________________
पासण्या
पासण्या, ओहिनायपासण्या, मखपज्जवनाणपासण्या, केवलनायपासण्या, सुपयभाग सागारपासण्या, विभंगनासागारपासण्या अणागारपासण्या गं भंते ! कई विहा पणता ?। गोवमा ! निविदा पत्ता तं जहा चवखुर्दसणअणागारपासण्या, ओहिदंसणणागारपासण्या, केबलदंसणच वागारपासणया एवं जीवाणं पि । ( कतिविधा णं ते! इत्यादि) कतिविधा कतिप्रकारा. समिति वाक्यालङ्कारे, भदन्त ! (पासण्यति) 'शिर' प्रेक्ष
4
पश्यतीति सति बानिती" ।। ५। २ । १६ ॥ इति (हम) अतृप्रत्ययः कर्त्तयेदादेशः "पात्राध्मास्याम्नादाम्हश्वर्ति भौतिदिदः पिबजिम वमतिष्ठमनवच्पश्य कृधिशीयसीदाम्” ॥ ४ । ३ । १०८ ॥ इति (हैम०) दृशेः पश्याssदेशः पश्यतो भावः पश्यत्ता, “भावे स्वतलौ” ॥ ७ ॥ १५५ ॥ इति तन्प्रत्ययः “म त्” ||२४|१८|| इति (हम०) आप सेच पाखण येrयुच्यते, एव च 'पासण्या' शब्दो रूढिवशात् साकाराना कारबोधप्रतिपादकः, उपयोगशब्दयत् तथा चोपयोगविषये प्रश्नोतरसूत्रे ( उपभोगशब्दे द्वितीयभागे ५८ पृष्ठे गते ) "कइत्रिहा णं भंते ! पासण्या पलत्ता ? । गोयमा ! दुबिहा पासण्या सत्ता । तं जहा- सागारपासण्या, श्रणागारपासण्या इति । " ननु तुल्ये साकारानाकारभेदत्वे को ऽनयोः प्रतिविशेषो, येन पृथ्णुच्यते?, उच्यते-साकारानाकारभेदगतावान्तरभेदसंख्यारूपः । तथाहि पक्ष ज्ञानानि श्रीज्ञाना नीत्यविधः साकार उपयोगः, साकारपश्यक्ता तु षड्विधामतिज्ञानमत्यज्ञानपीः पश्यत्तयो अनभ्युपगमात् कस्मादिति चेत्, उच्यते-इह पश्यत्ता नाम पश्यतो भाव उच्यते, पश्यतो भावश्च 'दृशिर' प्रेक्षणे इति वचनात् प्रेक्षणमिह रूढिवशात् साकारपश्यत्तायां विम्यमानायां दीर्घकालम् अनाकारपश्तायां विम्यमानायां प्रकृएं परिस्कुटरूपमीक्षणमय सेयं तथा च सति येन ज्ञानेन त्रैकालिकः परिच्छेदो भवति तदेव ज्ञानं प्रदीर्घ कालविषयत्वात् साकार पश्यत्ताशब्दवा रूयं न शेषं मतिज्ञानमत्याने तु उत्पन्नाविनष्टार्थमाह सांप्रतकालविपये तथा च मतिज्ञानमधिकृत्याम्यलोकम्"जमवगाहादिकथं पचपन बधुगागं लाए। इंद्रियमनिमित्तं तं श्रभिनिबोधिगं वेति ॥ १ ॥ तत् द्वे अपि साकार पश्यत्ताशब्दवाच्ये न भवतः, श्रुतज्ञानाऽऽदीनि तु त्रिकालविण्याणि । तथाहि धनानेन अतीता अपि भावा शायन्ते, अनागता अपि । उक्तं च
37
(६०६) अभिधान राजेन्द्रः ।
"
Jain Education International
"जं पुरा तिकालविसर्य, आगमगंधाणुसारि विनाणं । इंदियमलोनिमित्तं सुयनाणं तं जिला बिंति ॥ १ ॥ " अवधिशा नमपि संख्यातीता उत्सर्पिण्यवसर्पिणी प्रतीताः परि निवि भाविनीच मनः पर्यायज्ञानमपि परोपमा पेयभागमतीतं जानाति भाषिनं व केवलं सफलकालवि सुहानविभङ्गाने अपि त्रिकालविषये, ताभ्यामपि यथायोगमतीतानागतभावपरिच्छेदात् ततो ज्ञानानि साकारवश्यताशब्दवाप्यानि उपयोगस्तु पत्राऽऽकारो यथादित स्वरूपः परिस्फुरति स बोधो वर्त्तमानकालविषयो वा यदि भवति त्रिकालिको वा तत्र सर्वत्राऽपि प्रवर्त्तते इति साकारोपयोगोऽष्टविधः, तथा चतुर्दर्शनमचतुर्दर्शनमयधिदर्शनं केवलदर्शनमिति चतुर्विधो ऽनाकारोपयोगः
पासण्या
अनाकारपश्यत्ता तु त्रिविधा, अवर्शनस्थानाकारपश्यसाशब्दवाच्यत्वाभावात् । कस्मादिति चेदुच्यते-उक्तमिह पूर्वमनाकारवश्यतायां विम्यमानायां प्रकटं परिस्कुटरूपमीसमयसेयमिति तत्रादर्शने परिस्फुटरूपमीन वि यते न हि चवशेषेन्द्रियमनोभिः परिस्फुटमीक्षते प्रमा तातो बनाउनाकारपश्यत्ताशयत्वाभावात् विविधानाकारपश्यता, तदेवं साकारभेदेऽनाकारभेद च प्रत्येकमवान्तरमे वैचित्र्यभावान्महानुपयोगपश्यनयोः प्रतिषि शेषः, एनमेव प्रतिविशेषं प्रतिपिपादयिषुः प्रथमतः साकारानाकारभेदौ ततस्ततावान्तरभेदान् प्रतिपादयति- (गोयमा ! दुविहा पासण्या पक्षता । तं जहा-सागारपासण्या, अणागारपालख्या य । सागारपासण्या णं भंते ! कतिविहा पघासा) इत्यादि भावितार्थम् । तदेवं सामान्यतो जीवपदवि शेषरहिता पश्यतो साम्प्रतं तामे सहितामभिषित्सुराह ( एवं जीवा पि) एवं पूर्वोक्रेन प्र कारण जीवानामपि जीवविशेषणसहिताऽपि पश्यत्ता - तव्या । सा चैवम्-" जीवा णं भंते ! कतिविहा पासण्या प सत्ता ? । गोयमा ! दुविधा पासण्या पत्ता । तं जहा- सागारपासण्या, अणागारपासण्या य । जीवाणं भंते ! सागारपासणया कतिविहा पत्ता । इत्यादि तदेवं जीवानामपि सामान्यत उक्ता
संप्रति चतुर्विंशतिदण्डकक्रमेण वदतिरइया से भेतेतिविहा पासणया पाता है। गोषमा ! दुविहा पासण्या पम्मत्ता । तं जहा- सागारपासण्या, अबागारपासण्याय । रइया णं भंते ! सागारपासण्या कइविहा पपत्ता है। गोषमा ! चडचिडापना। तं जहा सुपनाखसा मारपासण्या, ओहिनागसागारपासण्या, सुयान्नाणसागारपासण्या, विभंगनाणसागारपासणया । खेरयाणं भंते अणागारपासण्या कविहा पत्ता १ । गोयमा ! दुविहा पाता । तं जहा चस्तुदंसणचणागारपासण्या, ओहिदंसणणागारपासण्या य । एवं ० जाव थणियकुमारा । पुचिकाइया ते कतिविहा पासया पता है। मोयमा ! एगा सागारपासण्या | पुढवीकाइया णं भंते ! सागारपासण्या कतित्रिहा पत्ता १ । गोयमा ! एगा सुय? अन्नाणसागारपासण्या पष्मत्ता । एवं० जाव वणप्फरकाइयाणं। बेइंदियाणं भंते! कतिविहा पामख्या पडता है। गोषमा एगा सागारपासण्या पछता । वेइंदिया सं भंते ! सागारपासण्या कइविहा पत्ता ? गोयमा ! दुविहायता । तं जहा सुयणाणसागारपासण्या, सुपाघाणसागारपासण्या य एवं इंदिया व वि चरेदिया पुच्छा | गोषमा दुविधा सागारपासावा पछता तं जहा - सागारपासण्या, अणागारपासण्या । सागारपासगया जहा वेदियाणं । चउरिंदिया णं भंते ! अणागारपासख्या कतिविदा पाता है। गोयमा ! एगा चखुदंसणअणागारपासण्या पत्ता | मणूसायं जहा
For Private & Personal Use Only
www.jainelibrary.org