________________
पाहुण्य अभिधानराजेन्यः।
पिंगलग पाहुणिय-माधुनिक-पुं० । षष्ठे महामहे, "दो पाहुणिया।" पिउज्वेय-पित्रुवेग-पुं० । पिचित्तसन्तापे, हा०२५ अष्ट। स्था० २ ठा० ३ उ.। कल्प० । चं०प्र० । सू०प्र० । । ।
पिउसम-पितृसम-पुं०॥ पितृषिभूत्याऽनुमाने, स्था० ४ ग. पाहुम-प्राघूपये-न० ।मागन्तुकसंयतानामातिथेये, पृ. १
उ०३ प्रक० प्रा० मा पाहेज-देशी-पाथेये, दे०मा०६ वर्ग २४ गाथा।
पिउसिया-पितृष्वस-स्त्री० । “ गौणान्स्यस्य " ॥१॥ पि-पि-अव्य०। सम्भावने, विशे०1" प्यादयः" ॥८।२।
१३४ ॥ इति ऋत उत्वम् । प्रा०पाद । “मातृ-पितुः स्व
सुः सिमा छौ"॥८॥२॥१४२॥ इति पितुः परस्य स्वसुः २१८ ॥ प्यादयो नियतार्थवृत्तयः प्राकृते प्रयोक्तव्या इति ।
'सित्रा' प्रादेशः । प्रा०२ पाद । जनकभगिन्याम् , विपा० १ प्रा०२पाद।
श्रु० ३ ०। पित्रण-देशी-दुग्धे, दे० ना०६ वर्ग ४८ गाथा । पिभमा-देशी-फलिन्याम् , दे० ना०.६ वर्ग ४६ गाथा ।
पिउसुक-पितृशुक्र-न० । जनकस्य शुक्रपुबले, नं० । स्था।
पिउसेणकएह-पितृसेनकृष्ण-पुं०। श्रेणिकभार्यायाः पितृसेपिनमाहवी-देशी-कोकिलायम् , दे० ना०६ वर्ग ५१ गाथा।
नकृष्णायाः पुत्रे, स च धीरान्तिके प्रवज्य वर्षद्वयपर्यायपिमा-पित-पुं०। जनके,"पिमा जणश्रो।"पाइ ना०२५२गाथा। परिपालनं कृत्वा प्राणतदेवलोके वशमे उत्पद्य एकोनविंश. पिभामह-पितामह-पुं० । प्रह्मणि, "कमलासण य सयंभू,चउ- तिसागरोपमाएयायुरनुपाल्य ततश्चुतो महाविदहे सेत्स्यम्मुडो य परमिट्ठी । थेरो विही विरिंची, पयाई कमलजोणी
तीति निरयावलिकानां नवमे ऽध्ययने सूचितम् । नि० १९० च॥२॥" पार•ना०२ गाथा।
१वर्ग ११०। पिउभ-पितृक-पुं०। " उदृत्वादी" ॥८।१। ५३१॥ ऋतु
पिउसेणकएहा-पितृसेनकृष्णा-स्त्री० । स्वनामयातायांक इत्यादिषु शब्देषु प्रादेत उदिति कारस्योकारः । प्रा० १
णिकमहाराजजुद्रमातरि श्रेणिकभार्यायाम् , नि० १ ०१ पाव । जनके, उत्त०१)। स्था० । विपा० । आप० । जं०।
वर्ग ५ असा चाऽऽर्यचन्दनाया भन्तिके प्रवज्य मुक्तावली पिउभंग-पैतृकाङ्ग-न । शुक्रषिकारबहुले पितृजाते भने,
तपःकर्मोपसंपद्य सिद्धति अन्तकृशानाम् पश्चमेऽध्ययने र.
चितम् । अन्त०१९०८ वर्ग । "मी पिउभंगा पक्षता । तं जहा-अस्थिमिजाकेसमंसुरो- कार-अधिकार-40। अकारलोपोग्नुस्वाराऽऽग गनहा।" तं०।
शब्दे । अनुयोगभेदे, अपिः संभावनानिवृष्यपेक्षासमुपयगर्हापिउभा-पितृका-स्त्री०।"प्रान्ताम्ताहाः" ॥८।४। ४३२॥ |
शिक्षामर्षणभूषणप्रश्नेषु तन-"एवं पि एगे प्रासासे।" इत्यत्र अपभ्रंश नियां वर्तमानावप्रत्ययो भवति इति डा। प्रा०४पाद।
T०४पाद। सूत्रे एवमपि । अन्यथा पीति प्रकारान्तरसमुचयार्थोऽपिशपिउकज-पितकाये-न० । देवतानां पितृणां च जलाअलिदा- ब्दः । स्था० १० ठा०। नाऽऽदिके कत्ये, नि०१ श्रु०१ वर्ग ५ ।
पिंखा-प्रेक्खा-त्रिका "डोला पिंखा।" पाइ० ना०२३२गाथा । पिउच्छा-पितृस्वस-स्त्री०। ६ त० । “मातपितुःस्वसुः सिविखोलमाण-प्रेडखोलमान-त्रि० । दोलायमाने, शा० १५०
प्रा-डी"।।२।१४२॥ इति स्वसुः स्थाने छादेशः। १० पितुभगिन्याम्, प्रा०२ पाद । "फुष्फिमा पिउच्छा।"
पिपिकले. स्था. ४ ठा.२ उ० । कपिश, पाइ० मा०२५३ गाथा ।
और।" कविलं कविसं पिडगं,पिसंगयं पिंगयं कहारं च ।" पिउड-देशी-करशिक्थाऽऽदी, मा० म० १ ० । विशे० ।
। पाइ ना० ६३ गाथा। नि०५०।
पिंगंग-देशी-मर्कटे, दे० ना० ६ वर्ग ४ गाथा। पिउदत्त-पितृदत्त-पुं० । श्रावस्त्यां नगा श्रीभद्रायाः श्राषिकायाः पत्यो स्वनामख्याते गृहपती,प्रा०म०१०।००।
पिंगय-पिङ्गक-त्रि०ा पिते, पाइ० ना०६३ गाथा। पिउदेवया-पितृदेवता-खी । मघायाम, चं.प्र. १० पार
पिंगल-पिङ्गल-त्रि। कपिले.हा. १६०८ अ । अनु । २० पाहु० पाहु।
चत्वारिंशे महाग्रहे, कल्प०१ अधि०६क्षण । चत्वारिंशत्तमे पिउपजय-पितृमार्जक-पुं० । पितुम्प्रपितामहे, भ. ६ श०
महाग्रहे, "दो पिंगला।" स्था० २ ठा-३ उ० । हा० । सू०
माते। था। चं० प्र० । ('अत्तोवणीय' शब्बे प्रथम १३301 पिउपिंड-पितृपिपर-पुं०। मृतकमक्ते, भाचा०२० १०
भागे ५०६ पृष्ठे उदाहरणम्) कपिलाऽऽदिगुणे स्थपती,पुं।
स्था०४ ठा०३ उ० | "पिंगलंगुलिया।" पिङ्गाला पिका १०२ उ०।
मगुल्यो येषां ते तथा । प्रश्न०४ पाश्र० द्वार । पिउबइ-पितृपति-पुं० । “गौणान्स्पस्य" १ | १३४॥इति
पिंगलक्ख-पिङ्गलाक्ष-पुं० । पिङ्गले पिङ्गे अक्षिणी लोचने यस्य त उत् । यमे, प्रा०१ पाद । पिउषण-पितृवन-म० । “गौणान्त्यस्य" ||१|१३४ इति
| सपिङ्गलाक्षः। कपिशलोचने,स्था० ४ ठा० र उ०। पक्षविशे
थे, जी. ३ प्रति०४अधि। श्री. रा०प्रश्न । त उत्वम् । श्मशाने, प्राचा०१७०७०२ उ० प्रा० । प्रास्था० । 'पेभषणं पिउवणं मसाणं च।" पाइ. ना० ।
पिंगलग-पिङ्गालक-पुं० । चक्रवर्तिनां निधिभेदे, प्रष। १५८ गाथा।
__ सच्चा आहरणविही, पुरिसाणं जा य महिलाणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org