________________
( ११०) अभिधानराजेन्द्रः
पासत्थ
भीषण कश्ये वर्षे यावदर्भाषणमुत्सवेषु मध्ये गुरु देद
अथ करमायुत्सवेषु कराविदभीषणं वा ग्रह अधिकतर प्रायधिदानमत -
ऊसवव न गेरहइ, निब्बंधा ऊसवीम्म गेरहंति ।
कोपरगादीया, इति अहिगा ऊसवे सोही ||२१६५ ए साधुत्यय उत्सवरहिते शेषे काले भिन्नहाति, उसने पुनवपुलं भरूपानं प्रामुपलम्य कथमपि निर्बन्धात् गाढाऽऽदरकरणात् गृह्णाति, ततोऽस्मैपर्याप्तं दातव्यमिति किंचित् न अध्यवपूरकाऽऽदयो दोषाः संभवन्ति । अदिशब्दात् मिकाऽऽदिदोषपरिग्रहः । इति अस्मादेतोत्सवे अधिका बहुतरा शोधिः प्रायश्चित्तमिति । एवं उपस्सिप पतिपिय साहुको पई हसति । चोएड रागदोसे, दितो पचगतिलेहिं ।। २१७ ।।
मुपदर्शितेन प्रकारेण मातरचिएादि प्रतिसेव्य पु· नरकरण उपोपस्थितस्य महादिप्रयोजनेषु तता भ पानप्रदानाऽऽदिना सोपष्टम्भीकृताः साधवो येन स प्रतपितसाधुस्तस्य पदं प्रतिसेवालक्षणं इसति । एवमेव मुकरते अमत्र संप्रदायः यदि पञ्चरादिवं दशरात्रिदिवस त्यापो भवति ततः स एवमेव मु च्यते तस्य साधुमतप्येनैव शुद्धभावात् । अथ माखा55विक्रमापतिमं पदं इसति तद्यथापदि मा सावापनस्तत एको मासो मुच्यते, एको दीयते । अथ श्रीन्मासान् तर्हि एको मासेो मुच्यते, द्वौ मासौ दीपते इत्यादि। अत्र एके गोयन्तिथा पूर्व रा गद्वेषयन्त तथादि-नाप गतो हासपथ, येन पुनर्न प्रतितर्पितं तस्य द्वेषतः सकलभपिप्रा परिपूर्ण प्रादि- (दिपतिलेहि) न वयं रागद्वेषवन्तः । तथा चात्र दृष्टान्त उपमा । पत्रकतिलैः। तथादि-पतिला नाम दुर्गास्थान
-
बेऽपि स्वापिताः। तदेके निर्वासिता, अपरे स्था भाविका एव स्थिताः । तत्र ये निर्वासितास्तेयां दुरभिगन्धो बहुविधेनोपक्रमेणापनेतुं शक्यते, इतरेषां स्तोकेन । एवमिहापि ये स्वरूपतः पार्श्वस्थाः, अपरं व सासामाचारीद्वेषतो ग्लानाऽऽदिप्रयोजनेषु साधूनामप्रतर्पिते महता प्राधितेन
ये तु पाखा अपि कम्र्मलघुता साबुतामादारानुरा गतः सापूर ग्लानाऽऽजनेषु प्रतप्यन्ति श्लाघाका रिश् ते स्वीकाराचेन मे शुद्धयन्ति महापरा घिनोऽन्तिम पहाखतः स्तोकेन प्रायश्चित्तेनेति । पत्रकतिलातेन सर्वाश्वसशिरोमाभ्यां चैातार दाभ्यां पद्मकतिलेन चोपमा द्रव्य तथा सर्व सोत्येवंशीलः सर्वाशी बहुत असर्वाशी पो तत्र सर्वांशी रोगी का क्रियया वृद्धिमासादयति, स्तोकया क्रियया । यथा वा द्वौ पटी शारदा, तजैकी वाले याति प्रतिदिवस तेन वातेन धून्यते, अपरो मोरच फालकमेण महिती विद्युत पटद्धिमासातपटो बहुप
Jain Education International
पासत्य
क्रमे। एवं यः पार्श्वस्थः साधूनामवर्षभाषी स महता प्रायधिशेन शुद्धिं समते इति तस्मे परिपूर्व प्रायभि दीयते इतरस्य तु साधूनां प्रतर्पदेन वर्णभाष शुद्धिः संभवत्येतदर्थे व्हास इति ।
साम्प्रतमेतदेव विवरीः पर प्रश्नं भावयतिजो तुम्भ पडितप्पर तस्सेगं ठासगं तु हासेह । यह अपडितप्पे, इइ रागहोसिया तुम्भे ।। २१८ ॥ यो युष्माकं प्रतितप्यति उपकारं करोति तस्य एकं स्थानकमन्तिमलक्षणं प्रागुक्तस्वरूपं न्हासयथ, यः पुमर्न प्रतितयति ततर्पिते तोकस्थानमन्तिमलक्षणं पवच, परिपूर्ण त प्रायश्वितं स्य इत्यर्थः । इ. देवममुना प्रकारेण पूर्व रागद्वेषिका रामवन्तः । संप्रति यदुक्तम् " पनकतिलैर्दृष्टान्तः " इति सद्भावयतिइहरह बिताब चोयग !, कडुयं तेल्लं तु पन्नगतिलां । किं पुरा निवतिलेहिं भाविवाणं भवे खर्ज ॥ २१६ ॥ इतरथाऽपि निम्बकुसुमादिवासनामन्तरेणाऽपि तावत् है चोदक !पसकतिलानां तैलं कटुकमेव, तुकारार्थी भ अक्रमन्ध, न खाद्यं भवतीति भावः । किं पुनस्तेषां पद्मकतिलानां स्वतः तिलानि इस सूक्ष्मत्वात् तिलानि कुसुमानि स्वस्य तिलानि स्वतिला स्तैर्निम्बकुसुमैरित्यर्थः । भावितामां बासितानां तैलं खायं भवेत् मैच भवेदित्यर्थः । ए -
ष्टान्तः ।
"
,
अयमथोपनय:
एवं सो पासस्यो, अवयवादी पुयो य साहूयं । तस्स य महती सोही, बहुदोसो सोत्थओ चैव ॥ २२०॥ एवं शोधिकृतः साधुरेकं तावत्पार्श्वस्थसमाचारकारी पुनः साधूनामवर्णवादी, साधुसमाचारप्रद्वेषात् । ततस्तस्य तथारूपस्य महती शुद्धिः प्रायश्चित्तं यतः सोऽत्र प्रायश्चिसदानविधी परिविश्यमानो बहुदोष एव भवति वर्तते। त देवमप्रशस्ततिले रुपनयः कृतः ।
For Private & Personal Use Only
संप्रति प्रशस्ततिलैस्तमभिधित्सुराहजह पुरा ते चैव तिला, उसिणोदगधोयखारउव्वक्का देसि तं पयमा पी विसेसे ||२२१॥
यथा पुनस्त पच पचतिला उष्णोदकेन पूर्व धीतास्तद् नन्तरं क्षीरेण दुग्धेन (उब्वक्का) क्षीरमध्ये प्रक्षिप्य कियत्कातं त्वा ततो निष्काशिताः तेषां यतैलं तद् घृतमाडमपि विशेषयति, ततोऽप्यधिकतरं भवतीति भावः । एष दृष्टान्तः । अयमर्थोपनयः
कारणें संविगाणं, आहारादीहि तप्पितो जो उ ।
नीयावाणुप्पी, तप्पक्खिय बावादी व ।। २२२ ॥ यः कारयेयशिवाय मौर्यादिषु संविधानां सुसंयतानामाद्वारा:विभक्तपानीपधादिभिस्तर्पितः प्रतर्पणं कृतवान् तथा यः संविद्मानां नीचैर्वृत्तिर्वर्तनं यस्य स तथा । किमुक्तं भवति ?स तान्यन्दते न पुनर्वन्दापयति । तथा प्रकल्प किमपि प्र. तिसेव्य अनु पश्चात् हा दुष्टं कारितमित्यादिरूपेण तपवि सन्तापमनुभवतीत्येवंशीलोऽनुतापी । तथा तेषां संविद्मानां
www.jainelibrary.org