________________
पासणया
(१०७) अनिधानराजेन्डः।
पासगाया
जीवाणं सेसा जहा णेरइया. जाव वेमाणियाणं । (नेपया णं भंते ! ) इत्यादि सुगमत्वादुपयोगपदे प्रायो भावितत्वात् चानन्तरोक्तभावनाऽनुसारेण स्वयं परिभावनीयं , तदेवं सामान्यतो विशेषतश्च जीवानां पश्यत्तोक्ला। सम्प्रति जीवानेव पश्यत्ताविशिष्टान् विचिन्तयिषुराहजीवाणं भंते ! किं सागारपस्सी, अणागारपस्सी । गोयमा ! जीवा सागारपस्सी वि, अणागारपस्सी वि । से केणटेणं भंते ! एवं बुच्चइ-जीवा सागारपस्सी वि, अणागारपस्सी वि । गोयमा ! जे णं जीवा सुयनाणी, ओहिनाणी, मणपज्जवनाणी, केवलनाणी, सुयममाणी, विभंगनाणी, तेणं जीवा सागारपस्सी । जे णं जीवा चक्खुदंसणी ओहिदसणी केवलदसणी ते णं जीवा अणागारपस्सी, से एतेणटेणं गोयमा ! एवं वुच्चइ-जीवा सागारपस्सी वि , अण्णागारपस्सी वि । णेरइया णं भंते ! किं सागारपस्सी, अणागारपस्सी ? । गोयमा ! एवं चेव, नवरं सागारपासणयाए मणपज्ज- वनाणी, केवलनाणी न वुच्चति,अणागारपासणयाए केबलदंगणं नत्थि, एवं० जाव थणियकुमाग । पुढविकाइयाणं पुच्छा । गोयमा! पुढवीकाइया सागारपस्सी, नोअणागारपस्सी । से केण्टेणं भंते ! एवं वुबह । गोयमा! पुढविकाइयाणं एगा सुयअन्नाणसागारपासणया पसता । से तेणटेणं गोयमा ! एवं वुच्चइ । एवं जाव वणस्सइकाइयाणं वेदियाणं पुच्छा। गोयमा ! सागारपस्सी, नो अणागारपस्सी । से केणटेणं भंते ! एवं वुच्चइ-गोयमा ! बेइंदियाणं दुविहा सागारपासणया परमत्ता । तं जहा-सुयनाणसागारपासणया, सुयअन्नाणसागारपासणया य । से तेणटेणं गोयमा! एवं बुच्चइ । एवं तेइंदियाण वि । चंउदियाणं पुच्छा ? । गोयमा ! चउरिदिया सागारपस्सी वि, अणागारपस्सी वि । से केणटेणं भंते ! एवं वुच्चइ । गोयमा ! जेणं चउरिदिया सुयनाणी, सुयअनाणी, ते ण चाउरिदिया सागारपस्सी, जे णं चउरिदिया चक्खुदंसणी, ते णं चउरिदिया अणागारपस्सी । से तेणटेणं गोयमा ! एवं वुच्चइ । मणूसा जहा जीवा, अवसेसा जहा ऐरइया० जाव वेमाणिया ॥ ३१३ ॥ ( जीवा णं भंते किं सागारपस्सी इत्यादि ) जीवा जी क्मयुगालः, प्राणधारिण इत्यर्थः । णमिति वाक्याल हारे, किमिति प्रश्ने, साकारपश्यता वियते येषां ते साकारपश्यत्तिनः, प्राकृतत्वात्साकारपस्ती इत्युक्तम् । (मणपजधनाणी केवलनाणी न खुश्वाह इत्यादि ) नैरयिकाणांचारिजप्रतिषतेरभावबो मनापर्यवशामकेवलज्ञानकेवलदर्शना- !
नामभवात् । इह किल छन्मस्थानां साकारोऽनाकारश्चीपयोगः क्रमेणोपजायमानो घटते,सकर्मकत्वात्. सकर्मकाणां ह्यन्यतरस्योपयोगस्य वेलायामन्यतरस्य कर्मणाऽऽवृतत्वा. त् न घटते पवोपयोग इति , केवली तु घातिचतुष्टयक्षयाद्भवति, ततःसंशयः-किं क्षीणशानाऽऽवरणदर्शनावरणत्वात् यस्मिन्नेव समये रत्नप्रभाऽऽदिकं जानाति तस्मिवेव समये पश्यति, उत जीवस्वाभाव्यात्क्रमेणेति । ततः पू. च्छति
केवली णं भंते ! इमं रयणप्पभं पुढविं आगाहिं हेतूहिं उवमाहिं दिढतेहिं वन्नेहिं संठाणेहिं पमाणेहिं पडोयारेहिं जं समयं जाणइ तं समयं पासइ, जं समयं पासइ तं समयं जाणइ । गोयमा ! णो इणढे स. मढे । से केणडेणं भंते ! एवं वुच्चइ-केवली णं इमं रयणप्पभं पुढवि आगारोहिं जं समयं जाणइ, नो तं समयं पासइ, जं समय पासइ नो तं समयं जाणइ ? । गोयमा ! सागारे से नाणे भवइ, अणागारे से दंसणे भवइ । से तेणटेणं. जाव नो तं समयं जाणइ एवं० जाव अहे सत्तमं , एवं सोहम्मकप्पं जाव अच्चुयं । गेवेजगविमाणा अणुनरविमाणा इंसिप्पन्भारं पुढवीपरमाणुपोग्गलं दुपदेसियं खंधं जाव अणंतपदेसियं खंधं । केवली णं भंते ! इमं रयणप्पभं पुढविं अणागारेहिं अहेऊहिं अणूवमेहिं अदिढतेहिं अवनेहिं असंठाणेहिं अप्पमाणेहिं अपडोयारेहिं पासइ न जाणइ । हंता गोयमा ! केवली णं इमं रयणप्पमं पुढवि-अणागारेहिं० जाव पासइ न जाणइ । से केणटेणं भंते ! एवं वुच्चइ-केवली णं इमं रयणप्पभं पुढविं अणागारहिं जाव पासइ न जाणइ । गोयमा ! अणगारे से दंसणे भवइ, सागारे से नाणे भवइ । से तेणटेणं गोयमा ! एवं बुच्चइ-केवली णं इमं रयणप्पभं पुढवि भणगारेहिं० जाव पासइ न जाणइ, एवं. जाव ईसिप्पन्भारं पुढविं परमाणुं पुग्गलं अणंतपएसियं खंधं पासइ न जाणइ । (केवली णं भंते ! इत्यादि) केवलं ज्ञानं दर्शनं चास्यास्तीति केवली, णमिति वाक्यालाकृती, भदन्त ! परमकल्याणयोगिन् ! इमां प्रत्यक्षत उपलभ्यमानां रत्नप्रभाभिधां पृ. थिवीम्-(आगारोहिं ति) आकारभेदा यथा इयं रत्नप्रभा पृथिवी त्रिकाण्डा खरकाण्डपङ्ककाएडाप्काएडभेदात् , खरकाण्डमपि षोडशभेदम् । तद्यथा-प्रथमं योजनसहनमानं, रत्नकाण्डं तदनन्तरं योजनसहस्रप्रमाणमेव, बज्रकाण्ड तस्याप्यधो योजनसहनमानं वैडूर्यकाएडमित्यादि । (हेऊहिं ति) हेतव उपपत्तयः, ताश्चमाः केन कारणेन रत्नप्र. भेत्यभिधीयते । उच्यते-यस्मादस्या रत्नमयं काराडं तस्मा. द्रत्नप्रभा रत्नानि प्रभाः स्वरूपं यस्याः सा रत्नप्रभेति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org