचारात् एवं गाथायां निर्देश, उपचाराभावे स्वयं भा वार्थः तद्विषयं पिण्ड इति नाम उभयजम्, अन्वर्थयुक्त त्वात्समयप्रसिद्धत्वायेति ।
-
( ६१६ ) अभिधानराजेन्ऊः ।
Jain Education International
5.
सम्प्रत्युभवातिरिकं सामान्यतो नाम प्रतिपादयतिउभयाहरितमहवा, अपि हु अत्थि लोइयं नाम । अत्ताभिष्पायकथं, जह सीहगदेवदत्ताई ||४|| ( भा० ) अथवेति नाम प्रकारान्तरताद्योतकः उभषातिरिकं गौण समयज्ञविभिनम् अन्यदप्यस्ति लौकिकं लो सिद्धमात्माभिप्रायकृतं नाम, अनुभयजमिति भावार्थः । तदे | बोदाहरणेन समर्थयमान ग्राह-यथा सिंहद दिशब्दाद्यदनादिपरिग्रह हि सिंहदेवदत्तादिकं ना म शौर्यीयनिबन्धनोपचारामाचे देवा देवासु रिति व्युत्पत्यर्थासम्भवे च यस्य कस्यचिदात्माऽभिप्रायतः पित्रादिनि गौणमन्यधविकलत्याचापि समयसिद्धमत उभयातिरिक्तमिति । एवं पिण्ड इत्यपि नाम उभ यातिरिक्तं भावनीयम् । ननु पिण्ड इति नाम निर्युक्तिगाथायामुभयातिरिकं नोपन्यस्तं तत्कर्थ भाष्यकृता व्याक्यायते । तत्युक्तं, नोपन्यस्तमित्यसिद्धेः, अपिशब्देन तत्र सूचितत्वात् ।
,
तथा चाऽऽह भाष्यकृत्
गोणसमयाइरिलं इणम पाऽवि सूइयं नाम । जह पिंड ति कीर, कस्सर नामं मणूसस्स II ५ H इदं पिण्ड इति नाम । श्रन्यद्वा-' गौणसमयातिरिक्तं ' गौसमयज्ञविभिन्नमपिशब्दसूचितमस्ति तदेव दर्शयति-यथा
पिंड
कस्यापि मनुष्यस्य पिण्ड इति नाम क्रियते, तद्धि न गौणं. प्रभूतद्रव्यसंश्लेषासम्भवाच्छरीरावयवसङ्घातस्य चाविक्षणात् नापि समपकृतम् अत इदमुभयातिरिक्तमिति 1 ननु समयकृतोभयातिरिक्तयोर्न कश्चित्परस्परं विशेष उपलभ्यते, उभयत्राप्यम्यधावकत्वादात्माभिप्रायकृतत्वाविशेषातत्कर्म योरुपादानम् ? साङ्केतिकमित्येोच्यताम् एवं दि द्वयोरपि ग्रहणं भवति तदयुक्तम् अभिप्रायापरिज्ञानात् । इह हि यल्लौकिकं नाम साङ्केतिकं तत्पृथग्जनाः सामाविकाश्च व्यवहरन्ति यत्पुनः समय एव साङ्केतिकं, तत् सामायिका एव न पृथग्जनाः ।
तुले
जं
तथा चाऽऽह भाष्यकृत्
अभिपाए, समयपसिद्धं न गिरहए लोओ । लोयपसिद्धं तं सामइया उवचरंति || ६ || ( भा० ) ( अभिप्रायशब्दस्य बहवोऽर्थाः ' अभिव्याय ' शब्दे प्रथमभागे ७२५ पृष्ठे गताः ) रहाभिप्रायमेन पदैकदेशे पदसमुदायोपचारादभिप्रायकृतत्वमुच्यते । तत्रायमर्थः - अभिप्रायेण इच्छामावेश कृतं नतु वस्तु बलप्रवृत्तमभिप्रायकतं, तस्य भावोऽभिप्रायकृतत्वं, साङ्केतिकत्वमित्यर्थः तमिस्तुरयेऽपि समानेऽपि, आस्तामस माने इत्यपिशब्दार्थः समयमसिद्धं लोकः चन्जनरूपो न युद्धाति न समयमसिन साङ्केतिकेन नाम्ना व्यवहरति न खलु पृथग्जनो भोजनाऽऽदिकं समुद्देशऽऽदिना स मयप्रसिद्धेन साङ्केतिकेन नाम्ना व्यवहरति यत्पुनलॉक प्रसिद्धं तत्पृथग्जनाः सामयिकाश्चोपचरन्ति तत इत्थं समयकृतोभयातिरिक्तयोः स्वभावभेदाद् तद् द्वयोरपि पृथगुपादानमर्थवत् । एतेन गौणे भयकृतयोरपि स्वभावभेव सूचनेन पृथगुपादानं सार्थकमुपपादितं द्रष्टव्यम् । तथाहि यद्यपि गौणमुभयकृतं चान्वर्थयुक्तत्वेनाविशिष्टं, तथापि यद्वौणं तत्पृथग्जनाः सामयिकाच व्यवहरन्ति यत्पुनः समयप्रसिवं गौणं तत्सामयिका एव न पृथग्जनाः तेषां तेन प्र योजनाभावात् समयप्रसिद्धेन हि नाम्ना गौणेनापि यथो
3
,
-
समयपरिपालन निष्पन्नचेतसां गृहीतव्रतानां प्रयोजनं न गृइस्थानाम्, अतः स्वभावभेदान्तयोरपि पृथगुपन्यासः सार्थक इति । तदेवं नामपिण्डो निर्युक्लिकृतोपदर्शितो भाष्य
कृता सप्रपञ्चं व्याख्यातः ।
पुण
"
"
स्थापनापिण्डः । साम्प्रतं परपूर्व प्रतिज्ञातं नियुक्तिकृता ' ठवणापिडं अतो वोच्छं ' तत्समर्थयमानः स
For Private & Personal Use Only
एवाऽऽद्द
अक्खे वराड वा, कट्ठे पुत्थे व चित्तकम्मे वा । सम्भावमसन्भावं ठवणापिंड वियाणाहि ॥ ७ ॥ सत इव विद्यमानस्येव भावः सत्ता सद्भावः । किमुक्तं भवति ?स्थाप्यमानस्येन्द्राऽऽदेरनुरूपाङ्गोपाङ्गचिह्नवाहनमहरणादिपरिकररूपी व आकारविशेषो यद्दर्शनात्साक्षाद्विद्यमान ह स्वाऽऽदिच्यते स सद्भावः तदभावोऽसद्भाव सा मसद्भावं चाssश्रित्य 'अक्षे चन्दने कपर्दे वराटके, वाशब्दगुलीयकादिसमुचयार्थः। उभयत्रापि च जाताच तथा काठे दाणि पुस्ते' दिउह्निकाऽदी बाशदो या पाणसमुच्चये, चित्रकर्मणि वा या पिण्डस्य स्थापना सा
www.jainelibrary.org