________________
पास
(१०२) अभिधानराजेन्षः।
पास किरणवेगदेवोऽपि ततः व्युत्वा इहैव जम्बूद्वीपेऽपरविदेहे वा समुत्पमोऽस्तीति स्वमानुसारेण पूर्णेषु मासेषु शुभसुगन्धविजये शुभङ्करानगर्या वज्रवीर्यराको विमता (१) या | बेलायां भगवान् जातः, षट्पश्चाशदिक्कुमारीभिर्जन्ममहोभार्याया बजनाभनामा पुत्रः समुत्पन्नः, सोऽपि तत्र क्रमा- त्सवः पूर्व कृतः, ततः स्वासनकम्पाद्विज्ञातभगवज्जम्माभिऽऽगतं राज्यमनुपाल्य दत्तचक्रायुधनामस्वपुत्रराज्यः क्षेम- घेकः शऊर्मेशिरसि जन्माभिषेकः कृतः, प्रभाते चाश्वसेकरजिनसमीपे प्रवजितः, तत्र विविधतपोविधानेन बहुल- नोऽपि नगरान्तईशाहिकोत्सवं कृतवान्, अस्मिन् गर्भस्थिते ब्धिसम्पन्नो गतः सुकच्छविजयं, तत्राप्रतिबद्धविहारेण विह भगवति जनन्याः पार्श्व गच्छन् सो रात्रौ दृष्टस्ततोऽस्य रन् सम्प्राप्तो ज्वलनगिरिसमीपं, दिनेऽस्तमिते तत्रैव का- | पार्श्व इति नाम कृतं,ततः कल्पतरुवजनाऽऽनन्दकः स भग. योत्सर्गेण स्थितः, प्रभाते ततश्चलितोऽटव्यां प्रविष्टः । इत- वान् वृद्धि प्राप, वार्षिकश्च भगवान् सर्वेकलाकुशश्च स महारगनायकः पश्चमपृथिवीत उद्देश्य कियन्तं संसा. लो बभूव । अथ भगवान् सर्वमनोहरं यौवनं प्राप, पित्रा च रं भ्रान्त्वा तस्यैव ज्वलनगिरिसमीपे भीमाटव्यां जातो बने- तदानीं प्रभावती कन्यां परिणायितः, भगवान् तया समं चरश्चाण्डाला,तेनाऽऽखेटकनिमित्तं निर्गच्छता रष्टः प्रथमं स विषयसुखं बुभुजे, अन्यदा भगवता प्रासादोपरि गवाक्षसाधु,ततः पूर्षभववरवशतोऽपशकुनोऽयमिति कृत्वा वाणेन जालस्थन दिगवलोकनं कुर्वता दृष्टो नगरलोकः प्रवरविद्धः, तेन विधुरीकृतवेदनो विधिना मृत्वा वज्रनाभो मुनि. कुसुमहस्तो बहिर्गच्छन् , पृष्टं च भगवता कस्यचित्पार्श्वमध्यमवेयके ललिताको नाम देवो जातः.सोऽपि चाण्डाल- वर्तिनः-भो! किमद्य कश्चित्पर्वोत्सवोऽस्ति, येनैष जनः पुष्पवनेचरस्तं विपन्नं महामुनि रष्ट्रा अहोऽहं महाधनुर्धर इति हस्तो बहिर्गच्छन्नस्ति । तेन पुरुषेणोक्तम्-अद्य कोऽपि पर्वोत्स. मन्यमानो निकाचितक्रूरकर्मा कालेन मृत्वा सप्तमे नरके वो नास्ति किंतु कमठो नाम महातपस्वी पुराव बहिः समागनारकत्वेन समुत्पन्नः,वज्रनाभदेवस्ततश्च्युत इहैव जम्बूद्वीपे तोऽस्ति, तद्वन्दनार्थ प्रस्थितोऽयं जनः, ततस्तवचनमाकर्य पूर्वविदेहे पुराणपुरे कुलिशवाहुराज्ञः सुदर्शनादेव्याः कनक- जातकौतुकविशेषो भगवान् तत्र गतः, पश्चाग्नितपः कुर्वाणं प्रभो नाम पुत्रो जातः, स च क्रमेण चक्रवर्ती जातः, अन्यदा कम दृष्टवान्, त्रिज्ञानवता भगवता शात एकस्मिन्नग्निकुण्डे प्रासादोपरि संस्थितेन आकाशे निर्गच्छन् देवसङ्घातो दृहः, प्रक्षिप्तातीवमहत्काष्ठमध्ये प्रज्वलन् सर्प उत्पन्नपरम तदर्शनादेय विज्ञातं जगन्नाथतीर्थकरागमः, स्वयं निर्गत- करुणेन भगवता भणितम्-अहो कटमज्ञानं यदीहशेऽस्तद्वन्दनाथे, वन्दित्वा च तत्रोपविष्टस्य तस्य पुरतो भग- पि तपसि क्रियमाणे दया न ज्ञायते । ततः कमठेन भ. बता देशना कृता, तां च श्रुत्वा दृष्टश्चक्रवर्ती वन्दित्वा स्व- णितम्-राजपुत्राः कुजरतुरङ्गाऽऽश्रममेव जानन्ति, धर्म नगी प्रविष्टः, अन्यदा कनकप्रभनामा चक्रवर्ती तां तीर्थ- तु मुनय एव विदन्तीति । ततो भगवता एकस्य स्वपुरुषस्य करदेशनां भावयन् जातजातिस्मरणः पूर्वभवान् दृष्टा एवमादिष्टम्-अरे! इदमग्निमध्ये प्रक्षिप्तं काष्ठं कुठारेण द्वि. भवविरक्तचित्तः प्रवजितः, इतश्च स क्रमेण विहरबसौ क्षी. धा कुरु, तेन पुरुषेण तत्काष्ठं द्विधा कृतं, तत्र दृष्टो दह्य. रवनाटव्यां क्षीरपर्वते सूर्याऽभिमुखं कायोत्सर्गेण स्थितः । मानः सर्पः, तस्य भगवता स्ववदनेन पञ्चपरमेष्ठिनमइतश्च स चाण्डालवनचरस्ततो नरकादुकृत्य तस्यामेवा स्काराः प्रदापिताः, नागोऽपि तत्प्रभावान्मृत्वा समुत्पन्नने टव्यां क्षीरपर्वतगुहायां सिंहो जातः, स च भ्रमन् कथमपि नागलोके धरणेन्द्रो नाम नागराजः, लोकैश्च अहो भगवतो संप्राप्तः सुनिसमीफे, ततः समुच्छलितपूर्ववैरेण तेन विना- शानशक्तिरिति भणद्भिर्महान् सत्कारः कृतः, ततो विलशितः स मुनिः, समाधिना कालं कृत्वा निबद्धतीर्थङ्करना. क्षीभूतः कमठपरिव्राजको गाढमज्ञानतपः कृत्वा मेघकु. मकर्मा प्राणतकल्पे महाप्रभे विमाने उत्पन्नो विंशतिसागरो
मारनिकायमध्ये समुत्पन्नो मेघमाली नाम भवनवासी दे. पमायुदेवः, सोऽपि सिंहो बहुलसंसारं भ्रान्त्वा कर्मव- वः अन्यदा सुखेन तिष्ठतो भगवतो वसन्तसमयः समा. शाब्राह्मणो जातः । तत्रापि पापोदयवशेन जातमात्रस्य गतः, तापनार्थम् उद्यानपालेन सहकारमञ्जरी भगपितृमातृभ्रातृप्रमुखः सकलोऽपि स्वजनवर्गः क्षयं गतः, सच यतः समर्पिता, भगवता भणितम् -भोः किमेतत् । स ाहदयापरेण लोकेन जीवितः संप्राप्तयौवनोऽपि कुरूपी दुर्भगो
भगवन् ! बहुविधक्रीडानिवासो वसन्तसमयः प्राप्तः, ततो दुःखेन वृत्ति कुर्वन् वैराग्यमुपगतो बने कन्दमूलफलाss
मित्रप्रेरितः श्रीपार्श्वकुमारो वसन्तक्रीडानिमित्तं बहुजनहारस्तापसो जातः,करोति बहुप्रकारम् अज्ञानतपोविशेषम् ।
परिवारसमन्वितो यानाऽऽरूढो गतो नन्दनवनं, तन यानाइतश्च स कनकप्रभचक्रवर्तिदेवः प्राणतकल्पात् चैत्रकृष्ण
समुत्तीर्य निषमो नन्दनवनप्रासादमध्यस्थितकनकमसिंचतुथ्यो व्युषा इहैव जम्बूद्वीपे भारते क्षेत्रे काशीदेशे
हासने अतिरमणीयं नन्दनवनं सर्वतः पश्यन् भित्तिस्थं प. वाराणस्यां नगर्यामश्वसेनस्य राशो घामादेव्याः कुक्षी रमं रम्यं चित्रं दृष्ट्वा अहो किमत लिखितं ज्ञानमिति समध्यरात्रिसमये विशाखानक्षत्रे त्रयोविंशतितमतीर्थकरत्वेन म्यग् निरूपयता भगवता दृष्टम्-अरिष्टनेमिचरित्रम् , ततसमुत्पन्नः, तस्यामेव रात्रौ सा वामादेवी चतुर्दश स्वप्नान्
चिन्तितुं प्रवृत्तः-धन्यः सोऽरिष्टनेमियों विरसावसानं विष
यसुखमाकलय्य निभेरानुरागां निरुपमरूपलावण्यां ज. ददर्श, निवेदयामास च राज्ञः, तेनापि राज्ञा अतीवाऽऽनन्दमुखहता भणितम्-प्रिये ! सर्वलक्षणसम्पूर्णः शूरः सर्वकला.
नकवितीणी राजकन्यां च त्यक्त्वा भनमदनमण्डलप्रचार:
कुमार एवं निष्क्रान्तः, ततोऽहमपि करोमि सर्घसङ्गपरिकुशलस्तव पुत्रो भविष्यति,तद्वचः श्रुत्वा सुष्ठुतरं परितुष्टा, सा, प्रभाते च राशा स्वप्नपाठकानाइय तान् यथार्थानाच
त्यागम् । अत्रान्तरे लोकान्तिका देवास्तत्राऽऽगत्य भगवन्तं स्यौ । तेऽपि पूर्णस्वप्नाध्यायं सविसारमाख्याय चतुर्दश
प्रतिबोधयन्ति स्म, ततो मार्गणगणस्य यथेप्सितं साम्बस्वमानां फलमेवमाहुः-तीर्थकरमाता चक्रवर्तिमाता वा एतां.
सरिकदानं दवा भगवान् मातृपित्राद्यनुशया महामहश्चतुर्दशस्वप्नान् पश्यति, ततोऽस्याः कुक्षी तीर्थङ्करश्चक्री । तत् 'अरिटुणेमि' शब्बे प्रथमभागे ७६२ पृष्ठे गतम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org