________________
(१००) पास अभिधानराजेन्डः।
पास (पासस्स णं अरही पुरिसादाणीअस्स) पार्श्वस्य अर्हतः
तेणं कालणं तेणं समएणं पासे अरहा पुरिसादाणीए पुरुषादानीयस्य ( सुनंदापामुक्खाणं ) सुनन्दाप्रमुखाणां (समणोवासियाणं) श्रमणोपासिकानां श्राविकाणां (ति
तीसं वासाई अगारवासमझ वसित्ता, तेसीइं राइंदिआई भि सयसाहस्सीनो) त्रयः शतसहस्राः प्रयो खक्षाः (सत्ता- छ उमत्थपरिआर्य पाउणित्ता देसूणाई सत्तरिवासाई केपीसं च सहस्सा) सप्तविंशतिश्च सहस्राः ( उक्कोसिया। वलिपरिआय पाउणित्ता, पडिपुनाई सत्तरिवासाई सामसमणोबासियाणं संपया हुत्था) उत्कृष्टा एतावती श्रमणो
अपरिआय प्राणित्ता, एक वाससय सव्वाउयं पालइत्ता पासिकानां सम्पदा अभवत् ॥ १६४॥ पासस्स णं अरहो पुरिसादाणीयस्स अट्ठसया
खीणवेयणिज्जाउयनामगुत्ते इमीसे ओसप्पिणीए दूस
मसुसमाए वहुविइकताए जे से वासाणं पढमे मासे दुच्चे चउद्दसपुब्बीणं अजिणाणं जिणसंकासाणं० जाव चउ
पक्खे सावणसुद्धे, तस्स णं सावणसुद्धस्स अट्ठमीपखेणं इसपुखीणं संपया हुत्था ॥ १६५ ।। (पासस्स णं अरहो पुरिसादाणीअस्स) पार्श्वस्य अ
उप्पि संमेअसेलसिहरंसि अप्पचउत्तीसइमे मासिएणं ईनः पुरुषावानीयस्य (अबुट्ठसया चउहसपुवीणं) अध्यु
भत्तेणं अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुभागएणं शतानि चतुर्दशपूर्षिणां ( अजिणाणं जिणसंकासाणं ) पुब्बएहकालसपयंसि वग्घारियपाणी कालगए विइक्कते. मकेपलिनामपि केवलितुल्यानां (जाव चउद्दसपुवीणं सं. जाव सव्वदुक्खप्पहीणे ।। १६८ ॥ पया हुस्था ) यावत् चतुईशपूर्षिणां सम्पदा अभवत् ॥१६५।। पासस्स णं अरहो पुरिसादाणीयस्स चउद्दस सया ओहि
(तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन्
समये [पासे परहा पुरिसादाणीए ] पार्श्वः' अईन् पुरुषाणाणीणं दस सया केवलनाणीणं, इक्कारस सया बेउब्बिया
दानीयः [सीसं पासाई अगारवासमझे वसित्ता] त्रिंशत् ण,छस्सया रिउमईणं,दस समणसया सिद्धा,वीसं अजिया
वर्षागि गृहस्थावस्थायामुषित्वा स्थित्वा [तेसीइं राइदिसयाई सिद्धाई,भट्ठसया विउलमईणं,छ सया वाईणं, बारस आई] व्यशीतिमहोरात्रान् [ छउमत्थपरिभायं पाउणिसया अणुसरोववाइयाणं ॥ १६६ ॥
त्ता] छमस्थपर्यायं पालयित्वा [देसूणाई सत्तसत्तरिया(पासस्ल णं अरहो पुरिसादाणीपस्स) पार्श्वस्य अई.
सा] किश्चिदूनानि सप्ततिवर्षाणि [ केवलिपरिमायं पा. तः पुरुषादानीयस्य (चउद्दस सया मोहिनाणीणं । चतुर्द
उणित्ता] केबलिपर्यायं पालयित्वा [ पडिपुनाई सत्तरिवा. शशतानि अवधिज्ञानिनां सम्पदा अभवत् (दस सया के
साई] प्रतिपूर्णानि सप्ततिवर्षाणि[सामनपरियायं पाउणित्ता] बानागाणं) वश शतानि केवलज्ञानिनां सम्पदा अभवत् ।
चारित्रपर्यायं पालयित्वा [एक्लं याससयं सघाउ पालहत्ता] (कारस सया घेउब्धियाणं) एकादश शतानि वैफियल.
एक वर्षशतं सर्वायुः पालयित्वा [खीणे घेयाणज्जाउयनाधिमा सम्पदा अभवत् (छसया रिउमईणं) षट्शतानि
मगुत्ते ] क्षीणेषु सत्सु वेदनीयाऽऽयुनामगोत्रेषु मर्मसु [श्मीसे जुमतीनां मनःपर्यवज्ञानिनां सम्पदा अभवत् ( दस सम
श्रीसप्पिणी ] अस्यामेष अवसर्पिण्यां [ दुसमसुसमाए पसया सिद्धा) वश श्रमणशतानि सिद्धानि (पीसं अजिया
बहुविरळताए ] दुष्षमसुषमनामके चतुर्थेऽरके बहुब्यति सया सिखाई) विंशतिः आर्याशतानि सियानि (अट्ठस
क्रान्ते सति [जे से वासाणं पढमे मासे दुधे पक्खे] योपा घिउलमाणं) अष्टौ शतानि विपुलमतीनां सम्पदा अ.
ऽसौ वर्षाकालस्य प्रथमो मासः द्वितीयः पक्षः [सायणभवत् (छसया बाईणं) षट्शतानि वादिनां सम्पदा -
सुद्धे ] श्रावणशुद्धः [तस्त णं सावणसुद्धस्स अट्ठमीपक्खेभवत् (बारस सया अणुत्तरोववाइयाणं) द्वादश शतानि
णं] तस्य श्रावणशुद्धस्य अष्टमीदिवसे [ उप्पि सम्मेअसेलअनुत्तरोपपातिमां सम्पदा अभवत् ॥ १६६ ॥
सिहरम्मि ] उपरि सम्मेतनामशैलशिखरस्य [अप्पचउपासस्स णं अरहो पुरिसादाणीयस्स दुविहा अंतगड
तीसहमे ] आत्मना चतुस्त्रिशत्तमः [ मासिएणं भत्तेणं
अपाणएणं ] मासिकेन भक्तन अपानकेन [विलाहार्दि भूमी हुत्था । तं जहा-जुगंतगडभूमी, परियायंतगडभूमी य नक्खत्तेणं जोगमुवागएणं ] विशाखानक्ष चन्द्रयोगमुपा
जाव चउत्थाभो पुरिसजुगाश्रो जुगंतगडभूमी, तिवासप-| गते सति [पुवरहकालसमयंसि] पूर्वाह्नकालसमये, तत्र रिभाए अंतमकासी ॥ १६७ ॥
प्रभोर्मोक्षगमने पूर्वाग्रह एव कालः, "पुश्वरत्तावरत्तकाल(पासस्स णं भरहो पुरिसादाणीयस्स) पार्श्वस्य अई
समयंसि ति" कचित्पाठस्तु लेखकदोषान्मतान्तरभदाहा तः पुरुषादानीयस्य (दुविहा अंतगडभूमी हुत्था) द्विवि- |
[बग्घारियपाणी] प्रलम्बिती पाणी हस्तौ येन स तथा, धा मुक्तिगामिनां मर्यादा अभूत् (तं जहा-) तद्यथा-(जु.
कायोत्सर्ग स्थितस्यात् प्रलम्बितभुजयः [कालगए विगंतगभूमी) युगान्तकृभूमिः (परियायंतगडभूमी य)
कंतेजाव सब्वदुक्खप्पहीणे] भगवान् कालगतः व्यतिपर्यायान्तकृभूमिश्च (जाव चउत्थाश्रो पुरिसजुगाश्रो जुगं
कान्तः यावत् सर्वदुःखप्रक्षीणः ॥ १६८ ।। तगाभूमी) चतुर्थ पट्टधरपुरुषं युगान्तकृभूमिः, श्रीपा- पासस्स णं अरहो पुरिसादाणीअस्स० जाव सव्वदु. नाथादारभ्य चतुर्थ पुरुषं यावत् सिद्धिमार्गों वहमानः
क्खप्पहीणस्स दुवालस वाससयाई विइकंताई, तेरसमस्स स्थितः (तिवासपरिमाए अंतमकासी) त्रिवर्षपर्याये कचिन्मुक्तिं गतः, पर्यायान्तकृभूम तु केवलोत्पत्तेत्रिषु ब
य वाससयस्स अयं तीसइमे संवच्छरे काले गच्छबंधु लिधिगमन.55म्भः ॥ १६७ ॥
३॥ १६६ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org