________________
(CER) अभिधानराजेन्छः।
पास
पास
दानयिः ( तेसीई राइंदियाई ) यशीतिं रात्रिदिवसान् शानदर्शने समुत्पन्ने (जाव जाणमाणे पासमाणे विहर) यावत् (निश्चं घोसट्टकाए चियत्तदेहे) नित्यं व्युत्सृष्टका. यावत् सर्वभावान् जानन् पश्यंश्च विहरति ॥ १५६ ॥ यः त्यक्तदेहः (जे केइ उपसग्गा उप्पजंति ) ये केचन
पासस्स णं अरहो पुरिसादाणीयस्स अट्ठ गणा अट्ट उपसगा उत्पद्यन्ते । (तं जहा) तद्यथा-(दिव्वा वा माणुस्सा वा तिरिक्खजोणिश्रा वा ) देवकृताः मनुष्यकृताः ति.
गणहरा हुत्था । तं जहा-"सुभे य १ अजधोसे य २ यकृताः (अणुलोमा वा पडिलोमा वा ते उत्पन्ने सम्मं स.
वसिढे ३ बंभयारि य ४ । सोमे ५ सिरिहरे ६ चेव, हर) अनुलोमा वा प्रतिलोमा वा तान् उत्पन्नान् स- वीरभद्दे ७ जसेवि य ८॥१॥" ॥ १६० ।। म्यक् सहते (तितिक्खा खमइ अहियासह) तितिक्षते
(पासस्स णं अरहो पुरिसादाणीयस्स ) पार्श्वस्य क्षमते अध्यासयति, तत्र देवोपसर्गः कमठसम्बन्धी । स चै
अर्हतः पुरुषादानीयस्य (अट्ट गणा अट्ट गणहरा हुत्था) चम्-स्वामी प्रवज्यैकदा विहरन् तापसाऽऽश्रमे कूपसमीपे
अटी गणा अष्टी गणधराश्च अभवन् , तत्र एकवाचनिका न्यग्रोधाधो निशि प्रतिमया स्थितः, इतः स मेघमाली सु
यतिसमूहा गणास्तनायकाः सूरयो गणधरास्ते श्रीपार्श्वस्य राधमः श्रीपार्श्वमुपद्रोतुम् आगत्य क्रोधान्धः स्वविकुर्वितशा
अष्टी । आवश्यके तु दशगणा दशगणधराश्चोक्काः, तस्मालवृश्चिकाऽऽदिभिरभीतं प्रभुं निरीक्ष्य गगनेऽन्धकारसन्नि
दिह स्थानाझेच ही अल्पायुष्कत्वाऽऽदिकारणानोली इति भाम् मेघान् विकुऱ्या कल्पान्तमेघवदर्षितुम् आरभे विद्युत
टिप्पनके व्याख्यातम् (तं जहा) तद्यथा-(सुभे य १ श्व अतिरौद्राऽऽकारा दिशि दिशि प्रसृताः, गर्जारवं च ब्रह्मा
अज्जघोसे य २) शुभश्च १ आर्यघोषश्च २(वसिट्टे ३ एडस्फोटसरशम् अकरोत् , क्षणादेव च प्रभुनासाग्रं यावज.
बंभयारि य ४) वशिष्ठः ३ ब्रह्मचारी ४ च (सोमे ५ सिले प्राप्ते आसनकम्पेन धरणेन्द्रो महिषीभिः सममागत्य
रिहरे ६ वेब ) सोमः ५ श्रीधरश्चैव ६ (वीरभद्दे ७ जसेफलैः प्रभुम् आच्छादितवान् . अवधिना च विज्ञातोऽमर्षण
वि य८) वीरभद्रः ७ यशस्वी ८ च ॥१॥ १६०॥ वर्षन् मेघमाली धरणेन्द्रेण हक्कितः प्रभु शरणीकृस्य स्वस्थानं
पासस्स णं अरहो पुरिसादाणीयस्स अदिअपामुययौ,धरणेन्द्रोऽपि नाट्याऽऽदिभिः प्रभुपूजां विधाय म्वस्थानं ययो. एवं देवाऽऽदिकतानुपसर्गान् सम्यक् सहते ॥ १५८ ॥
क्खाओ सोलस समणसाहस्सीओ उक्कोसिश्रा समणसंतए णं से पासे भगवं अणगारे जाए, इरियासमिएक
पया हुत्था ॥ १६१ ॥
(पासस्स णं अरहो पुरिसादाणीयस्स) पार्श्वस्य - जाव अप्पाणं भावमाणस्स तेसाई राइंदियाई विक्कंताई,
हतः पुरुषादानीयस्य (अजदिन्नपामुक्खाओ) आर्यदिनचउरासीइमस्स राइदियस्स अंतरा बह्माणस्स जे से गि-प्रमुखाणि (सोलस समणसाहस्सीओ ) षोडश श्रमणसहम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले तस्स णं स्राणि ( उक्कोसिश्रा समणसंपया हुत्था) उत्कृष्टा एतावती चित्तबहुलस्स चउत्थीपक्खेणं पुषएहकालसमयंसि धायइ-|
श्रमणसम्पदा अभवत् ॥ १६१ ॥ पायवस्स अहे छट्टेणं भत्तेणं अपाणएणं विसाहाहिं न
पासस्स यं अरहो पुरिसादाणीयस्स पुप्फचूलापामुक्वत्तेणं जोगमुवागएणं झाणंतरियाए वट्टमाणस्स अ
क्खाओ अट्टत्तीसं अज्जियासाहस्सीओ उक्कोसिया - णंते अणुत्तरे जाव केवलवरनाणदंसणे समुप्पाने जाव
जियासंपया हुत्था ॥ १६२ ।।
(पासस्स णं अरही पुरिसादाणीअस्स) पार्श्वस्य - जाणमाणे पासमाणे विहरइ ॥ १५६ ।।
ईतः पुरुषादानीयस्य (पुप्फचूलोपामुक्खाओ) पुप्पचूला(तए णं से पासे भगवं अणगारे जाए) ततः स पार्यो प्रमुखाणि (अट्टत्तीसं अज्जियासाहस्सी) अष्टत्रिंशत् श्राभगवान् अनगारो जातः (इरियासमिए. जाव अप्पाणं र्यासहस्राणि (उकोसिमा अजियासंपया हुत्था) उत्कृष्टा भावेमाणस्स) र्यायां समितः यावत् आत्मानं भावयतः एतावती आर्यिकासम्पदा अभवत् ॥ १६२॥ (तेसी राइंदिया विहर्कता) त्र्यशीतिः अहोरात्रा व्यति- पासस्स णं अरहो पुरिसादाणीयस्स सुब्बयपामुक्खाणं कान्ताः (चउरासीइमस्स राइंदियस्स अंतरा वट्टमाणस्स)
समणोवासगाणं एगा सयसाहस्सी चउसही च सहस्सा चतुरशीतितमस्य अहोरात्रस्य अन्तरा घर्तमानस्य (जे से गिम्हाणं पढमे मासे पढमे पक्खे) योऽसौ प्रीष्मकाल
उक्कोसिया समणोवासगाणं संपया हुत्था ॥ १६३ ॥ स्य प्रथमो मासः प्रथमः पक्षः (चित्तबहुले ) चैत्रस्य (पासस्स णं अरहो पुरिसादाणीस्स) पार्श्वस्य - बहुलपक्षः कृष्णपक्षः (तस्ल णं चित्तबहुलस्स चउत्थी- ईतः पुरुषादानीयस्य (सुव्वयपामुक्खाणं) सुवतप्रमुखापक्खेणं) तस्य चैत्रबहुलस्य चतुर्थीदिवसे (पुश्वराहका- | णाम् ( समणावासगाणं) श्रमणोपासकानां श्रावकाणां लसमयंसि) पूर्वाहकालसमये प्रथमप्रहरे (धायहपायवस्स (एगा सयसाहस्सी) एकलक्षः (च उलट्टी च सहस्सा)चअहे) धातकीनामवृक्षस्य अधः (छट्टेणं भत्तेणं अपाणए- | तुःषरिश्च सहस्राणि (उकोसिया समणोवासगाणं संपया ण) षष्ठेन भनेन अपानकेन जलरहितेन ( विसाहाहिं हुत्था) उत्कृष्टा एतावती श्रावकाणां सम्पदा अभवत् ॥१६३१ नक्खतेणं जोगमुवागरणं) विशाखायां नक्षत्रे बन्द्रयोगमु
पासस्स णं अरहो पुरिसादाणीयस्स सुनंदापामुक्खाणं पागते सति (भाणंतरित्राए बट्टमाणस्स ) शुक्लध्यानमध्यभागे वर्तमानस्य (अणंते अणुत्तरे० जाव केवलवर
समणोवासिाणं तिभि सयसाहस्सीओ सत्तावीसं च सनाणदसणे समुप्पन्ने) अनन्ते अनुपमे यावत् केवलवर- हस्सा उक्कोसिमा समणोवासियाणं संपया हुत्था ॥१६४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org