________________
(t) अभिधानराजेन्डः।
पास
पास
म्तीति कश्चित्पप्रच्छ, स आह. प्रभो! कुत्रचित्तनिवेशे वा- यवस्स अहे सीयं ठावेइ,ठवेइत्तासीयानो पचोरुहाइ,पचोरुहस्तव्यो दरिद्रो मृतमातापितृको ब्राह्मणपुत्रः कृपया लोकै.
| इत्ता सयमेव आभरणमल्लालंकारं प्रोमुअइ, श्रोमुअइत्ता जीवितः कमठनामा, स च एकदा रत्नाभरणभूषितान् नागरान् पीय अहो एतत्प्रागजन्मतपसः फलमिति विचि.
सयमेव पंचमुडिअं लोअं करेइ, करेइत्ता अट्टमेणं भत्तेणं त्य पञ्चाग्न्यादिमहाकष्टार्थी तपस्वी जातः, सोऽयं पुर्या ब- अपाणएणं विसाहार्हि नक्खत्तेणं जोगमुवागएणं एगं देहिरागतोऽस्ति तं पूजितुं लोका गच्छन्तीति निशम्य प्र- वसमादाय तिहिं पुरिससएहिं सद्धिं मुंडे भवित्ता आगाभुरपि सपरिवारस्तं द्रष्टुं ययौ । तत्र काष्ठाम्तर्दधमानं महा
रामो अणगारियं पन्चाइए ॥ १५७॥ सर्प ज्ञानेन विज्ञाय करुणासमुद्रो भगवानाह-अहो मूढ तपस्विन् ! किं दयां विना वृथा कष्टं करोषि, यतः-"कृपा
( पुब्धि पिणं पासस्स अरहो पुरिसादाणीयस्स ) पूनदीमहातीरे, सर्वे धर्मास्तृणाकुराः । तस्यां शोषमुपेतायां,
र्वमपि पार्श्वस्य अर्हतः पुरुषादानीयस्य ( माणुस्सगाकियनन्दन्ति ते चिरम् ? ॥१॥" इत्याकर्ण्य क्रुद्धः कमठो- ओ) मनुष्ययोग्यात् ( निहत्थधम्माओ ) गृहस्थधर्मात् ऽवोचत्-राजपुत्रा हि गजाश्वाऽऽदिक्रीडां कर्तु जानन्ति,धर्म (अणुत्तरे आहोइप) अनुपमम् उपयोगाऽऽत्मकम् अवधिज्ञानतुषयं तपेाधना एव जानीमः। ततः स्वामिनाऽग्निकुण्डात् मभूत् ( तं चेव सव्वं जाव दाणं दाइयाणं परिभारता) उबलत्काष्ठम् प्राकृष्य कुठ रेण द्विधा कृत्वा च तापब्याकु. तदेव सर्व पूर्वोक्तं वाच्यं, यावत् धनं मोत्रिणो विभज्य लः सपो निष्कासितः, स च भगवनियुक्तपुरुषमुखान्नम
दवा (जे से हेमंताणं) योऽसौ शीतकालस्य ( दुच्चे स्कारान् प्रत्याख्यानं च निशम्य तत्क्षणं विपद्य धरणेन्द्रो मासे तच्चे पक्खे ) द्विर्तायो मासः तृतीयः पक्षः (पोसव. जाता, माही ज्ञानीति जनैः स्तूयमानः स्वामी स्वगृहं ययौ, हुले ) पौषस्य कृष्णपक्षः (तस्स णं पोसबहुलस्त इकारकमठोऽपि तपस्तप्त्या मेघकुमारेषु मेघमाली जातः॥ १५४ ॥ सीदिवसेणं) तस्य पौषबहुलस्य एकादशीदिवसे (पुठवरहपासे णं भरहा पुरिसादाणीए दक्खे दक्खपइन्ने पडिरूवे
कालसमयसि) पूर्वाह्नकालसमये प्रथमप्रहरे ( विसालाए
सिविआए ) विशालायां नाम शिविकायां ( सदेवमणुअलीणे भदए विणीए, तीसं वासाई अगारवासमझे व
आसुराए ) देवमनुष्यासुरसहितया ( परिसाए ससित्ता पुणरवि लोयंतिएहिं जिअकप्पिएहिं देवेर्हि ताहिं मणुगम्ममाणमग्गे) पर्षदा समनुगम्यमानं प्रभुमग्रतः (तं इडाहिं० जाव एवं बयासी ॥१५५ ॥
चेव सव्वं नवरं ) सर्व तदेव पूर्वोक्त वाच्यम्, अयं विशेषः
(वाणारसि नगरि मझ मज्झणं निग्गच्छा) वाराणस्या (पासे णं अरहा पुरिसादाणीए) पावः अईन् पुरु
नगर्या मध्यभागेन निर्गच्छति (निग्गच्छित्ता) निर्गत्य (जेपादानीयः ( रक्खे दक्खप्परने) दक्षः दक्षप्रतिशः दक्षा
देव पासमपए उजाणे) यत्रैव पाश्रमपदनामकमुद्यानम् प्रतिमा यस्य ( पडिरूवे अल्लीणे भदए विणीप ) रूपवान्
(जेणेव असोगवरपायवे) यत्रैव अशोकनामा वृक्षः (तेणेव एणरालिङ्गितः भद्रकः विनयवान् (तीसं वासाई अगार
उबागच्छर) तत्रैव उपागच्छति ( उवागच्छिता) उपागन्य पासमझे वसित्ता शिवर्षाणि गृहस्थावस्थायां स्थित्वा
(असोगवरपायवस्स अहे ) अशोकवृक्षस्य अधस्तात् ( पुणरवि लोयंतिपहिं ) पुनरपि लोकान्तिकाः (जि
( सीयं ठावेह) शिबिकां स्थापयति ( ठवित्ता) संस्थाप्य भकप्पिएहि देवहिं ) जीतकल्पिकाः देवाः (ताहिं इट्टा
( सीयाओ पचोरुहर) शिबिकातः प्रत्यवतरति (पयोहिजाब एवं बयासी ) ताभिः इष्टाभिर्वाग्भिः यावत् एपम् अवादिषुः॥१५५॥
रुहित्ता) प्रत्यवतीर्य (सयमेव प्राभरणमालालंकारं मोमु
अह) स्वयमेव आभरणमालालङ्कारान् अवमुञ्चति (ओ. " जय जय नंदा, जय जय भद्दा," जाव जयजयसई मुहत्ता ) अवमुच्य ( सयमेव पंचमुट्ठियं लोभं करा) पउंजंति ॥ १५६ ॥
स्वयमेव पश्चमकाएक लोचं करोति (करित्ता) लोचं कृत्वा (जय जय नंदा जय जय भद्दा जाव जयजयसई पउं
(अट्टमेणं भत्तेणं अपाणएणं) अष्टमेन भनेन अपानकेन जअंति) जयजयवान् भव, हे समृद्धिमन् ! जयजयवान् भव,
लरहितेन (विलाहाहिं नक्खत्तेणं जोगमुवागपणं) विशाखा
यां नक्षत्रे चन्द्रयोगमुपागते सति (एगं देवसमादाय) हैकल्पाणवन् ! यावत् जयजयशब्दं प्रयुञ्जन्ति ॥ १५६ ॥
एकं देवदूर्घ्य गृहीत्वा (तिहिं पुरिससपाहिं सद्धि मुंडे भ. पुबि पिणं पासस्स अरहो पुरिसादाणीयस्स माणु
वित्ता ) निभिः पुरुषशतैः सार्द्ध मुण्डो भूत्वा (अगास्सगाभो गिहत्थधम्माओ अणुत्तरे अ होइए तं चेव रामो अणगारियं पव्वहए ) गृहानिकम्य साधुतां प्रतिसम्बं जाव दाणं दाइयाणं परिभाइत्ता जे से हेमंदाणं दचे
पन्नः ॥ १५७ । मासे तचे पक्खे पोसबहुले तस्स णं पोसबहुलस्स इक्का- पासे ण अरहा पुरिसादाणीए तेसीई राईदियाइं निरसीदिवसेणं पुधएहकालसमयंसि विसालाए सिविमाए चं वोसट्टकाए चियत्तदेहे , जे केइ उवसग्गा उप्पसदेवमणुमासुराए परिसाए समणुगम्ममाणमग्गे तं चेत्र अंति । तं जहा-दिव्या वा, माणुस्सा का, तिरिक्खसब्ब, नवरं वाणारसिं नयरिं मजकं मन्केणं निग्गच्छह जोणिया वा, अणुलोमा वा पडिलोमा वा, ते उप्पने निग्गरिछत्ता जेणेव पासमपर उजाणे जेणव असोग- सम्मं सहइ तितिक्रवइ खमइ अहियासेइ ।। १५८॥ बरपायवे तेणेव उवागच्छद, उवागच्छित्ता असोगवरपा- (पासे पं रहा पुरिसादाणीए) पार्श्वः अर्हन पुरुषा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org