________________
( १०५) अभिधानराजेन्
पासंकत्थ
93
पासंडत्थ - पाषण्डस्थ- पुं० । लिङ्गिनि, शा० १० ८० तस्थे, भ० श०३२ उ० | "दरिद्दधेरा नाम पाखंडत्था" अ०म० १ अ० । “परिब्वायरत्तपडमादी पाखंडत्था "नि००१ ४० ॥ पाखंडग्राम - पापण्डनामन्न० । पापएिडविशेषप्रतिपापडके शब्दे से किं तं पाडा पाडाव पंड रंगे भिक्खू कावालिए अनावसए । सेतं पाखंडणा । इह येन यत्पाषण्डमाश्रितं तस्य तन्नाम स्थाप्यमानं पाषण्डस्थापनानामाभिधीयते । अनु० । पासंदधम्म- पापण्डधर्म-पुं० शाक्यादीनां धर्मे, जं०२ । पाडि ( ) - पाषण्डिन् पुं० । पाषण्डं व्रतं, तदस्यास्तीति पापडी । जैनसाथी, "पापण्डं व्रतमित्याहुस्तवस्था । स्यमतं भुवि। स पापडी बदमयन्ये कर्मपाशाद्विनिर्ग तः " ॥ १ ॥ दश० २ श्र० । द्वा० । द्विजाऽऽदिषु श्राचा० १ ० ४ ० २७० | परमतिकेषु प्रव० । असीस किरिया, १८०
"
अकिरिया हो लसीई ८४ |
अाणि यसची ६७,
वेण श्राणं च बत्तीसं ३२ ।। १२०२ ।।
"
9
कर्त्तारमन्तरेण क्रिया पुण्यबन्धाऽऽदिलक्षणा संभवति, तत एवं परिशाय तां क्रियामात्मसमवायिनीं वदन्ति, तलाये से कियाचादिन आत्मा3यस्तित्वप्रतपत्तिल क्षणाः तेषामशीत्यधिकं शतं भवति वक्ष्यमाणप्रकारेण अशीत्यधिकशतसंख्यास्ते इति भावः । ता न कस्यचित् तिक्षणमवस्थितस्थ पदार्थक्रिया संभवति, उत्पस्यनन्तर मेय विनाशादित्येवं ये वदन्ति ते अक्रियावादिन आत्मा5.ऽरिगास्तित्वप्रतिपत्तिलक्षणाः। तथा चालक क्षणिकाः क्रिया ? | भूतिर्येषां सर्वसंस्काराः, अस्थियां कुतः क्रिया सैव, कारकं सैव चोच्यते ॥ १ ॥ " तेषां चतुरशीतिर्भवति तथा कुत्सितं ज्ञानमज्ञानं तदेषामस्ति तेन पाचरन्तीत्यज्ञानिका, असंचिन्त्य कृतवन्धवैफल्या चिप्रतिपा दनपराः। तथा हि-माने ज्ञानं तस्मिन् सति प रस्परं चिचायोगेन चित्तकालुप्याऽऽदिभावतो दर्शितरसंसा रप्रवृत्तेः । तथाहि - केनचित्पुरुषेणान्यथा देशिते वस्तुनि वि यति हामी शानभावगर्यो मातमानसस्तस्योपरि कल्पचित्तस्तेन सह विवादे च क्रियमाणे तीव्रतीव्रतरचित्तकालुष्यभावतोऽहङ्कारतश्च प्रभूतप्रभूततराशुभकर्म्मबन्धसंअपः तस्माददीर्घतरसंसार तथा बीकम् -" अादे सिम्मि भाषम्य नायमध्ये कुरा विवा यं कसिन-चित्ती ततो य से बंधो ॥ १ ॥ " या पु· मर्न ज्ञानमाधीयते तदा नाहङ्कारसंभो. नापि परस्योप पर चित्तकालुष्यभावः ततो न कर्म्मबन्धसंभवः । अपि च-यः संचिन्त्य कियते कर्मबन्धः स दारुणविपाको ए वावश्यं बेयस्तस्य तीमाध्यवसायती निष्पत्यात् वस्तु मनोव्यापारमन्तरेण कायवचनकर्मवृनिमात्र विधय से, न तत्र मनसोऽभिनिवेशः, ततो नासावयश्यंवेद्यो नाऽपि तस्य दारुणो विपाकः । केवलं शुष्कसुधापङ्कधवलितमितिरजाजिरियस कम्सङ्गः गभ एव शुभा२२७
1
Jain Education International
पासाया
ध्यवसायपचनविक्षोभितोऽपयाति । मनसोऽभिनिवेशाभावयाज्ञानाभ्युपगमे समुपजायते, ज्ञाने सत्यभिनिवेशसंभ वात्तस्मादज्ञानमेव मुमुक्षुणा मुक्तिमार्गप्रवृतेनाभ्युपगन्तव्यं, न ज्ञानमिति । किं च भवेयुको ज्ञानस्याभ्युपगमो यदि ज्ञानस्य निश्वयः कर्ते पार्यते, परं यावता स एव न पा र्यते । तथाहि सर्वेऽपि दर्शनिनः पस्परं भिनमेव ज्ञानं प्रतिपनास्ततो न निश्चयः कर्तुं शक्यते किमिदं ज्ञानं स म्यगुत नेदमिति । "सध्ये पनि मिर्च, ना
णं इद्द नाथियो जो बिंति तीर तओन कार्ड वि पिच्छओ एवमेय ति ॥ १ ॥ " तेषामज्ञानिकानां सप्तषटिभेदाः, तथा विनयेन ये चरन्तीति वैनायकाः । एते चानववृतलिङ्गाऽऽचारशास्त्राः केवलं विनयप्रतिपत्तिप्रधानाः, एषां च द्वात्रिंशद्भेदा इति । प्रव० २०६ द्वार । सूत्र० । श्र० । ध० । श्राचा० । नं० | दशा० । तत्र विषष्ट्यधिकशतत्रयपापरिडकाः समवसरणाद् वह्निस्तिष्ठन्ति, किंवा मध्ये इति प्रसे, उत्तरम् - पापरिङका प्रायो बहिरेव भवन्ति कथित क दाचिन्मध्येऽपि समेति, तदा कोऽत्र प्रभावकाश इति । १४३ प्रo | सेन० ३ उझा० ।
पासंडिय - पाषण्डिक पुं० द्विजाऽऽदिषु माचा० १०४ अ० २ उ० ।
।
पासंडियावसह पापण्डिकाऽऽवसय पुं० पापण्डिकानामासः परिव्राजकानां शालागृद्दे. मि० सू० उ० -त्रि ० ० । प्राप्नुवति, सूल० १ ० ६ श्र० । पासंत पश्यत् 1 पासंदय-प्रस्यन्दन- १० निर्भरणे ० १ ० ३ प्र० । नि० चू० । पास-पाक-पुं० तोपकरणे, अत्रस्ताश्वाऽऽदिबन्धने, जं०३ वक्ष० । सूत्र०| जं० ॥ श्र०म० । (मनुष्यत्वदौर्लभ्ये पाशको दान्तः 'मासत' शब्दे वक्ष्यते विले, नि०० १४० पश्यक - पुं० । पश्यतीति पश्यः, स एव पश्यकः । पश्यतीति पश्यकः । सर्वज्ञे, तदुपदेशवर्त्तिनि च । श्राचा० १० २ श्र० ३ उ० ।" उद्देसो पालगरुल पत्थि वाले पुरा णिहे कामसमणुले । " श्रचा० १ श्रु० २ श्र० ३ उ० । परमार्थदृशि, " सव्वसो उसे पासगस्स पत्थि बाले । " आचा० १ श्रु० २ श्र० ६ उ० | तीर्थकृति, " दुक्खं च एयं पासगस्स दंसणं उपरयसत्थल पलियंतगरस्स भाषाएं दिसेदा सगडम्मि किमत्थि उवाधी पासगस्स व विजति ।" श्राचा० १ ० ३ ० ४ उ० । " कोहं च माणं च मायं च लोभं व एवं पासगस्त इंसणं । " आचा० १ ० ३ ० ३ उ० । पासण्या - पश्यता - स्त्री० । पश्यतो भाषः पश्यता । बोधपरिणामविशेषे भ० १६ श० ७ उ० ।
पश्यतावक्तव्यता
कतिविहा गां भंते! पासणया पत्ता ? गोधमा दुविहा पासण्या पष्मत्ता । तं जहा सागारपासण्या, अणागारपासण्या य । सागारपासण्या गं भंते ! कतिविहा पत्ता ? गोयमा ! छव्विहा पष्मत्ता । तं जहा सुयनाण
For Private & Personal Use Only
www.jainelibrary.org