________________
(80) भनिधानराजेन्द्रः।
पासणाया
पासणिय
व्युत्पत्तेरिति । (उवमाहिं इति)उपमाभिः 'मा' माने, अस्मा- प्यपास्तमवगन्तव्यम् , अनेन सूत्रेण साक्षात् युक्तिपूर्व शा. । दुपपूर्वात् उपमितम् उपमा।" उपसर्गादातः" ॥५॥३॥११० ॥ नदर्शनोपयोगस्य क्रमशो व्यषस्थापितत्वात् । एवं शर्कराइति अप्रत्ययः । ताश्चैवम्-रत्नप्रभायां रत्नप्रभाऽऽदीनि प्रभाषालुकाप्रभापङ्कप्रभावूभप्रभातमःप्रभातमस्तमःप्रभासौकाण्डानि वर्णविभागेन, कीरशानि ?, पनरागेन्दुसहशा- धर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलोकलान्तकशुक्रसहस्रारानतनीत्यादि । (दिटुंतहि ति) दृष्टः अन्तः परिच्छेदो विवक्षि- प्राणतारणाच्युतकल्पप्रैवेयकविमानान्युत्तरविमानेषत्प्राग्भातसाध्यसाधनयोः सम्बन्धस्याविनाभावरूपस्य प्रमाणेन यत्र राभिधपृथिवीपरमाणुपुदलद्विप्रदेशिकस्कन्धयावदनन्तप्रदेते रष्टान्तास्तैर्यथा घटः स्वगतैर्खमैंः पृथुबुध्नोदराऽऽद्याका- शिकस्कन्धविषयाण्यपि सूत्राणि भावनीयानि । ननु यदि राऽऽदिरूपैरनुगतः परधर्मेभ्यश्च पटाऽऽदिगतेभ्यो व्यतिरिक्त ज्ञानदर्शने साकारानाकारतया पृथगेवं व्यवस्थापितविषये उपलभ्यत शति पटाऽऽदिभ्यः पृथक् वस्त्वन्तरं तथैवैषाऽपि तत इदमायातं,यदा भगवान् केवली रत्नप्रभाऽऽदिकमाका. रमप्रभा स्वगतभेदैरनुषक्ता शर्कराप्रभादिभेदेभ्यश्च व्यतिरि
राऽऽधभावेन परिच्छनत्ति तदा स पश्यतीत्येवं वक्तव्यो तेति,ताभ्यः पृथग् वस्त्वन्तरमित्यादि (वन्नेहिं ति)शुक्लाभद
न जानातीति । सत्यमेत्तथा चाऽऽह-"केवली णं भंते !इम वर्णविभागेन तेषामेव उत्कर्षापकर्षसंख्येयाऽसंख्येयाननगुण
रयणप्पभं पुर्वि अणागारहिं अहेऊहिं ।" इत्यादि प्रायो विभागेन च वर्णग्रहणमुपलक्षणं तेन गन्धरसस्पर्शविभा
भावितत्वात्सुगमम् प्रज्ञा० ३० पद । गेन चेति द्रष्टव्यम् । (संठाणोहिं ति) यानि तस्यां रत्नप्र
पासणाह-पार्श्वनाथ-पुं०। पश्यतीति पार्श्वः, पावोऽस्य वै.. भायां भवननारकाऽऽदीनि संस्थानानि । तद्यथा-"तेणं भवणा यावृत्यकरः, तस्य नाथः पार्श्वनाथः । अवसर्पिण्यां जाते बाहिं बहा अंतो चउरंसा अहे पुक्खरकमियासंठाणसंठि- प्रयोविंशे तीर्थकरे, ध०२ अधि० : " पान्तु षः पार्श्वया। " तथा " ते णं नेरइया अंतो वट्टा बाहिं चउ- नाथस्य, पादपननखांशवः । अशेषविघ्नसंघात-तमोभैदैकहेरंसा अहे खुरप्पसंठाएसंठिया ।” इत्यादि । तथा
तवः ॥१॥” आ० म०१०। प्रब० । ती । (पार्श्व( परिमायीह ति ) प्रमाणानि । (अहेत्यादि ) परि
नाथवक्तव्यता 'पास' शब्देऽस्मिन्नेव भागेऽनुपदमेव गता) माणानि । यथा-" असीउत्तरजोयणसयसहस्सबाहल्ला र. पासणिय-प्राश्निक-पुं०। प्रश्नेन राजाऽऽदिकिंवृत्तरूपेण दर्पज्जुप्पमाणमेत्ता आयामविक्खंभेणं ।" इत्यादि (पडोयारे- णाऽऽदिप्रश्ननिमित्तरूपेण वा चरन्तीति प्राश्निकाः । प्रहिं ति) प्रति पर्वतः सामस्त्येन अवतीर्यते व्याप्यते यैस्ते
भोपजीविनी साधौ, सूत्र० १ श्रु० २ ० २ उ०। प्रत्यवतारास्ते चात्र घनोदभ्यादिवलया वेदितव्याः। ते हि
प्राश्निकं वन्दतेसर्वास विच विदिक्ष चेमां रत्नप्रभा परिक्षिप्य व्यवस्थिता-
वा मारणा ॥४३॥जे स्तैः । (जं समयमिति) “कालाध्वनोाप्ता"॥२२॥४२॥ इत्यधिकरणभावेऽपि द्वितीया। ततोऽयमर्थः-यस्मिन् समये भिक्खू पासणियं पसंसइ, पसंसतं वा साइजइ॥ ५४॥ जानाति आकारादिविशिष्ट परिच्छिनत्ति (तं समय ति) जे पासणियं इत्येवमादि दो सुत्ता । जणवयववहारेसुण. तस्मिन् समये पश्यति केषलदर्शमविषयीकरोति । भ- डपडणादिसु वा जो पेक्खणं करेति, सो पासणियो। गवानाह-गौतम! नायमर्थः समर्थः-नायमों युक्त्युप- लोइववहारमूलो, पासत्थादिएसु कज्जेसु। पन्न इति भावः । तत्वमजानानः पृच्छति-( से केण्टेणं पासणियत्तं कुणती, पासणिो सो य नायव्वो ॥६६॥ भंते ! इत्यादि ) से इति अथशब्दार्थ, अथ केनार्थेन
___“लोइयववहारेसु ति।" अस्य व्याख्याकारणेन भदन्त ! एवं पूर्वोक्नेन प्रकारेणोच्यते ?, तमेव प्रकारं दर्शयति-(केवली णमित्यादि) भगवानाह-( गो
साधारणे विरगं, साहति पत्त पउए य ाहरणा। यमेत्यादि) अस्यायं भावार्थः-दहशानेन परिच्छिन्दन् जा
दोगह य एगो पत्तो, दोनिय महिला उ एगस्स ॥१७॥ नातीत्युच्यते, दर्शनेन परिच्छिन्दन्पश्यतीति, सानं च (से) दोण्हं सामगणं साधारणं तस्स विरेगं विभयणं तत्थले तस्य भगवतः साकारमन्यथा सानत्यायोगात् विशे- पासणिया छेत्तुमसमत्था सोभावच्छंणाम्रो छिदति, कहं ?, षानभिगृह्वानो हि बोधो ज्ञानं सविशेष पुननिमिति व. एत्थ उदाहरणं जहा-णमोकारणिज्जुत्ताए पडगाहरणं पि चनात् दर्शनमनाकारं निर्विशेषं विशेषाणां, ग्रहो दर्श- जहा तत्थव, एवं असेसु वि बहसु लोगववहारसु पासममुच्यते इति वचनात् तत्र ज्ञानं च दर्शनं च जीवस्य णियत करे. छिदति वा। खण्डशो नोपजायते, यथा कतिपयेषु प्रदेशेषु शानं, कति. "लोए सत्यादिप त्ति" अस्य व्याख्यापयेषु प्रदेशेषु दर्शनं, तथा स्वाभाव्यात्, किं तु यदा हानं छंदणिरुत्तं सत्यं, अत्यं वा लोइयाण सत्थाणं । तदा सामस्त्येन शानमेष, यदा दर्शनं तदा सामस्स्येन भावत्थए य साहति, छलियादी उत्तरे सजणे ॥ १८ ॥ दर्शनमेव, शानदर्शने च साकारानाकारतया परस्पर विरु- छंदादियाणं लोगसस्थाणं सुत्तं कहेति, अत्थं वा । अहवाखे, छायातपयोरिवेतरेतराभाबनान्तरीयकत्वात्,ततो यस्मि- अत्थं वत्ति, अत्थं सत्थं सेतुमादियाण वा बहूण कचाणं न् समये जानाति तस्मिन् समये न पश्यति, यस्मिन् स. कोडल्लयाणं य वेसियमाण य भावत्थं पसाहेति, छवियसिंगा. मये पश्यति तस्मिन् समये न जानाति । एतदेवाऽऽह-(से ए रकहाछीवरमगादी उत्तरे तित्थं दुत्तरादी, अहवा ववहारे गटेणमित्यादि) एतेन यववादीद्वादी सिद्धसेनदिवाकरोग-य- उत्तरं सिखावा । अहवा-उत्तरे ति लोउत्तरे वि सउणभयाथा केवली भगवान् युगपत् जानाति पश्यति चेति तक दीणि कहयति नि. चू०१३ उ० । साक्षिणि, दे० ना०६ •ए सिबसेनदिवाकरमतनिराकरणमपि ।
वर्ग ४१ गाथा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org