________________
पासत्य
पासत्थ- पार्श्वस्थ-पुं० । सदनुष्ठानात् पार्श्वे तिष्ठन्तीति पा स्थानाचयादिकमण्डलचारिषु सू० १३०४ उ० । साधुशानाऽऽदीनां पार्श्वे तिष्ठतीति पार्श्वस्थः । पाशस्थ इति वा संस्कारस्तत्रेयं व्युत्पत्तिः मिध्यात्वाऽऽदयो ब ववः पाशास्तेषु तिष्ठतीति पाशस्थः । व्य० १ ३० | प्रब० । नि० । ध० जी० । शा० । पार्श्वः सम्यक्त्वं तस्मिन् ज्ञानाSSदिपार्श्वे तिष्ठतीति पार्श्वस्थः । सूत्र० १ ० ३ श्र० ४ उ० । दर्श० । साधुगुणानां पार्श्वे तिष्ठतीति पार्श्वस्य सू० १ ॐ० ६ श्र० । शबलाऽऽचारे, व्य० ३ उ० । मन्दधर्मे, ज्यो० १० पाडु | हानाऽऽदिबहिर्तिनि म० १० ० ४ ४० ।
1
स्था० ।
(201) निधानराजेन्द्रः ।
पार्श्वस्थो भूत्वा गणमुपसम्पद्यते
जे भिक्खु वा गयाओ अनकम्म पासत्यनिहारे विहरे, सेयइच्छेला दोषं पितमेव गये उपसंपचिता बिहारए अस्थि या इत्य से पुणो भलोएज्जा, पुणो पडिकमेला, पुणो छेदपरिहारस्स उवहाइआ । एवं महाछंदो कुसीलो ओप्पो संसन्तो ।। २६ ।।
'मिथुनरासार्थः, 'या' वाक्यभेदे, मयादपक्रम्य नित्य पा. श्रस्यविहारं पार्श्वस्थचय प्रतिपद्येत स भूयोऽपि भाव परिया इच्छेत द्वितीयमपि पारं गणमुपसंपद्य विर्तुम् । (अस्थि या इत्थ त्ति ) अस्ति चात्र कश्चित् यः शेषे चारित्रस्य सति पुनरालोचयेत्। पुनः प्रतिक्रामेत, पुनश् परिहारं प्रायधिसमापनस्तस्य देवस्य परिहारस्य वा प्र तिपत्तये अभ्युतिष्ठेत् । यः पुनः सवर्थाऽपगते चारित्रं पुनः रालोचयेत् पुनः प्रतिक्रामेत् स मूलमापन इति मूलस्य प्रतिपत्तये अभ्युत्तिष्ठेत् । व्य० १ उ० । ( यथान्दाऽऽदीनां व्याख्या स्वस्वस्थाने )
9
अथ कथं पार्श्वस्थाऽऽदयो जायन्ते तत आहगच्छम्म केइ पुरिसा, सउणा जह पंजतरनिरुद्धा । सारणपंजरचाया, पासस्थगयाइ विहरति ॥ २०६ ॥ यथा शकुनिः शकुनिका पञ्जरान्तर्निरुद्धा महता कष्टेन वर्त्तते तथा केचित् गुरुकर्माणः पुरुषा गच्छे स्मारणा मोदनाऽऽदिमहत्कष्टमभिमन्यमानाः कन वर्तन्ते ततः सार लक्षणपरत्यागिनः सन्तः पार्श्वस्थगता : हयः आदिशब्दाद्यथाच्छन्दोगताऽऽदिपरिग्रहः । विहरन्त्यवतिष्ठन्ते, विहत्य केवि भूषः स्वगणमुपसंपद्यन्ते ।
तेषां चोपसंपद्यमानानां प्रायश्चित्तं देयमतस्तद्विषरिदमाह
तसं पायच्छित्तं वोच्छं ओहे य पयविभागे य । उप्पं तु पयविभागे आहेण इमं तु बुच्छामि ।। २१० ॥ तेषां पार्श्वस्थानां स्वगुणमुपसंपद्यमानानां प्रायश्चित्तं वक्ष्ये । कथमित्याह-ओघेन सामान्येन, पदविभागेन च कालाऽऽदिविशेषेण । गाथायां सप्तमी तृतीयार्थे । तत्र यत्पदविभागेन प्रायश्वितं पयं तत् स्थापनीयं पधारयते इत्यर्थः । प्रोपेन सामान्येन कालादिविशेषरहितत्वेनेति भाषः । पुनमनन्तरं माता प्रत्यक्षीभूतमिव पश्यामि २२८
1
Jain Education International
पासत्य
प्रतिज्ञातमेव निर्वाहपति
उस
कमाई, लडुओ लहुया अभिक्रखगहसम्मि | उस पार लहुया, गुरुगा य अभिक्खगहसम्म । २११ | उत्सववर्जमुत्सवाभावे यदि कदाचित् शय्यातरपिण्डाऽऽदिकं गृहीतवान् ततस्तस्य प्रायश्चित्तं लघुको मासः तथाऽ. गृहीतवान् ततचत्वारो लघुमासाः । प्रयोत्सवे । कदाचित् शय्यातरपिण्डमहत् तत्वारो लघुका मा साः । अथाभीक्ष्णमुत्सवेषु गृहीतवान् ततश्चत्वारो गुरुकाः । हाबा गुरुकशोधिप्रदानकर स्वयमेव प क्ष्यतीति नाभिधीयते । अत्र कालविशेषो न कोऽपि निर्दिष्ट इतीदमोधेन प्रायश्चित्ताभिधानम् ।
इदानीं कालसामान्यत श्राह - चम्मासे वरिसे, कयाइ लहु गुरु य तह य छग्गुरुगा । एएसु चैव भिक्खं, चउगुरु तह छग्गुरु च्छेदो ॥ २१२ ॥ चतुरो मासान् यावत्कदाचिदपि गृहीतवान् यदि शय्यातरपिण्डं ततचत्वारो लघुकाः, षण्मासान् कदाचित् महणे चत्वारो गुरुकाः वर्षे यावत्कदाचिदभिगृहीते परमासा गुरवः । एतेष्वेव चतुर्मासपरमासपर्येषु अभी यथाक्रमं चतुर्गुरु दकिमु भवति मासान् यावदभीक्ष्णग्रहणे चत्वारो गुरुकाः मासाः, परमासानभीक्ष्णग्रहणे षण्मासा गुरवः । वर्षे यावदभीषणग्रहणे छेद । शोत्सवानुत्सव विशेषरहिततया सामान्येनाभिधानम् । तथा चाऽऽह
एसो उ होति आहे, एतो पयविभागतो पुणो बुई। चउत्थमासे चरिमे, ऊसववअं जइ कयाइ ।। २१३ ॥ गेeet लहु लहुया, गुरुया इत्तो अभिक्खगहणम्मि । चउरो लहुया गुरुया, छग्गुरुया ऊसवविवजा ॥ २१४॥ एषोऽनन्तरोक्तः प्रायश्चित्तविशेषः । श्रोधेन सामान्येन भवति इम्य अत ऊर्ध्वं पुनर्विभागतः पदविभागेन प्रायधितं वच्ये । यथाप्रतिज्ञातं करोति चतुरो मासान् यदि क दाचित् उत्सववर्जनप्रहीत् शय्यातरपिएडं ततो मासलघु, षण्मासानुत्सववर्जमभिगृहीते चत्वारो लघुकाः, वर्षे या वदुत्सववर्ज कदाचिदभिग्रहेण चत्वारो गुरुका इत ऊ ईमेते अथ चतुष पश्येबत्वारो लघु का गुरुकाः षड्गुरुका उत्सववर्णा यथाक्रमं ज्ञातव्याः । किमुकं भवति चतुरो मासानुत्सववशव्यातरपिण्डमभीषण मग्रहीत् ततः प्रायश्चित्तं चत्वारो मासा लघुकाः, परमासानुत्सववर्जमभीषणबत्या वयाच त्सववर्जमभीक्ष्णग्रहणे षड्गुरुकाः । उत्सववर्जे गतम् । इदानीमुत्सवे प्रतिपादयति
चउरो लहुया गुरुगा, छम्मासा ऊसवम्मि उ कयाई । एवं अभिक्खगहणे, छग्गुरु चउ छग्गुरु च्छेदो || २१५ ॥ चतुरो मासान् यदि कदाचित् गृहीतवान् तत् ऐ मासा लघवः, षण्मासान् कदाचिदुत्सवे ग्रहणे चत्वारो गुरुकाः वर्ष यावत्कदाचित् गृहतः परमासा गुरवः । एतत्पुगर्वश्यमाणमभीषण गुरु इत्यादि । चतुरो मासानु रसवेच्य परमासा गुरवः । परमाखानुत्सवे व
For Private & Personal Use Only
www.jainelibrary.org