________________
(०१), अभिधानराजेन्बः।
पास
पास
(पासस्स णं अरहमो पुरिसादाणीअस्स ) पार्श्व
रटन् कालं कृत्वा विन्ध्याचले बहुयूथाधिपतिः करी स्य महतः पुरुषादानीयस्य (जाव सव्वदुक्खप्पही
समुत्पन्नः । इतच अरविन्दराजा कदाचित् शरत्काले स्वाएस्स) यावत् सर्वदुःखप्रक्षीणस्य (दुवालस वाससयाई
न्तःपुरप्रसादोपार स्थितः क्रीडन् शरद सुस्निग्धं प्र. विता) द्वादश वर्षशतानि व्यतिक्रान्तानि (तेरसम
च्छादितनभस्तलं मनोहरं ददर्श, पुनस्तत्क्षणादेव वायुस्स य वाससयस्स) त्रयोदशमस्य वर्षशतस्य (अयं ती.
ना चिलीमं तदभ्रं पश्यन् दृष्टान्ताषष्टम्भेन सर्वेषां भावा. सहमे संघच्छरे काले गच्छर,] अयं विंशत्तमः संवत्सरः
नां क्षणभङ्गुरतां भावयन् समुत्पन्नावधिज्ञानः परिजनेन कालो गच्छति , तत्र श्रीपार्श्वनिर्धाणात् पञ्चाशदधिक
नियमाणोऽपि दत्तनिजपुत्रराज्यः प्रवजितः। अन्यदा स वर्षशतद्वयन श्रीधीरनिर्वाणं , ततश्चाऽशीत्यधिकनषषर्षश
राजर्षिविहरन् सागरदत्तसार्थवाहेन समं संमेतशिखरतानि प्रतिक्रान्तानि, तदा वाचना; ततो युक्तमुक्तमिदं - चैत्यवन्दनार्थ प्रस्थितः, सागरदससार्थवाहेन पृष्टः-भगव. योदशमशतसंवत्सरस्यायं त्रिंशत्तमः संवत्सरः कालो गच्छ.
न् !क गमिष्यसि । यतिना उक्तम्-तीर्थयात्रायाम् । सार्थवातीति । कल्प-१ अधि०७ क्षण ('तित्थयर' शब्दे चतुर्थ
हेनोक्तम्-कीरशो भवतां धर्मः ? । मुनिना कथितो दयादानभागे २२४७ पृष्ठादारभ्यविस्तरः गतः)
विनयमूलः सविस्तरः स्वस्य धर्मः, तंभुत्वा स सार्थवाहः पार्श्वनाथचरितं गमयम्
श्रावको जातः, क्रमेण महाटवीं प्राप्तः, यत्र सो मरुभूतिजिणे पासि सि नामेणं, अरहा लोगेसु पूइयो । जीवः करी जातोऽस्ति, तन महासरोवरं वा तत्तीरे संबुद्धप्पा य सम्वन्नू , धम्मतित्थयरे जिणे ॥१॥ सार्थ उत्तीर्णः, अत्रान्तरे तस्मिन्नेष सरसि बहुहस्तिनीप" जिणे पासि ति नामेणं" इत्यस्यां गाथायां कतियो- रिवृतः स करी जलपानार्थमागतः, जलं सबिलासं पीऽयं पार्श्वनामा तीर्थङ्करः कस्मिन् भवे चानेन तीर्थकर- स्था पालमारूढः सर्वत्र चर्विक्षिपन् साथै एटा तदि. मामकर्म निवामिति सकौतुकं श्रोतृवैराग्योत्पादनार्थ पा- नाशनार्थ त्वरितं धाषितः, तं च तथाऽऽगच्छन्तं ष्ठा सार्थपर्यनाथचरित्रमुच्यते-ौष जम्बूद्वीपे भरतक्षेत्रे पोतनपु-| जना इतस्ततः प्रणष्टाः, मुनिस्तु अवधिना ज्ञात्वा स्वस्थाने रनगरे अरविन्दो नाम राजा, तस्य विश्वभूति म पुरो स्थितः कायोत्सर्गेण, तेन करिणा सर्व सार्थप्रदेश भ्रमता हितः, स भाषकोऽस्ति, तस्य द्वौ पुत्रौ-कमठो, मरुभूति- राष्टः स महामुनिः, तदभिमुखं स धावितः, भासनप्रदेश च । तयोःक्रमेण भार्या वरुणा, बसुन्धरा व । तयोः क- गत्वा तं पश्यन् उपशान्तकोपो निश्चलः स्थितः, तथारूपं मठमभूत्योः शिरसि गृहकार्यभारं विम्यस्य स्वयं धर्म तं या तत्प्रीतबोधनार्थ पारितकायोत्सर्गो मुनिरेषमूचेकुर्वाणः क्रमेण कालं कृत्वा विश्वभूतिदेवलोकं गतः, त-| भो मरुभूते ! किन त्वं स्मरसि माम् अरविन्दनरपतिम, माकार्याऽनुदरी विशेषतपःकरणेन शोषितशरीरा मृता, क- स्मनः पूर्वभवं वा । एतन्मुनिवचः श्रुत्वा स करी सजातजामठोऽपि कृतमातृपितृप्रेतकर्मः पुरोहितो जातः, मरुभूति- तिस्मरणः पतितो मुनिचरणेषु मुनिनाऽपि सविशेषदेशनाकरपि प्रायो ब्रह्मचारी कृतोचमः सम्पन्नः, तस्य भार्याम- रणपूर्व स धावकः कृतः, ततः प्रणम्य स्वस्थानं गतः, - मोहरोनेरा कमठस्य चित्तचलितं, तां सविकारलोच- नान्तरे उपशान्तं तं करिणं रहा साधय सार्थजनः पुनः माभ्यां पश्यति, साऽपि कामविरहमसहमती तं सविकारंप- स्तत्र मिलितः, प्रणम्य मुनिचरणयुगलं प्रतिपन्नवान् द. श्यति, उभयोर्भश मोझासे अनाचारप्रवृत्तिर्जाता, मरुभू. यामूलं श्रावकधर्म, ततः कृतकृत्यः सोऽपि सार्थो मुनिविमा सामान्यतो शाता, विशेषज्ञानाय तस्याः कमठस्य च श्व स्वस्खाचारनिरतो विजहार । इतश्च स कमठपरिधाजपुरोऽहं प्रामान्तरं यास्यामीत्युक्त्वा निजमन्दिरा बहिर्गत्वा को मरुभूतिविनाशनेनाऽपि अनिवृत्तवैरानुबन्धो निजायु:संध्यासमये कार्पटिकरूपं कृत्वा स्वरभेदेन कमळं प्रत्येषं क्षये मृत्वा समुत्पनः कुकुटसर्पः, विन्ध्यावने परिभ्रमता बभाण-हे महानुभाव! निराहारस्य मम शीतत्राणाय किञ्चि तेन इष्टः सहस्ती पकनिमग्नः पूर्वबैरोल्लासेन कुम्भस्थभिवातस्थानं देहि, अविज्ञातपरमार्थेन कमठेन भणितम्- ले पटः, तद्विषवेदनामनुभवत्रपि थावकत्वात् मावान् अहो कार्पटिक! अत्र चतुर्हस्तमध्ये स्वच्छन्दं निवस, तत- मृत्वा समुत्पन्नः सहस्रारकल्पे देवः, कुर्कुटसोऽपि . स्तत्र रात्री स्थितो मरुभूतिस्तयोः सर्वमनाचारस्वरूप- स्मिन् समये मृत्वा सप्तदशसागरोपमाऽऽयुः पश्चमनरकपमालोक्य ईर्ष्यापरवशो जातः, परं लोकापवादभीरुत्वान्न त. थिव्यां नारक: सातःतश्च स हस्तिदेषश्च्युतःहष योः प्रतीकारं चकार, प्रभाते च राजान्तिके गत्वा सर्व त. जम्बूद्वीपे पूर्वधिदेहे कच्छविजये वैताख्यपर्वते तिलकनयोः स्वरूपं यथास्थितमाख्यातवान् । राज्ञा च कुपितेन गर्यो विद्युद्रतिविद्याधरस्य भार्यायाः कनकतिलकायाः किसमाविष्टाः स्वपुरुषाःतैर्दण्डमास्फालनपूर्व गलाऽऽरोपितश- रणधेगो नाम पुत्रो जातः, स च तन क्रमागतः राज्यमरावमालः खराऽऽरूढः कमठः सर्वतो नगरे भ्रामितः, भ्रा- जुपाल्य सुगुरुसमीपे प्रवजितः एकत्वविहारी वारणश्र. एजायाभोगकार्ययमिति जनानां पुरी निर्घोषं कृत्वा स मणो जातः, अन्यदा आकाशविहारी स गतः पुष्करनगराषिष्कासितः, ततः सजातामर्षः कमठोऽपि समुत्प- दीपे, तर कनकगिरिसनिवेशे कायोत्सर्गेण स्थितः किमगुरुवैराग्यो गृहीतपरिमाजकलिङ्गो दुस्तरं तपः कर्तु ल- श्चित्तपः कर्तुमारब्धः, इतश्च स कुर्कुटसर्पजीवो नरकादुद्ग्नः, तं च वृत्तान्तंसात्वा मरुभूतिः संजातपश्चात्तापः स्वाप- वृष्य तस्यैव कनकगिरेः समीपे सजातो महोरगः, तेन स राधक्षामणाय तस्यान्तिके गत्वा पादयोः पपात । कमठो- मुनिः इष्टो दष्टश्च, विधिना कालं कृत्वा अच्युतकल्पे जऽपि तदानीं समुत्पन्नपूर्ववैरोल्लासेन मरुभूतमूर्योपरि महा- म्बुमावर्तविमाने देवो जातः, सोऽपि महारगः क्रमेण कालं शिलां पातितवान् । ततो मरुभूतिस्तस्याः पाणिग्रहारेण श्रा- कृत्वा पुनरपि सप्तवशसागराऽऽयुः पश्चमपृथिवीनारको जात,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org