________________
रिंगसग
आसाण म हत्थीय य, पिंगलगनिहिम्मि सा भणिया । १२२० सर्वोऽप्याभरणविधिर्यः पुरुषाणां या महिलानां तथाऽस्थानां इस्तिनां च स पचवत्येन पिङ्गलनामके महानिधी भखितः। प्रष० २१३ द्वार। श्रा०० | जं०। दर्श० | श्रावस्त्यां नगथी स्कन्दकेन कृतसम्बावे वैशालिकमायके निर्मन्ये म० २ ० १४० (बंध शब्दे तृतीयभागे ६८३ पृष्ठे स म्वाद उक्तः )
"
पिंगला- पिङ्गला - स्त्री० । सागरदत्तसुतायां ब्रह्मदत्तचक्रभार्यायाम्, उत्त० १३ अ० ।
पिंगलायख - पिङ्गलायन - पुं० । कौत्समूलगोत्रान्तर्गतगोत्रषिशेषप्रवर्तके पिङ्गलापत्ये स्वनामस्याते पुरुषे, स्था० ७ ठा० ।
탱
पिंगा - पिङ्गात्री० । आकाशभ्रमणप्रधानायां कपिञ्जलायाम्, सूत्र० १० ० ३ श्र० ४ उ० ।
पिंचू - देशी पक्ककरीरे, दे० ना० ६ वर्ग ४६ गाथा । पिछोली - देशी - मुखमारुताऽऽपूरित तृणवाद्यविशेषे, दे० ना० ६ वर्ग ४७ गाथा | विजयंती-पिजयन्ती श्री० कपखात्कार्पासिकविभजनं कु र्वन्त्याम्, घ० ३ अधि० ।
पिंजर - पिन्जर- पुं० न० पिजि घर हरिताले स्वर्गे, नागकेशर, विहगाऽऽदिबन्धनस्थाने, देहास्थिवृन्दे, अ श्वमेदे, पीतरकपणे च धुं० तइति, शि० बाच० जी० ३ प्रति० ४ अधि० ।
(२१७) अभिधानराजेन्द्रः ।
पिंजर - पिञ्जरक - पुं० ।" स्वायै कम वा " ॥ ८।२।१६४॥ इति प्राकृते स्वार्थिकः कः पक्षिवन्दीपञ्जरे, पीतवर्णे, मिश्रित,
66
कुंकुमपिंजर अं " प्रा० २ पाद ।
पिंजरुड देखी मेरा
बदनद्वयोपेतभारुण्डापपतिपि
३० ना० ६ वर्ग ५० गाथा ।
पिंजिम - देशी-विधुने, दे० ना० ६ वर्ग ४६ गाथा । पिंजिय-देशी- बिधुने, दे० ना० ६ वर्ग ४६ गाथा । पिंजिय- पिजितन० पिन्जनिया ताडिते कसे, पृ० १
-
उ० ३ प्रक० ।
1
पिंड पिएड पुं० पिडि' संघाते पिण्डनं पिण्डः "हरितो नुम् धातोः ॥७|१|५८ ॥ इति नुम् । प्रव० ६७ द्वार। कथञ्चिदभिन्न इति त एव बहवः पदार्था एकत्र समुदिताः पिण्डशब्देनोच्यन्ते । पिं० । जीत० । दोषविशुद्धाऽऽहारे, ध० ३ अघि० । समयभाषया भक्ते, स्था० ७ ठा० ।
पिण्डादयोऽर्थाधिकाराः । तत्र प्रथमतः पिण्ड इति व्याख्यायते । व्याल्या व तत्वभेदपर्यायैः श्रतः प्रथमतः पिवराभ्यस्य पर्यायानभिधित्सुराहू
पिंड निकाय समूहे, पिंड पिंडणा य समवाए । समुसरण निचय उबचय, चए य जुम्मे य रासी य ॥ २ ॥ एते सर्वेऽपि सामान्यतः पिण्डशब्दस्य पर्यायाः विशेयापेक्षया तु कोऽपि कापि रूढ तत्र पिड साते को निकायशब्दो भिक्षुकाऽऽदिस
२३०
Jain Education International
पिंक
श्याते रूढो, खसूहराब्दो मनुष्यादिसमुदाये, संपिडनदः सेवादीनां खण्डपाका 35 देख परस्परं सम्यसंयोगे पिण्डनाशब्दोऽपि तत्रेय केवलं मलिनमात्रे संयोगे समवायशब्दो वणिगादीनां संघाते, समवसरणशब्दः ती कृतः सदेवमनुजासुराणां पर्षदि निम्रयशब्दः करा55दिसंघाते उपचयम्प पूर्वावस्थातः मथुरीभूते संघातविशेषे वयशब्द इष्टिकारचनाविशेषे युग्मन्दः पदार्थद्वयसंघाते, राशिशब्दः पूगफलाऽऽदिसमुझाये । तदेवमिह यद्यपि पिण्डाssदयः शब्दाः लोके प्रतिनियत एव संघात - विशेष रूढाः, तथाऽपि सामान्यतो यद् व्युत्पत्तिनिमित्तं सं घातत्वमात्रलक्षणं तत्सर्वेषामप्यविशिष्टमितिकृत्वा सामान्यतः सबै पिडाः शब्दा एकार्थिका उहा सोनकधि दोषः । पि० आ०० | औ०। (विशेषतो निकायशब्दव्याख्या 'णिकाय' शब्दे चतुर्थभागे २०१६ पृष्ठे गता) (समूहशब्दविषयम्' समूह' शब्दे वक्ष्यामि) (संपिण्डनतस्वं तु 'संपिंडण' शब्दे व यामि) (पिण्डनाशब्दार्थः पिंडणा' शब्दा दवगन्तव्यः ) ( समवायविषया सर्वा वक्तव्यता 'समवाय शब्दादवगन्तव्या ) (निचयविषयस्तु विजयशब्दे चतु मागे २०५४ पृष्ठे गतः ) ( उपचयार्थाना दण्डकः 'उवचय' शब्दे द्वितीयभागे ८८१ पृष्ठे गतः ) ( चयः ' वय' शब्दे तृतीयभागे १९२३ पृष्ठे गत एव ) ( युग्मशब्दार्थविचारः, तत्र भेदाः, तद्वक्तव्यता च 'जुम्म ' शब्दे चतुर्थभागे १५७ पृष्ठादारभ्य महन्या ) ( राशिम् राखिशब्देवस्यामि ) ।
●
For Private & Personal Use Only
"
3
पिण्डव्याख्या । अथ भाष्यम्पिंड से संपर्क, पिंडकं च पिंटविगई वा । जं तु सभावा लुत्तं तं जाखसु लोयगं नाम ।। १८३ ॥ पिराड़ो नाम दर्शनादिकं संघर्ष विशिष्टाहारगुणयुक्रं परसोपेतमिति यावत् । यद्वा-यत्पिण्डमा पिण्डरूपतया हस्ते महीतुं शक्यते, पिण्डविकृतिर्वा गुडादिधनविकृति रूपा पियोऽभिधीयते । यत्पुनरचादिषु खभावादेव लुप्तमाहारगुणैरनुपेतं तोचकं नाम जानीहि । क्षीरचिनयनत सप्पिस्तैलादि सुप्रसिद्धानीति । पृ० २३० । सूत्र० । श्राचा० । तदेवं पिण्डदस्य पर्यायानभिधाय सम्मति भेदानाविन्यासुराह
पिंडस्स उ निक्खेवो, चक्कओ छक्कओ व कायव्वो । निक्खेवं काऊ, परूवणा तस्स कायव्वा ॥ ३॥ (पिंडस) प्रागुक्रशब्दार्थस्य तुशब्दः पुनर स निक्षेपमानम्तरं योज्यः, 'निरोपो' नामाऽऽदिग्यासरूपः, पुनश्चतुष्ककः षट्कको या कर्त्तव्यः । तत्र चत्वारः परिमाणमस्येति चतुष्कः, "साडा ि
"
१३०० इति कः प्रत्ययः ततो भूयः स्वार्थिककप्रत्ययविधानाचतुष्ककः । एवं पट्ककोऽपि वाच्यः । इह यत्र वस्तुनि निशेषो न सम्य विस्तरतोऽवगम्यते ऽवगती चा विस्तृ तिपथमुपगतस्तत्राप्यवश्यं नामस्थापनाद्रव्यभावरूपातु[कको निक्षेपः कर्त्तव्य इति प्रदर्शनार्थ चतुष्कग्रहणं यत्र तु तथाविधगुरुसम्प्रदायतः सविस्तरमधिगतो भवति । नाप्यभिगतो विस्मृतिपथमुपगतस्तव सविस्तर निक्षेप
www.jainelibrary.org